व्रतोदयान - अथभौमवारव्रतम्
ऋग्वेदीयब्रह्मकर्मसमुच्चयः
श्री: ॥ तिथ्यादिसंकीर्त्य अभीष्टकामनासिध्दयर्थंआचरितंयद्भौमवासरव्रतंतत्संपूर्णफला
वाप्तयेतदुध्यापनंकरिष्येइतिसंकल्प्यवृताचार्यउक्तविधिनासर्वतोभद्रेकलशप्रतिष्ठांतंकृत्वा
तत्रहैमंमंगलमुक्तपूजाविधिनासंपूज्य (ॐ ह्रींमंगलायनम:अयंमूलमंत्र: ॥
अंगारकायविद्महेभूमिपुत्रायधीमहि ॥ तन्नोभौम:प्रचोदयात् इयंगायत्री ॥ अग्निमूर्धेतिवै
दिकोमंत्र:) सुवर्णपुष्पैर्विशेषपूजांकृत्वा ॥
मंगलोभूमिपुत्रश्चऋणहर्ताधनप्रद: ॥ स्थिरासनोमहाकाय:सर्वकर्मावरोधक: ॥
लोहितोलोहिताक्षश्चसामगानांकृपाकर: ॥ धरात्मज:कुजोभौमोभूतिदोभूमिनंदन: ॥
अंगारकोयमश्चैवसर्वरोगापहारक: ॥ वृष्टिकर्तापहर्ताचसर्वकामफलप्रद: ॥ अत्रप्रधानं ॥
मंगलंगुडाज्यमिश्रिततिलद्रव्येणाष्टोत्तरसहस्त्रसंख्याकाहुतिभि:मूलमंत्रेणगायत्र्यावावैदिकेन
वामंगलाध्याएकविंशतिदेवतानाममंत्रेण आज्येनैकैकयाहुत्याइति ॥ इतिभौमवारव्रतम् ॥
N/A
References : N/A
Last Updated : August 21, 2023
TOP