संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अश्वत्थोध्यापनंशौनकीयम्

व्रतोदयान - अश्वत्थोध्यापनंशौनकीयम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तदुक्तंशौनकीये ॥ स्थापनादष्टमेवर्षेद्वादशेकादशेऽपिवा ॥ उत्तरायणेगुरुशुक्रोदये
माघफाल्गुनचैत्रवैशाखेषु शुक्लपक्षे शुभेऋक्षे सुवारतिथिलग्नके स्कंधपर्णांकुरान्विते विध्युतादावाग्निनावाऽनभितेऽश्वत्थोध्यापनंकुर्यात् ॥
तत्रादौकनककुंडलेकनकसूत्रेकनकमौंजींहोमद्रव्याणिसर्वसंभारान् यथासंभवंभृत्यअश्वत्थस्य
चतुरस्त्रांवेदिकांविधायअश्वत्थमूले वर्तुलंचतुरस्त्रंवाऽऽलवालंकृत्वा ॥ तत्रतुलसींप्लक्षशाखां
शमींचरोपयित्वा अश्वत्थवेदिकायांचतुरस्त्रंसमंताच्चतुर्द्वारंचतुर्हस्तंअधिकंवामंडपंअश्वत्था
त्पूर्वेपश्चिमेउत्तरेवोक्तलक्षणमंडपंअन्यंवाकृत्वास्वगृहेज्योतिर्विदादिष्टेमुहूर्तेप्रधानंसंकल्पंकुर्यात् ॥
तिथ्यादिसंकीर्त्य ममात्मन:पुण्यातिशयायुष्ययश:पुत्रपौत्रपशुवित्तधनधान्यविध्याकुलाभिवृ
ध्दिकुलकोटिसहितस्वर्लोकप्राप्त्याध्यैहिकामुष्मिकफलप्राप्त्यर्थं दशपूर्वान्दशपरानात्मना
सहैकविंशतिपुरुषानुध्दर्तुं विष्णुपदप्राप्त्यर्थं तथाचाश्वत्थस्यब्रह्मत्वशांत्यभीष्टफलदातृ
त्वाध्यनेकगुणसंपत्तयर्थंयथाज्ञानेनयथामिलितोपचारद्रव्यैर्देशकालानुसारत: एकाहाध्यधि
वासप्रकारेणाश्वत्थोध्यापनाख्यंकर्मकरिष्ये ॥
पुत्रकामश्चेत् ममेहजन्मनिजन्मांतरेवानानानिमित्तोपार्जितसंततिप्रतिबंधकादृष्टनिरसनपूर्व
कंसत्पुत्रावाप्तयेइति ॥
तदंगविहितंगणेशपूजनंपुण्याहवाचनंमातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्येइतिसंकल्प्य स्वगृह्यविधिनातानिकृत्वाआचार्यादीन्वृणुयात् ॥
अस्मिन्कर्मणिआचार्यंत्वामहंवृणे ॥ सचवृतोस्मीतिवदेत् ॥ एवंब्रह्माणंसदस्यंउपद्रष्टारंवृ
त्त्वासर्वान्मधुपर्कादिनासंपूज्यप्रार्थयेत् ॥ (ऋत्विग्वरणंमंडपप्रतिष्ठावास्तुपूजनप्रकारश्चाग्रे
देवप्रतिष्ठायांद्रष्टव्य:)
तत:स्वगृहीवग्रहमखादिविधाय ॥ तत:सर्त्विक् पत्नीकोयजमान:पूर्णकलशहस्त: भद्रंकर्णे
भिरितिमंत्रेणमंगलतूर्यघोषेणसहाश्वत्थप्रादक्षिण्येनमंडपपश्चिमद्वारमागत्यतत्रधरांसंपूज्य
मंडपंप्रविश्यकलशमश्वत्थसमीपेनिधायनिऋतिवरूणयोर्मध्येउपविशेत् ॥
ततआचार्य:अश्वत्त्थोध्यापनकर्मणीवृतोऽहंआचार्यकर्मकरिष्येइतिसंकल्प्य ॥ शरीरशुध्द्यर्थं
भूतशुद्ध्यादिपौरुषजपंन्यासांश्चकृत्वायदत्रसंस्थितमितिसर्षपलाजान्विकीर्य साधितपंचग
व्येनकुशै:सर्वत्रप्रोक्षणंशुचीवोहव्याइतितृचेन आपोहिष्ठेतितृचेन उत्तरनारायणेनचकार्यं ॥
स्वस्त्ययनंतार्क्ष्यमित्यृग्द्वयंपठेत् देवाआयांतुयातुधानाअपयांतुविष्णोदेवयजनंरक्षस्व
भूमौप्रादेशंकुर्यात् ॥
यथोक्तमंडपाकरणेसाधारणमंडपेप्राग्द्वारेअमंत्रकंचूतपल्लवतोरणं दक्षिणेप्लक्षपल्लव
तोरणं पश्चिमेवटपल्लवतोरणं उत्तरेअशोकपल्लवतोरणंबध्वा तथैवप्रागादिद्वारेषुश्वेत
कृष्णहरितरक्तपताका: अश्वत्थशिरसिमहांतंचित्रध्वजंचबध्वा तथैवप्रागादिद्वारचतुष्टये
वेदादिक्रमेणद्वौद्वावेकमेकंवाव्राह्मणंजपार्थंवृणुयात् ॥
ततआचार्योऽश्वत्थस्यतैलहरिद्रारोपणादिलौकिकंविधायअश्वत्थवेदिकायांईशानप्रदेशेसर्वतो
भद्रंविरच्यब्रह्मादिदेवतास्थापनंकरिष्यइतिसंकल्प्य उक्तप्रकारेणसंस्थाप्यसंपूज्य तदुपरि
अक्षतपुंजेमध्यप्रदेशेकृताग्न्युत्तारणप्राणप्रतिष्ठापनसौवर्णप्रतिमायां (ॐ वनस्पतेशतवल्श
इतिमंत्रेणाश्वत्थनारायणमावाहयेत् ॥)
तत ॐ इदंविष्णुरितिवासुदेवं ॥ तद्वामत: ॐ अधस्यायोषणामहीप्रतीचीवशमश्व्यं ॥
अधिरुक्माविनीयते ॥ इतिरुक्मिणीं ॥ तद्दक्षिणत: ॐ सत्यासत्येभिर्महतीमहभ्दिर्देवी
देवेभिर्यजतायजत्रै: ॥
उरुदृहल्हानिदददुस्त्रियाणांप्रतिगावउषसंवावशंत ॥ इतिसत्यभामां ॥ ॐ प्रक्षोदसाधायसा
सस्त्रएषासरस्वतीधरुणमायसीपू: ॥
प्रबाबधानारथ्येवयातिविश्वाअपोमहिनासंधुरन्या: ॥ इतिसरस्वतीं ॥ ॐ आतूनइंद्रक्षुमंतं
चित्रंग्राभंसंगृभाय ॥ महास्तीदक्षिणेन ॥
इतिगणपतिंचावाह्यपौरुषेणसूक्तेनश्रीवासुदेवादिभ्योनमइतिसंपूज्य ततोऽश्वत्थपरित:पीठ
समंततोवाअष्टौकलशान्स्थापनप्रकारेणसंस्थाप्य तत्रपूर्वकलशेशुध्दोदकमापोहिष्ठेतिनवर्च
स्यसूक्तस्यांबरीष:सिंधुद्वीप आपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौउद
कपूरणेविनि० ॥१॥
द्वितीयकलशे गंधोदकं आनोभद्राइतिदशर्चस्यसूक्तस्यराहूगणोगोतमोविश्वेदेवाआध्यापंच
मीसप्तमीचजगत्य:षष्ठीविराट्‍स्थानाशेषास्त्रिष्टुभ: गंधोदकपूरणेवि० ॥२॥
तृतीयेक्षीरोदकंस्वस्तिनोमिमीतामितिपंचानांस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् अंत्येद्वे अनु
ष्टुभौक्षीरोदकपूरणेवि० ॥३॥
चतुर्थेपंचगव्यंशंनइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यमैत्रावरुणिर्वसिष्ठोविश्वेदेवास्त्रिष्टुप् पंच
गव्यपूरणेवि० ॥४॥
पंचमेहरिद्रोदकंएतोन्विंद्रमितितिसृणामांगिरसस्तिरश्चीरिंद्रोऽनुष्टुप् हरिद्रोदकपूरणेवि०
॥५॥
षष्ठकलशे सर्वौषध्युदकं समुद्रज्येष्ठाइतिचतसृणांवसिष्ठ आपस्त्रिष्टुप् सर्वौषध्युदकपूर
णेवि० ॥६॥
सप्तमेकुशोदकंयाआपोदिव्याइत्यस्यवसिष्ठ आपस्त्रिष्टुप् कुशोदकपूरणेवि० ॥७॥
अष्टमेकुशौदकंप्रसुवआपइतिनवर्चस्यसूक्तस्यसिंधुक्षित्प्रैयमेधोनध्योजगतीकुशोदकपूरणे
वि० ॥८॥
उक्तप्रकारेणपूर्णपात्रांतंकृत्वातत्रवरुणमावाह्यसंपूज्यतत्रपूर्वादिक्रमेणइंद्रादींस्तत्तन्मंत्रैरावाह्यसंपूजयेत् ॥
ततोऽश्वत्थंपुरुषसूक्तेनाथर्वशिरसाचसंसिच्यपंचामृताभिषेकंचकृत्वाकाषायवस्त्रयुग्मेनचसं
वेष्ठय ॥
तत:पूर्वादिदिक्षुचत्वारिस्थंडिलानिविधायतेषुहोमार्थचतुरआचार्यान्वृत्त्वातेस्वगृह्यविधिनाग्नीन्स्थापयेयु: ॥ (अत्रकेचनईशानपूर्वयोर्मध्येग्रहहोमादिकर्तुंपंचमंस्थंडिलमिच्छंति ॥
तदेवमुख्यंकुंडंतत्रविधिवदग्निंप्रतिष्ठाप्य तस्मादग्निनाग्नि:समिध्द्यतइत्यग्निमुध्दृत्य
स्वेस्वेकुंडेस्थापयेयु: ॥ बहव: पूर्वकुंडीवग्रहप्रधानहोमादिकंकुर्वंति ) ॥
पूर्वमकृतेग्रहयज्ञेइदानींईशान्यांवेदिकायांग्रहानावाह्यसंपूज्य अन्वादध्यात् ॥ तत्रमुख्यकुंडे
पूर्वमकृतेग्रहयज्ञेऽत्रप्रधानं आदित्यादिनवग्रहान् अर्कादिसमिच्चर्वाज्यद्रव्यै: प्रत्येकंप्रतिद्र
व्यं २८ । ८ संख्याकाभिराहुतिभि: अधिदेवताप्रत्यधिदेवताश्चतैरेवद्रव्यै: प्रत्येकंप्रतिद्रव्यं
८ । ४ संख्याकाभिराहुतिभि: क्रतुसाद्गुण्यदेवता:क्रतुसंरक्षकदेवताश्चतैरेवद्रव्यै:प्रत्येकंप्र
तिद्रव्यं ४ । २ सं० अश्वत्थनारायणंअश्वत्थेवइतिमंत्रेणपलाशसमित्तिलाज्यै: प्रतिद्रव्यं
१०८ वा २८ ॥
तथाआनोभद्राइतिमंत्रेणविश्वान्देवान् चरुद्रव्येण १०८ वा २८ ॥ तथावासुदेवादिपीठदेवता:
पलाशसमित्तिलाज्यै:प्रतिद्रव्यं १०८ वा २८ (अश्वत्थसमिच्चर्वाज्यैरित्यन्यत्र) ब्रह्मादिदेव
ता:इंद्रादिलोकपालांश्च २८ वा ८ यक्ष्ये ॥
पंचकुंडपक्षे पूर्वकुंडे अश्वत्थंनारायणं पलाशसमित्तिलाज्यै; प्रतिद्रव्यं १०८ संख्याहुतिभि:
गणपतिं तिलाज्यद्रव्याभ्यांप्रतिद्रव्यं १०८।२८ । संख्याहुतिभि: वारतुं शमीसमिच्चर्वाज्यै:
प्रतिद्रव्यं २८।८ संख्याभिराहुतिभि: ॥
उत्तरकुंडे अश्वत्थनारायणं पलाशसमित्तिलाज्यै: प्रतिद्रव्यं १०८ संख्याहुतिभि: श्रीवासुदेवं
रुक्मिणीं सत्यां सरस्वतीं च प्रत्येकं प्रतिद्रव्यं १०८।२८ पायसाज्यद्रव्याभ्यां यक्ष्ये ॥
शेषेण स्विष्टकृतमित्यादि० ॥
अथमंत्रा: ॥ ॐ अश्वत्थवोनि० इत्यश्वत्थनारायणस्य ॥ ब्रह्मादिमंडलदेवतानांतत्तन्मंत्रै
र्नाममंत्रैर्वाहोम: ॥
ॐ आतूनइंद्रक्षुंतं० इतिगणपते: ॥ इन्द्रादीनांस्थापनमंत्रैर्होम: ॥ वास्तोषप्तेध्रुवास्थूणा
मित्यस्यइरिंबिठिर्वास्तोष्पतिर्बृहतीइतिवास्तो: एवं होमंसंपाध्यस्विष्टकृदादिबल्यंतंकृत्वा
धिवसेत् ॥
अत्रबलिदानात्पूर्वंयूपाधिवासो‍ऽन्यत्रोक्त: ॥ पुराणादिनारात्रिंनयेत् ॥ केचनकाषावस्त्रदानां
तंकृत्वापरेध्युरेवहोमादिकमिच्छंति ॥
प्रातर्घटिकांप्रतिष्ठाप्यपीठदेवता:संपूज्यअष्टकलशदेवताविसृज्यब्राह्मणैस्तान् ग्राहयित्वा
तै: सहआचार्य:पवमान:सुवर्जनइत्यनुवाकेनाष्टकलशोदकैरश्वत्थंत्रि:परिषिच्यकिंचिदवशि
ष्टोदकान्कलशान्पूर्वस्थानेषुस्थापयेत् ॥

N/A

References : N/A
Last Updated : August 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP