संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथगोप्रदानप्रयोग:

व्रतोदयान - अथगोप्रदानप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालाध्युल्लिख्यममनिखिलदुरितदौर्भाग्यदु:स्वप्नमरुनिर्मितबाधाशांतिपूर्वकमा
युरारोग्यधनधान्यद्विपदचतुष्पदशांतिपूर्वकंगोरोमतुल्यवत्सरावधिसकलभोगपरिपूर्णस्वर्ग
लोकप्राप्तिकाम:श्रीपर० गोप्रदानमहंकरिष्ये तदंगंणपतिपूजनपूर्वकंब्राह्मणपूजनंगो:पूजनं
चक० ॥
गोत्रोच्चारपूर्वकंगोप्रतिग्रहीतारंब्राह्मणंवृत्वा ॥ तवपादोदकंतीर्थंमुखेवेदा:प्रतिष्ठिता: ॥
पाध्यंगृहाणविप्रेंद्रभूमिदेवनमोस्तुते ॥ पाध्यं ॥ भूमिदेवाग्रजन्मासित्वंविप्रपुरुषोत्तम ॥
प्रत्यक्षयज्ञपुरुषअर्घोयंप्रतिगृह्यतां ॥ अर्घ्यंआचमनीयंवस्त्रयज्ञोपवीतगंधालंकारपुष्पधूपदी
पान् इदमामंभोजनपर्याप्तं यथाशक्तिदक्षिणातांबूलसहितममृतरुपेणसंपध्यतां ॥
यदर्चनंकृतंविप्रतवविष्णुस्वरुपिण: ॥ तत्सर्वंममदानस्यविष्णवेस्तुसमर्पणं ॥
इतिसंप्रार्थ्यगांपूजयेत् ॥ तत्रादौन्यास: ॥ शृंगमूलयो:ब्रह्माविष्णुन्यसामि शृंगाग्रयो:सर्व
तीर्थानि० ललाटेमहादेवंन्य० ललाटाग्रेमहादेवीं० नासावंशेषण्मुखं० कर्णयोरश्विनौ० चक्षुषो:शशिभास्करौ० दंतेषुवायुं० जिह्वायांवरुणं० हुंकारेसरस्वतीं० गंडयो:यमधर्मौ० ओष्ठयो:संध्याद्वयं० ग्रीवायामिंद्रं० कुक्षिदेशेरक्षांसि० उरसिसाध्यान् ० चतुष्पादेषुधर्मं०
खुरमध्येगंधर्वान्० खुराग्रेपन्नगान्० खुरपार्श्वेष्वप्सरसो० पृष्ठेएकादशरुद्रान्० सर्वसंधिषु
वसून्० श्रोणीतटेपितृन्० लांगूलेसोमं० वालेषुआदित्यरश्मीन्० गोमूत्रेगंगां० क्षीरेसरस्वतीं०
दध्निनर्मदां० सर्पिषिहुताशनं० रोमसुत्रयस्त्रिंशत्कोटिदेवान्० उदरेपृथिवीं० पयोधरेषुचतु:
सागरान् न्यसामिइतिन्यस्य ॐ उपह्वयेसुदुघां० ॐ गौरीर्मिमाय० ॐ हिंकृण्वती० ॐ
ब्राह्मणोस्य० ॐ आयंगौ:० ॐ उच्छुष्माओषधीनां० इत्यादिमंत्रै:पूजाकार्या ॥
सौरभेयिसर्वहितेपवित्रेपापनाशिनि ॥ गृह्णीष्वैतन्मयादत्तंपाध्यंत्रैलोक्यवंदिते ॥
ॐ भूर्भूव:स्व:रुद्ररुपिण्यैगवेनम:पाध्यं ॥ सर्वदेवमयेदेविसर्वतीर्थमयेशुभे ॥
गृहाणार्घ्यंमयादत्तंसौरभेयिनमोस्तुते ॥ अर्घ्यं ॥ देहस्थितासिरुद्राणीशंकरस्यसदाप्रिया ॥
धेनुरुपेणसादेवीमममपापंव्यपोहतु ॥ आचामनीयं ॥ यालक्ष्मी:सर्वलोकेषुयाचदेवेष्वव
स्थिता ॥
धेनुरुपेण० ॥ स्नानं० ॥ आच्छादनंगवेदध्यांसम्यक् शुध्दंसुशोभनं ॥ सुरभिर्वस्त्रदानेन
प्रीयतांपरमेश्वरी ॥ वस्त्रं ॥ सर्वदेवमयेदेविचंदनंचंद्रसंनिभं ॥
कस्तूरीकुंकुमाढयंचसुगंधिप्रतिगृह्यतां ॥ चंदनं ॥ गो:अग्रपादाभ्यांनम: आस्याय० नासावंशाय० नेत्राभ्यां० कर्णाभ्यां० ककुदे० पृष्ठाय० पश्चिमपादाभ्यां० सर्वांगेभ्योनम:० ॥ (अत्रापिकेचनपूर्वनिर्दिष्टमंगेषुदेवतान्यासंशृंगमूलयोर्ब्रह्माविष्णुभ्यांनम:इत्यादितत्तद्देव
तांचतुर्थ्यानिर्दिश्यकुर्वंति) ॥
ततोगवेऽलंकारान्दध्यात् ॥ श्रृंगभूषार्थंसुवर्णंचरणभूषणार्थंरजतंभालभूषार्थमादर्शनेत्रयो:क
ज्जलकंठेघंटापुष्पस्त्रजंचसर्वावयवभूषार्थंपट्टदुकूलंपृष्ठेताम्रंपुच्छेमुक्तास्त्रजंकुंकुमकस्तूरि
कागंधान् सप्तधान्यानिघृतपूर्णकुंभंचपरित:कल्पयेत् ॥
माल्यादीनीतिपुष्पाणि ॥ देवद्रुमरसोभ्दूतोगोघृतेनसमन्वित: ॥ प्रयच्छामिमहाभागेधूपोयं
प्रतिगृह्यतां ॥
धूपं ॥ आनंदकृत्सर्वलोकेदेवानांचसदाप्रिय: ॥ गौस्त्वमदिजगनाथोदीपोयंप्रति० ॥ दीपं ॥
सुरभिस्त्वंजगन्मातर्देविविष्णुपदेस्थिता ॥
सर्वदेवमयेग्रासंमयादत्तमिमंग्रस ॥ सौरभेय्य:सर्वहिता:पवित्रा:पुण्यराशय: ॥ प्रतिगृह्णंत्वि
मंग्रासंगावस्त्रैलोक्यमातर: ॥ गोग्रासनैवेध्यं ॥ फलतांबूलदक्षिणा:समर्प्य ॥
पंचगाव:समुत्पन्नामथ्यमानेमहोदधौ ॥ तासांमध्येतुयानंदातस्यैदेव्यैनमोनम: ॥
नमस्कार: ॥ गावोमयाग्रत:संतुगावोमेसंतुपृष्ठत: ॥ गावोमेहृदयेनित्यंगवांमध्येवसाम्यहं ॥ प्रदक्षिणा: ॥ ॐ हिंकृण्वतीवसुपत्नी० ॥ इतिपुष्पांजलि: ॥
ग्रावोममाग्रतइतिसंप्रार्थ्यकुशाक्षतान्गृहीत्वागोपुच्छोदकेनतर्पयेत् ॥ गोदानांगत्वेनदेवर्षिपि
तृतर्पणंकरिष्ये ॥
ब्रह्मातृप्यतु विष्णुस्तृ० रुद्रस्तृ० शक्राध्यादेवतास्तृप्यंतु० ऋषयस्तृ० मनवस्तृ० विश्वेदेवास्तृ० दिक्पालास्तृ० वसवस्तृ० रुद्रास्तृ० दितिपुत्रास्तृ० साध्यास्तृ० मरुद्गणास्तु० ग्रहास्तु० नक्षत्राणितृ० योगास्तृ० राशयस्तृ० अश्विनौतृप्यतां यक्षास्तृप्यंतु रक्षांसि० मातरस्तृ० नागास्तृ० सरित:० द्रुमा:० तीर्थानि० जलदा:० दिग्गजा:० दिक्पाला:० अनिरुध्दा:० चला:० जंतव:० स्थावरा:० जंगमास्तृप्यंतु ॥
अथोत्तरीयेणसनकादींस्तर्पयेत् ॥ सनकस्तृप्यतु सनंदन:० सनातन:० सनत्कुमार:० कपिल:० आसुरि:० पंचशिखा:० बर्हिषद: ॥
यमंतर्पयामि धर्मराजं मृत्युं अंतकं वैवस्वतं कालं नीलं परमेष्ठिनं सर्वभूतक्षयकरं औदुंबरं दग्धं वृकोदरं चित्रं चित्रगुप्तंतर्पयामि ॥
अथप्राचीनवीती स्वपितृंस्तर्पयेत् ॥ तत:आयुर्मेतर्पयामि प्राणंमेइतियथालिंगमंगानिस्पृशे
त् ॥ इमांमांरुद्रदैवत्यांदोग्ध्रींस्वत्सामव्यंगांसर्वाभरणभूषितांगंधाध्युपचारै:पूजितांकृतसंक
ल्पसिध्दर्थंमहाविष्णुप्रीत्यर्थंतुभ्यमहंसंप्रददे ॥
गौस्तारयतुपुण्यंवर्धतांशांतिरस्तुपुष्टिरस्तुतुष्टिरस्तुवृध्दिरस्तुअविघ्नमस्तुआरोग्यमस्तु
शिवंकर्मास्तुकर्मसमृध्दिरस्तुधर्मसमृध्दिरस्तुअहरहरभिवृध्दिरस्तुकल्याणाभ्युदयोस्तु ॥
यज्ञसाधनभूतायाविश्वस्याघौघनाशिनी ॥
विश्वरुपधरोदेव:प्रीयतामनयागवा ॥ अनेनरुद्रस्वरुपिणीगोप्रदानेनमहाविष्णु:प्रीयतां ॥
ॐ आगावोअग्मन्नितिवर्गंपठन्प्रदक्षिणांकुर्यात् ॥
स्वस्त्यस्तुदीर्घ० शिवाआप:संतुसौमनस्यमस्तुअक्षतंचारिष्टंचास्तु ॥ दानस्यप्रतिष्ठार्थ
मिदंयथाशक्तिसुवर्णंरुद्रदैवत्यंविष्णुस्वरुपिणेगोप्रतिग्रहीत्रेब्राह्मणायतुभ्यमहंसंप्रददेनमम
॥ विप्रोदेवस्यत्वेतिप्रतिगृह्य ॐ कइदंकस्माअदादितिकामस्तुतिंपठेत् ॥ ततोविप्रंप्रार्थ
येत् ॥
त्वंसर्वदेवगणमंदिरसर्वभूतविश्वेश्वरत्रिपथगोदधिपर्वतानां ॥ तद्दानशक्तिशलटीकृतपाप
कोटि:प्राप्तोस्मिनिर्वृतिमतीवपरांनतोस्मि ॥
ततोभूरिदक्षिणांदत्त्वाकर्मेश्वरार्पणंकुर्यात् ॥ इतिसामान्यगोप्रदानविधि: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP