संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथपंचकुंडीहोममंत्रद्वारपालजपक्रम:

व्रतोदयान - अथपंचकुंडीहोममंत्रद्वारपालजपक्रम:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ होमेक्रियमाणेजापकाजाप्यनिपठेयु: ॥ तान्यग्रेपूर्वादिकुंडीयहोमांतेवक्ष्यंते ॥
ईशानकुंडेमुख्यआचार्य:आज्यभागांतंकृत्वा ॥
यस्यवाक्यंसऋषिरितिसामान्येनऋष्याध्युक्त्वासमिदादिहोमंकुर्यात् ॥ ईशान्याध्याचार्या:
प्रतिद्रव्यंहोमांतेदेवस्यशिरस्युरसिपादयो:स्पृशेयुरितिकेचित् ॥
आज्यहोमेस्त्रुवेणाज्यशेषंप्रतिकुंडंस्थापितशांतिकलशेषुनयेयु: ॥ तत्रहोममंत्रा: ॥
विष्णु:स्थाप्यश्चेत् इदंविष्णुरितिमूलमंत्र: तेनैवहोम: ॥ नारायणश्चेत् विष्णोर्नुंकमितिम्ं
त्रेणहोम: ॥
ॐ ह्रीश्चतेलक्ष्मीश्चपत्न्यौ अहोरात्रेपार्श्वे नक्षत्राणिरुपं अश्विनौव्यात्तं इष्टंनिषाण अमुंम
निषाण सर्वमनिषाणस्वाहाइतिपिंडिकामंत्रेणहोम: ॥
त्यागस्तुयजमानेप्रतिकुंडंआदादेवकर्तव्य: हिरण्यवर्णामितिलक्ष्म्या: ॥ तत्पुरुषायविद्महे
सुवर्णपक्षायधीमहि ॥
तन्नोगरुड:प्रचोदयात् (त्यमूषवाजिनमितिवा इंद्रंमित्रमितिवा) गरुडस्यहोममंत्र: ॥
ब्रह्मादिसर्वतोभद्रमंडलदेवतानांस्थापनोक्तमंत्रैर्नाममिर्वाहोम: ॥
अथन्यासहोम: सचन्याससमयएवान्येनऋत्विजाकर्तव्य: ॥ सचत्रिविक्रममतेयदिसमुदाये
नक्रियतेतदापरायविष्णवेस्वाहेतितिलैरष्टोत्तरशतंकर्तव्य: विष्णवइदंनममेतित्याग: ॥
प्रतिष्ठामयूखेतुपरायशिवात्मनेइतिशैवे ॥ एवंसूर्यादिषुविशेष: ॥
विष्णुप्रतिमाया:गर्भादानादिषोडशसंस्कारसिध्द्यर्थंप्रतिसंस्कारंअष्टाहुतिसंख्ययासमस्तव्या
हृतिभिर्होम: ॥
सचजीवन्यासानंतरंकर्तव्य: ॥ शांत्यर्थंव्याहृतिहोम: ॥ सोपिदेवस्थापनानंतरंकर्तव्य: ॥
अथप्राच्यदिकुंडेहोममंत्रा: ॥
तत्रपूर्वकुंडेआचार्य:आज्यभागांतंकृत्वा ॥ यस्यवाक्यंसऋषिरित्यादिऋष्याध्युक्त्वायजमाने
नत्यागेकृतेप्रधानहोमंकुर्यात् ॥
प्रतिद्रव्यहोमांतेदेवंपादनाभिशिर:सुस्पृशेत् ॥ आज्यहोमक्रृत्तुआज्यशेषंस्त्रुवेणकिंचिदुत्तरकल
शेनिनयेत् ॥
प्रधानहोममंत्रा: ॥ स्योनापृथिवीतिपृथिवीमूर्ते: ॥ ॐ स्योनापृथिवि० थ:स्वाहा ॥ पृथिव्याइदं० इत्यष्टाहुतय:प्रतिमंत्रंहोतव्या: ॥ अघ्रोरेभ्यइतिपृथिवीमूर्त्यधिपते:शर्वस्य ॥
त्रातारमिंद्रमितिलोकपालस्य ॥ अग्निंदूत्यमित्यग्निमूर्ते: ॥ तेज:पशूनामित्याग्निमूर्त्यधि
पते:पशुपते: ॥
अग्नआयाहीतिलोकपालस्यग्रे: ॥ प्रतिमंत्रंअष्टाहुतय:अष्टाविंशतिर्वा ॥ विष्णु:स्थाप्यश्चे
त्तदाइदंविष्णुरितिहोम: १०८ नारायणश्चेत्तदाविष्णोर्नुकमितिहोम: ॥
ह्रीश्चतेलक्ष्मीश्चेतिपिंडिकामंत्र: २८ हिरण्यवर्णामितिलक्ष्म्या: २८ तत्पुरुषायविद्महेसुवर्ण
पक्षायेतिगरुडस्य २८ ॥
समस्तव्याहृती: १०८ तत:स्विष्टकृत् एकादशप्रधानाहुतिमंत्रा: ॥ पूर्वद्वारेजप: ॥
श्रीसूक्तं पवमानं सोमोधेनुंषटऋच: कनिक्रददितिसूक्तं शंनइंद्राग्नीसूक्तं रक्षोहणंसूक्तं
रात्रीसूक्तं इमारुद्रायेतिसूक्तं पुरुषसूक्तंच ॥
दक्षिणकुंडेहोममंत्रा: ॥ यस्यवाक्यमितिऋष्याध्युक्त्वायजमानेनद्रव्यत्यागेकृतेहोमंकुर्यात् ॥ प्रतिद्रव्यहोमांतेदेवंस्पृशेत् ॥ आज्यशेषंकिंचिदुत्तरकलशेनिनयेत् ॥ ततोहोममंत्रा: ॥
असिहिवीरेतियजमानमूर्ते: ॥ त्वमिंद्रसजोषसमितियजमानमूर्त्यधिपतेरुद्रस्य ॥
यमायसोममितिलोकपालस्ययमस्य ॥ उदुत्यमितिसूर्यमूर्ते: ॥ आवोराजानमितिसूर्यमूर्त्य
धिपतेरुद्रस्य ॥ असुन्वंतमितिलोकपालस्यनिऋते: ॥ स्थाप्यदेवस्येदंविष्णुरिति १०८
ह्रीश्चतेइतिपिंडिकामंत्र: २८ ॥
हिरण्यवर्णामितिलक्ष्म्या: २८ ॥ तत्पुरुषायेतिगरुडस्य २८ ॥ व्याहृतिभि:प्रजापते: १०८ इति ॥
दक्षिणद्वारेजप: ॥ पुरुषसूक्तं आशु:शिशानइतिसूक्तं इमारुद्रायस्थिरेति ४ ऋच: सोमोधेनुमिति ६ ऋच: कौश्मांडय:ऋच: ॥
अथपश्चिमकुंडेहोममंत्रा: ॥ यस्यवाक्यमित्युक्त्वा आपोहिष्ठेतिजलमूर्ते: ॥ ॐ नमोभवा
यचरुद्रायचस्वाहाइतिजलमूर्त्यधिपतेर्भवस्य ॥
इमंमेवरूणइतिलोकपालस्य ॥ वातआवातुइतिवायुमूर्ते: ॥ तमीशानमितिवायुमूर्त्यंधिपते
रीशानस्य ॥ आनोनियुभ्दिरितिलोकपालस्यवायो: ॥ स्थाप्यदेवस्येदंविष्णुरिति १०८
ह्रीश्चतेइतिपिंडिकामंत्र: २८ ॥ हिरण्यवर्णामितिलक्ष्म्या: २८ ॥ तत्पुरुषायेतिगरुडस्य २८ ॥ व्याहृतिभि:प्रजापते: ॥१०८ स्विष्टकृत् ॥ इतिपश्चिमकुंडेहोम: ॥
पश्चिमद्वारेजप: ॥ रुद्रसाम नतमंहोऽष्टौ पुरुषसूक्तं कद्रुद्रायेतिरुद्रसूक्तं रक्षोहणंसूक्तं ॥ अथोत्तरकुंडेहोममंत्रा: ॥ यस्यवाक्यमित्युक्त्वा ॥ वयंसोमव्रतेइतिसोममूर्ते: ॥
तत:पुरुषायविद्महेइतिरुद्रगायत्र्यासोममूर्त्यधिपतेर्महादेवस्य अभित्य्म्देवमितिकुबेरस्य ॥
आदित्यपत्नस्येत्याकाशमूर्ते: ॥ मृगोनभीमइत्याकाशमूर्त्यधिपतेर्भीमस्य ॥ अभित्वादेव
सवितारितिलोकपालस्य ॥
इदंविष्णुरितिविष्णो: १०८ ॥ ह्रीश्चतेइतिपिंडिकाया: २८ ॥ हिरण्यवर्णामितिलक्ष्म्या: २८ ॥ तत्पुरुषायेतिगरुडस्य २८ ॥ व्याहृतिभि:प्रजापते: १०८ स्विष्टकृत् ॥
उत्त्रद्वरस्थौ नारायणाथर्वशीर्षं शिवाथर्वशीर्षं नीलरुद्रं आरुद्रपत्रेष्वित्यादिसूक्तं मधुवाता ३ ऋच: शंन इंद्राग्नीइतिसूक्तंच ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP