संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथग्रहणेदानादि

व्रतोदयान - अथग्रहणेदानादि

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ तत्रग्रहस्पर्शकालेस्नानंमध्येहोम:सुरार्चनंश्राध्दंचमुच्यमानेदानंमुक्तेस्नानमितिक्रम:
॥ तत्रस्नानविधिर्होमश्चोपरिष्टान्निर्दिष्टएव ॥ पूजाश्राध्ददिनित्यवत् ॥
ग्रहणमध्येपिकालेसंध्योपासनंकार्यं ॥ अत्रगोभूहिरण्यधान्यादिदानंमहाफलं ॥
अनिष्टेग्रहणेगर्गाध्युक्ताशांति:कार्या ॥ अथवाबिंबदानंकार्यं ॥ तध्यथा ॥
चंद्रग्रहेरजतमयंचंद्रंबिंबंसुवर्णमयंनागबिंबंचकृत्वा सूर्यग्रहेसौवर्णंसूर्यबिंबंनागबिंबंचकृत्वाघृत
पूर्णेताम्रपात्रेकांस्यपात्रेवानिधायतिलवस्त्रदक्षिणासाहित्यंसंपाध्य ॥
अमुकगोत्रस्यअमुकशर्मणोममजन्मराशिजन्मनक्षत्रस्थितामुकग्रहणसूचितसर्वानिष्टप्रशांति
पूर्वकमेकादशस्थानस्थितग्रहणसूचितशुभफलावाप्तये बिंबदानंकरिष्यइतिसंकल्प्यसूर्यंचंद्रं
चध्यात्वानमस्कृत्य ॥
तमोमयमहाभीमसोमसूर्यविमर्दन ॥ हेमताराप्रदानेनममशांतिप्रदोभव ॥ विधुंतुदनमस्तु
भ्यंसिंहिकानंदनाच्युत ॥
दानेनानेननागस्यरक्षमांवेधजाभ्दयादितिमंत्रमुच्चार्य इदं सौवर्णंराहुबिंबंनागंसौवर्णंविबिंबं
राजतंचंद्रबिंबंवाघृतपूर्णकांस्यपात्रनिहितंयथाशक्तितिलवस्त्रदक्षिणासहितंग्रहणसूचितारिष्ट
विनाशार्थंशुभफलप्राप्त्यर्थंचतुभ्यमहंसंप्रददे इतिदानवाक्येनपूजितब्राह्मणायदध्यात् ॥
पूर्वसंकल्पितस्यद्रव्यस्यग्रहणोत्तरंदानेतद्दिगुणंदेयंभवति ॥
इतिग्रहणेदानादिविधि: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP