संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथएकाध्वरचलप्रतिष्ठा

व्रतोदयान - अथएकाध्वरचलप्रतिष्ठा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ यजमान:आचम्यप्राणानायम्यदेशकालाध्युच्चार्यपूर्वोक्तचलाचावत्संकल्पादिनांदी
श्राध्दांतंप्राग्वत्कृत्वा एकमाचार्यंवृणुयात् ॥
आचार्योऽमुकदेवप्रतिष्ठाकर्मकरिष्येइत्यादिसर्षविकिरणांतंकृत्वा ॥ सर्वतोभद्रमंडलेप्राग्व
न्नामभिर्ब्रह्मादिमंडलदेवताआवाह्यसंपूज्य यथागृह्यमग्निंप्रतिष्ठाप्यान्वादध्यात् ॥
आज्यभागांतेस्थाप्यदेवतामष्टसहस्त्रमष्टोत्तरशतंवासमिदाज्यचरुतिलद्रव्यैर्ब्रह्मादिमंडल
देवता:प्रत्येकंदशदशघृताक्ततिलाहुतिभि:शेषेणेत्यादि ॥
तूष्णींनिर्वापप्रोक्षणे ॥ आज्यभागांते तडागनदीतीरगोष्ठचत्वरपर्वतगजाश्वहृदवल्मीकसंग
मेतिदशमृभ्दिरष्टवारंदेवंसंस्त्राप्याग्न्युत्तारणंकुर्यात् ॥
सर्वतोभद्रस्थपीठेदेवमुपवेश्यनाम्नावस्त्रगंधधूपादिदत्त्वाऽष्टदिक्षुपल्लवादियुतोकुंभानष्टौदीपांश्चसंस्थाप्य प्राग्वन्नेत्रोन्मीलनंचित्रान्नेनबलिंदत्त्वापुरुषसूक्तेनस्तुत्वोक्तद्रव्यचतुष्टयं
स्थाप्यदेवमंत्रेणहुत्वाएकैकद्रव्यहोमांतेदेवंस्पशेत् ॥
आज्यहोमेकुंभेसंपातान्क्षिपेत् ॥ मंडलदेवताभ्योहुत्वाहोमशेषंसमाप्यपूर्णाहुतिंजुहुयात् ॥
तत:पूर्वोक्तरीत्यासूक्तन्यासवाहनप्राणप्रतिष्ठांतंकृत्वा इहैवैधीतितृचंपुरुषसूक्तंचजप्त्वा ॥
मूलमंत्रादिनावाहनादिपंचामृतस्नानांतेसंपातोदकैरिमाआप:शिवतमाइत्यादिनाभिषेक: ॥
वस्त्रादिनैवेध्यांतंप्राग्वत् ॥ तांबूलफलदक्षिणानीराजननमस्कारप्रदक्षिणादिविधाय पुष्पांज
लिंदत्त्वा ॥
साचार्य:कर्तादेवंनत्वाक्षमाप्याचार्यदक्षिणांतेऽष्टकुंभोदकैर्यजमानाभिषेक: विष्णुंस्मृत्वाकर्मे
श्वरेऽर्पयेदितिसंक्षेप: ॥ इतिएकाध्वरचलप्रतिष्ठा ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP