संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथ जलाधिवास:

व्रतोदयान - अथ जलाधिवास:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ हिरण्योपधानंदेवंपंचगव्यहिरण्ययवदूर्वाश्वत्थपलाशपर्णान्युदकुंभेप्रक्षिप्यताभिरभ्दि
रापोहिष्ठेतितिसृभि:हिरण्यवर्णा: शुचयइतिचतसृभि:पवमान:सुवर्जनइत्यनुवाकेनचाभिषि
च्य व्याहृतिभिरिदंविष्णुरितिचपुष्पफलयवदूर्वा:समर्प्य नमस्तेरुद्रमन्यवइतिरुद्रेसमर्प्य
रक्षोहणमित्यनेनदेवहस्तेकंकणंबध्द्वावाससाऽऽच्छाध्य अवतेहेळोउदुत्तममितिजलेऽधिवा
सयेदितिबौधायन: ततोगोदोहनमात्रांस्थित्वादेवंनत्वा ॥
स्वागतंदेवदेवेशविश्वरुपनमोस्तुते ॥ शुध्देपित्वदधिष्ठानेशुध्दिंकुर्म:सहस्वतां ॥
इतिसंप्रार्थ्य उत्तिष्ठब्रह्मणस्पत इतिसर्त्विक् प्रतिमामुत्थाप्यअग्न्युत्तारणंकुर्यात् ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP