संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथश्रवणद्वादशीव्रतम्

व्रतोदयान - अथश्रवणद्वादशीव्रतम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: प्रातर्नध्याथौ वरोवरेण्योवरदोवराहोधरणीधर: ॥ अपवित्रंपवित्रंमांकरोतुभगवान्हरि: ॥
इत्यनेनशरीरेतिलान्विलिप्यस्नात्वानित्यकर्मनिर्वर्त्यसंकल्पयेत् ॥
तिथ्यादिसंकीर्त्य आत्मन:अखिलपापक्षयपूर्वकपिशाचादिदुर्योनिनिरसनद्वाराश्रीविष्णुलोक
प्राप्त्यर्थंआचरितश्रवणद्वादशीव्रतोध्यापनंकरिष्येइतिसंकल्प्य ॥
वृताचार्य:चतुर्द्वारोपशोभितमंडपांतर्वेदिकायांपूर्वादिषुपीठदेवता:पूजयेत् ॥ आधारशत्त्यैनम: ॥ विमलायै० उत्कर्षिण्यै० ज्ञानशत्त्यै० क्रियाशत्त्यै० प्रह्वायै० मायायै० मध्येपरमदेवतायै० परितआदित्यादिनवग्रहदेवताश्चसंपूज्य ॥ तन्मध्येसर्वतोभद्रंविरच्यत
त्रब्रह्मादिदेवता:संपूज्य तदुपरिकृष्णाजिनंप्रसार्यतत्रद्रोणपरिमिततिलपर्वतंकृत्वातदलाभेगो
धूमा: तत्रतिलपूरितपूर्णपात्रयुतकलशेद्वादशारयुतपद्मेहैमंवामनं त्रीणिपदेतिमंत्रेणसंपूज्यां
गपूजांकुर्यात् ॥
मत्स्यायनम: पादौपू० कूर्माय० जानुनी० वराहाय० गुह्यं० नृसिंहाय० नाभिं० वामनाय०
उदरं० परशुरामाय० दक्षिणभुजं० दाशरथिरामाय० वामभुजं० कृष्णाय० मुखं० बौध्दाय० कर्णौ० कल्किने० शिर:० ॐ नमोभगवतेवासुदेवायसर्वांगपूज० दधिभक्तनैवेध्यंदत्त्वाप्रार्थ
येत् ॥
नमस्तेऽदितिपुत्रायनमस्तेकश्यपात्मज ॥ त्रिविक्रमया देवाय वामनायनमोनम: ॥
ततोधान्यग्रोधंकद्रुद्रायेतिमंत्रेणसंपूज्य ॥ शिक्यंदध्यन्नेयुतं जलपूरितंकरकंचसंपूजयेत् ॥
तत्रक्रमेणमंत्रौ ॥
शिक्योऽसिदधिभक्त्तोसिलंबितोसिमयोपरि ॥ सूत्रेणैवाश्रितोसित्वंवामन:प्रीयतामिति ॥
करकंपूजयिष्यामिसरित्संगमजैर्जलै: ॥
पंचरत्नसमायुक्तंतेनतुष्यतुवामन: ॥ तत:सर्वान्प्रार्थयेत् ॥ पर्जन्योवरुण:सूर्य:केशव:सलि
लंशिव: ॥
त्वष्टायमोवैश्रवण:सदापामंहरंतुमे ॥ कथाश्रवणादिनारात्रिंविनयेत् ॥ प्रातरग्निंप्रतिष्ठाप्य
अन्वादध्यात् ॥
अत्रप्रधानं वामनं पायस १ घृत २ समित् ३ तिलै: ४ प्रतिद्रव्यमष्टोत्तरशत १०८ संख्याकाहुतिभि:पीठदेवता:ब्रह्मादिदेवताश्चैकैकयाज्याहुत्यायक्ष्ये ॥
होममंत्राश्च इरावतीतिमंत्रेणपायसं त्रीणिपदेत्याज्यं इदंविष्णुरितिसमित् विष्णो:कर्माणी
तितिला: ॥
ततोद्वादशसंख्याकान् विप्रान्वस्त्रादिनासंपूज्यदध्यन्नोपवीतगोपीचंदनयुतान्सुगंधजलपूरि
तान् द्वादशकरकांस्तेभ्योदध्यात्तत्रमंत्र: ॥
सुगंधिजलसंपूर्णदधिभक्तयुतंद्विज ॥ करकंतेप्रदास्यामिवामन:प्रीयतामिति ॥
तत:वामन:प्रतिगृह्णातिवामनोवैददातिच ॥ वामनस्तारकोभाभ्यांवामनायनमोनम: ॥
इत्यनेनसोपस्करंपीठमाचार्यायदध्यात् ॥ व्रतपूर्तयेगांचदत्त्वाविप्रान् भोजयेत् ॥
इतिश्रवणद्वादशी ॥

N/A

References : N/A
Last Updated : August 21, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP