संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथगायत्रीपुरश्चरणप्रयोग:

व्रतोदयान - अथगायत्रीपुरश्चरणप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौसंकीर्त्यकरिष्यमाणगायत्रीपुरश्चरणेधिकारसिध्यर्थंकृच्छ्रत्रयममुकप्रत्या
म्नायेनाहमाचरिष्यइतिसंकल्प्यहोमादिप्रत्याम्नायविधिनाकृच्छ्राण्यनुष्ठाय अमुकशर्मणो
मगायत्रीपुरश्चरणेनेनकृच्छ्रत्रयानुष्ठानेनाधिकारसिध्दिस्त्वितिविप्रान्वदेत् ॥
विप्राअधिकारसिध्दिरस्त्वितिब्रूयु: ॥ तत:करिष्यमाणपुरश्चरणांगत्वेनविहितंगायत्रीजपा
दिकरिष्येइतिसंकल्प्यस्वयंविप्रद्वारावाकुर्यात् ॥ तध्यथा ॥
सप्रणवव्याहृतिगायत्र्याअयुतंजप्त्वा आपोहिष्ठेतिसूक्तंएतोन्विंद्रमितितिस्त्र:ऋतंचेतिसूक्तं
स्वस्तिनइत्याध्या:स्वस्तिमती: स्वादिष्ठयेत्याध्या:पावमानीश्चआपोहिष्ठेतिनवर्चस्यसू
क्तस्यांबरीष:सिंधुद्वीपआपोगायत्रीपंचमीवर्धमानासप्तमीप्रतिष्ठांत्येद्वेअनुष्टुभौ एतोन्विं
द्रमितिसृणामांगिरसस्तिरश्चीरिंद्रोनुष्टुप् ऋतंचेतितृचस्याघमर्षणोभाववृत्तमनुष्टुप् स्वस्ति
नइत्यस्यस्वत्यात्रेयोविश्वेदेवास्त्रिष्टुप् स्वस्तिनोमिमीतामितीपंचानांस्वस्त्यात्रेयोविश्वेदेवा
स्त्रिष्टुप् स्वादिष्ठयेतिदशर्चस्यमधुच्छंदा:पवमान:सोमोगायत्रीजपेवि० सर्वा:प्रत्येकंदशवारं
स्वयमन्यद्वारावाजप्त्वा तत्सवितुरित्यस्याचार्यमृषिंविश्वामित्रंतर्पयामि गायत्रीछंदस्तर्प०
सवितारंदेवतांतर्प० इतितर्पणंकृत्वारुद्रंनमस्कृत्यकद्रुदायेत्यादीनिरुद्रसूक्तानिजपेत् ॥
कद्रुद्रायघौर:कण्वोरुद्रोगायत्र्यंत्यानुष्टुप् इमारुद्रायतवसइत्येकादशर्चस्यसूक्तस्यकुत्सोरुद्र
आध्यानवजगत्योंत्येद्वेत्रिष्टुभौ आतेपितरितिपंचदशर्चस्यसूक्तस्यागृत्समदोरुद्रस्त्रिष्टुप्
इमारुद्रायस्थिरधन्वनइतिचतसृणांवसिष्ठोरुद्रोजगत्यंत्यात्रिष्टुप् जपेविनियोग: ततोदिनां
तरेदेशकालौसंकीर्त्यममसकलपापक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंचतुर्विंशतिलक्षात्मकगायत्री
पुरश्चरणंस्वयंविप्रद्वारावकरिष्ये ॥
तदंगत्वेनस्वस्तिवाचनंमातृकापूजनंनांदीश्राध्दंजपकर्तृवरणंचकरिष्यइतिसंकल्प: ॥
संकल्प्यस्यापिऋत्विक्कर्तृत्वेमुकशर्मणोयजमानस्यसकलपापक्षयेत्यादियजमानानुज्ञया
करिष्ये ॥
एवंपूर्वत्रापिसंकल्पऊह्य: ॥ नांदीश्राध्दांतेसवितासविताप्रीयतामिति ॥ गायत्रीपुरश्चरणेज
पकर्तारंत्वांवृणेइतिविप्रमेकैकंवृत्वावस्त्रादिभि: पूजयेत् ॥ अथनित्यकर्म ॥
एकैकोविप्र:स्वयंवाकुशाध्यासनोपविष्टआचम्यपवित्रपाणि:प्राणानायम्यदेवता:प्रार्थयेत् ॥
सूर्य:सोमोयम:काल:संध्येभूतान्यह:क्षपा ॥ पवमानोदिक्पतिर्भूराकाशंखेचरामरा: ॥
ब्रह्मशासनमास्थायकल्पध्वमिहसंनिधिमिति ॥
ततोदेशकालौसंकीर्त्यप्रात्यहिकजपंसंकल्प्य गुरवेनम: गणपतये० दुर्गायै० मातृभ्यो०
इतिनत्वा त्रि:प्राणानायम्य तत्सवितुरितिगायत्र्याविश्वामित्रऋषि:सवितादेवतागायत्री
छंद: जपेविनि० ॥
विश्वामित्रऋषयेनम:शिरसि गायत्रीछंदसेनमोमुखे सवितृदेवतायैनमोहृदि इतिन्यस्य ॐ तत्सवितुरंगुष्ठाभ्यां० ॐ वरेण्यंतर्जनी० ॐ भर्गोदेवस्यमध्यमा० ॐ धीमह्यनामिका०
ॐ धियोयोन: कनिष्ठिकाभ्यां० ॐ प्रचोदयात् करतलकरपृष्ठाभ्यांनमइतिकरन्यासंकृत्वै
वंहृदयादिषडंगन्यासंकुर्यात् ॥
पूर्वोक्तरीत्यासंस्कृतांजपमालांपात्रेनिधायसंप्रोक्ष्य ॐ मामांयेमहामालेसर्वशक्तिस्वरुपिणि ॥ चतुर्वर्गस्त्वयिन्यस्तस्तस्मांसिध्दिदाभवेतिप्रार्थ्य ॐ अविघ्नंकुरुमालेत्वंजपकालेसदाम
म ॥ त्वंमूलंसर्वमंत्राणामिष्टसिध्दिकरीभव इतितामादायमंत्रदेवतांवितारंध्यायन् हृदयेमा
लांधारयन्मंत्रार्थंस्मरन्मध्यंदिनावधिजपेत् ॥
अतित्वरायांसार्धत्रिप्रहरावधि ॥ जपांतेपुन:प्रणवमुक्त्वा ॥ त्वंमालेसर्वदेवानांप्रीतिदाशुभ
दाभव ॥ शिवंकुरुष्वमेभद्रेयशोवीर्यंचसर्वदा ॥
इतिमालांशिरसिनिधायत्रि:प्राणानायम्यपूर्वोक्तंनासत्रयंकृत्वाजपस्येश्वरार्पणंकुर्यात् ॥
प्रत्यहंसमानसंख्यएवजपोनतुन्यूनाधिक: ॥ एवंपुरश्चणजपसमाप्तौहोम: ॥
पुरश्चरणसांगतासिध्यर्थंहोमविधिंकरिष्यइतिसंकल्प्याग्निंप्रतिष्ठाप्यपीठेसूर्यादिनवग्रहपूजा
दिकलशस्थापनांतेअन्वादध्यात् ॥
चक्षुषीआज्येनेत्यंतेग्रहपीठदेवतान्वाधानंअर्कादिसमिच्चर्वाहुतिभि:कृत्वा प्रधानदेवतांसविता
रंचतुर्विंशतिसहस्त्रतिलाहुतिभि:त्रिसहस्त्रसंख्याभि:पायसाहुतिभिर्घृतमिश्रतिलाहुतिभिर्दूर्वाहुतिभि:क्षीरद्रुमसमिदाहुतिभिश्च शेषेणस्विष्टकृतमित्यादिचरुपायसतिलै:सहाज्यस्यपर्यग्नि
करणादि आज्यभागांतेइदंवनीयद्रव्यंअन्वाधानोक्तदेवताभ्योस्तुनममेतियजमानस्त्यागंकु
र्यात् ॥
होमेसप्रणवाव्याहृतिरहितास्वाहांतागायत्री दूर्वात्रयस्यैकाहुति: दूर्वासमिधांदधिमध्वाज्यांज
नं स्विष्टकृदादिबलिदानांतेसमुद्रज्येष्ठाइत्यादिभिर्यजमानाभिषेक:प्रतिलक्षणंसुवर्णनिष्कत्र
यंतदर्धंवाशत्क्यावादक्षिणा ॥
होआंतेजलदेवंसवितारंसंपूज्यहोमसंख्यादशांशेन २४०० गायत्र्यंतेसवितारंतर्पयामीत्युक्त्वा
तर्पणंकार्यं ॥
तर्पणदशांशेन २४० गायत्र्यंतेआत्मानमभिषिंचामिनमइतिमूर्ध्न्यभिषेक: होमतर्पणाभिषे
काणांमध्येयदेवनसंभवतितस्थानेतत्तद्द्विगुणोजप:कार्य: ॥
अभिषेकसंख्यादशांशेनाधिकंवाविप्रभोजनं ॥ पुरश्चरणंपूर्णमस्त्वितिविप्रान्वाचयित्वेश्वरार्प
णंकार्यम् ॥
प्रत्यहंयज्जाग्रतइतिशिवसंकल्पमंत्रस्यत्रि:पाठ: यज्जाग्रतइतिषण्णांशिवसंकल्पमंत्राणांप्रजा
पतिर्मनस्त्रिष्टुप् जपेवि० ॥
कर्ताब्राह्मणै:सहहविष्याशीसत्यवागध:शायीपरिगृहीतभूप्रदेशानतिचारीचभवेत् ॥
इत्यनंतदेवीयानुसारेणचतुर्विंशतिलक्षपुरश्चरणप्रयोग: ॥ ऋग्विधानेतु ॥
मध्यान्हेमितभुत्रौनीत्रि:स्नानार्चनतत्पर: ॥ लक्षत्रयंजपेध्दीमानितित्रिलक्षंपुरश्चरणमुक्तं ॥ जपशतांशस्त्रिसहस्त्रंहोम: ॥
कलौचतुर्गुणंप्रोक्तमितिपक्षेद्वादशलक्षजप:द्वादशसहस्त्रहोमइत्याध्यूह्यं ॥ विष्णुशयन
मासेषुपुरश्चरणंनकार्यं ॥ तीर्थादौशीघ्रंसिध्दि: ॥
बिल्ववृक्षाश्रयेणजपेएकाहात्सिध्दिरितिसर्वमंत्रप्रक्रिया ॥ इतिगायत्रीपुरश्चरणं ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP