संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथलक्षप्रदक्षिणाव्रतम्

व्रतोदयान - अथलक्षप्रदक्षिणाव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ तिथ्यादिसंकीर्त्य आत्मनोऽखिलपापरोगपीडानिरसनपूर्वकाभीष्टसिध्दि
द्वाराश्रीपरमेश्वरप्रीत्यर्थंविष्णोरमुकदेवस्येतिवाअमुककामनयाकृता:प्रदक्षिणास्तत्साद्गुण्यार्थंतदुध्यापनंकरिष्य इतिसंकल्प्य ॥
वृताचार्य:सर्वतोभद्रेकलशोपरिहैमंकृतप्रदक्षिणंदेवंतत्तन्मंत्रेणसंपूज्यसाष्टांगंप्रणमेत् ॥
ततोग्निंप्रतिष्ठाप्यान्वादध्यात् ॥ प्रधानंदेवंविष्णुंविष्णुगायत्र्याष्टोत्तरशतसंख्ययाचर्वा १
ज्या २ हुतिभि:ब्रह्मादिदेवता:एकैकयाज्याहुत्यायक्ष्ये ॥ इतिलक्षप्रदक्षिणाविधानं ॥
पिप्पलोवृक्षराजेंद्रोह्यग्निगभंस्त्वमेवच ॥ प्रभुर्वनस्पतीनांचपूर्वजन्मनियत्कृतं ॥
अघौघंनाशयक्षिप्रंतवरुपप्रदानत: ॥ ततोद्विजंप्रार्थयेत् ॥ अमुंतरुंगृहाणत्वंविष्णुरुपंद्विजो
त्तम ॥ स्वीकृत्यदुष्कृत्यकंघोरंक्षिप्रंशांतिंप्रयच्छमे व्रतपूर्तयेशुक्लांगांचदध्यादिति ॥
इत्यश्वत्थप्रदक्षिणाव्रतम् ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP