संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथप्राणप्रतिष्ठा

व्रतोदयान - अथप्राणप्रतिष्ठा

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


अस्यश्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्मविष्णुरुद्राऋषय: ऋग्यजु:सामानिच्छंदांसि क्रियामयवपु:
प्राणाख्यादेवता आंबीजं ह्रींशक्ति: क्रोंकीलकं प्राणप्रतिष्ठायांविनियोग: ॥
ब्रह्मविष्णुरुद्रऋषिभ्योनम:शिरसि ऋग्यजु:सामच्छंदोभ्योमुखे प्राणाख्यदेवतायै हृदि आंबीजायगुह्ये क्रोंशक्तयैपादयो: ॥
ॐ अंकंखंगंघंडंपृथिव्यप्तेजोवाय्वाकाशात्मनेआंहृदयायनम: ॥ ॐ इंचंछंजंझंञंशब्दस्पर्श
रुपरसगंधात्मनेईंशिरसेस्वाहा ॥
ॐ उंटंठंडंढंणंश्रोत्रत्वक्कक्षुर्जिव्हाघ्राणात्मनेऊंशिखायैवषट्‍ ॥ ॐ एंतंथंदंधंनंवाक्पाणिपाद
पायूपस्थात्मनेऐंकवचायहुं ॥
ॐ ओंपंफंबंभंमंवचनादानविहरणोत्सर्गानंदात्मनेऔंनेत्रत्रयायवौषट्‍ ॥ ॐ अंयंरंलंवंशंषंसंहं
ळंक्षंमनोबुध्द्यहंकारचित्तविज्ञानात्मनेअ:अस्त्रायफट्‍ ॥
एवमात्मनिदेवेचन्यासंकृत्वादेवंहृदिस्पृष्ट्वाजपेत् ॥ ॐ आंह्रींक्रोंयंरंलंवंशंषंसंक्षंहंस:देवस्य
प्राणाइहप्राणा: ॥ ॐ आंह्रीं० हंस:देवस्यजीवइहस्थित: ॥
ॐ आंह्रीं० हंस:देवस्यसर्वेंद्रियाणि ॥ ॐ आंह्रीं० हंसदेवस्यवाड्मनश्चक्षु:श्रोत्रजिव्हाघ्राणप्रा
णाइहागत्यस्वस्तयेसुखेनचिरंतिष्ठंतुस्वाहा ॥
अर्चाहृध्यंगुष्ठंदत्त्वाजपेत् ॥ अस्यैप्राणा:प्रतिष्ठंतुअस्यैप्राणा:क्षरंतुच: ॥ अस्यैदेवत्वमर्चायै
मामहेतिचकश्चन ॥ इति ॥
तत:प्रणवेनश्वासंसंरुध्यदेवंसजीवंध्यात्वाध्रुवाध्यौरितितृचंजप्त्वादेवकर्णेगायत्रींदेवमंत्रंचजप्त्वापुरुषसूक्तेननोपस्थायपादनाभिशिर:सुस्पृष्ट्वा ॥
ॐ इहैवैधिमापच्योष्ठा: पर्वतइवाविचाचलि: ॥ इंद्रइवेहध्रुवस्तिष्ठेहराष्ट्रमुधारय ॥ इतित्रिर्जपेत् ॥ ततोयजमान: ॥
स्वागतंदेवदेवेशमभ्दाग्यात्त्वमिहागत: ॥ प्राकृतंत्वमदृष्ट्वामांबालवत्परिपालय ॥ धर्मार्थ
कामसिध्द्यर्थंस्थिरोभवशुभायन: ॥
सानिध्यंतुसदादेवस्वार्चायांपरिकल्पय ॥ यावच्चंद्रावनीसूर्यास्तिष्ठंप्रत्यप्रतिघातिन: ॥
तावत्त्वयात्रदेवेशस्थेयंभक्तानुकंपया ॥
भगवन्देवदेवेशत्वंपितासर्वदेहिनां ॥ येनरुपेणभगवंस्त्वयाव्याप्तंचराचरं ॥ तेनरुपेणदेवेश
स्वार्चायांसन्निधोभव ॥ इतिनमेत् ॥
ततआचार्योदेवस्यवाहनपरिवारादिदेवांस्तत्तन्मंत्रेणानीयस्वसस्थानेप्रतिष्ठाप्यप्राणप्रतिष्ठांकुर्यात् ॥ अथाचार्य:कर्ताचअर्चां ॥
ॐ भू:पुरुषमावाहयामि ॐ भुव:पुरुष० ॐ स्व:पुरुष० ॐ भूर्भव:स्व:पुरुष० इत्यावाह्यप्रणवेनासदनंदत्त्वातेनैवदूर्वाश्यामाकविष्णुक्रांतापद्ममिश्रंपाध्यं ॐ इमाआप:शि
वतमा:पूता:पूततमामेध्यामेध्यतमा अमृताअमृतरसा:पाध्यास्ताजुषंतांप्रतिगृह्यंतांप्रतिह्णा
तुभगवान्महाविष्णु: विष्णवेनम: पाध्यं ॥
लिंगेतुभगवान्महादेवोरुद्रायनम:पाध्यं० ॥ इमाआप:शिवतमा० अर्घ्याइत्यर्घ्यं ॥ इमा० आचमनीयाइत्याचमनं ॥
मूलेनमधुपर्कं ॥ आप्यायस्वेत्यादिभि:पंचामृतं ॥ इमाआप:शिवतमा० अर्घ्याइत्यर्घ्यं ॥
इमा० आचमनीयाइत्याचमनं ॥ मूलेनमधुपर्कं ॥
आप्यायस्वेत्यादिभि:पंचामृतं ॥ कनिक्रददितितैलाभ्यंगं ॥ देवोक्तमंत्रैरभिषेक: तत:प्रति
सरविसर्जनंइदंविष्णुरितिविष्णो: ॥
नमोअस्तुनीलग्रीवायेतिलिंगस्य ॥ ततोमूलेनवस्त्रोपवस्त्रेदत्त्वा ॥ इमेगंधा:शुभादिव्या: सर्वगंधैरलंकृता: ॥ पूताब्रह्मणपवित्रेणपूता:सूर्यस्यरश्मिभि: ॥ गंधं ॥
इमेमाल्या:शुभादिव्या:सर्वमाल्यैरलंकृता: पूताइत्यादि ॥ माला: ॥ इमेपुष्पा० ॥ पुष्पाणि ॥ वनस्पतिरितिधूपं ॥ आज्यंचेतिदीपं ॥
विष्णौसंकर्षणादिद्वादशनामभि:पुष्पाणिसमर्प्यतैरेवतर्पणंकृत्वापायसगुडौदनचित्रौदनै:
पवित्रंतेइतिनैवेध्यंदत्त्वाकृसरंजुहुयात् ॥
अध्यपूर्वो० पूजांगहवनंकरिष्ये ॥ कुंडसमीपमेत्याग्निंध्यात्वापरिसमुह्यपर्युक्ष्य प्रोक्षनी
पात्रंविश्वासाध्यप्रोक्ष्याभिघार्याज्याद्दक्षिणतोनिधायग्निमभ्यर्च्यसंकर्षणादिनामभि:कृसरं
हुत्वा तेनैव शार्ड्गिणे श्रियै सरस्वत्यै पुष्ठ्यै विष्णवेइति हुत्वा ॥
ॐ विष्णोर्नुकं० ॐ प्रतद्विष्णु:० ॐ तदस्यप्रिय० ॐ परोमात्रया० ॐ विचक्रमे० ॐ त्रिर्देव:० इतिमंत्रैर्हुत्वापुन:संकर्षणादिभि:प्राग्वध्द्युत्वा ॥
लिंगेतुदीपांतंकृत्वा भवायदेवायनम: शर्वायदेवाय० ईशानाय० पशुपतये० रुद्राय० उग्रायनम: भीमायनम: महतेनम: इतिपुष्पाणिदत्त्वातैरेवतर्पणं पवित्रंतेइतिपायसगुडौदन
नैवेध्य: ॥
ॐ भवायदेवायस्वाहेतिअष्टनामभि:कृसरंहुत्वा भवस्यदेवस्यपत्न्यैस्वाहेत्याध्यष्टाभिर्गुडौ
दनंहुत्वा भवस्यदेवस्यसुतायस्वाहेत्याध्यष्टाभि:हरिद्रौदनंहुत्वा ॐ त्र्यंबकं० मानोमहांत०
मानस्तोके० आरात्ते० विकिरिदु० सहस्त्राणिसहस्त्रशो० इतिद्वादशऋच: एतै:कृसरौदनंहु
त्वा ॥ शिवाय० शंकराय० सहमानाय० शितिकंठाय० कपर्दिने० ताम्राय० अरुणाय० अपगुरमाणाय० हिरण्यबाहवे० सस्पिंजराय० बभ्लुशाय० हिरण्याय० इतिचहरिद्रौदनंहुत्वा
॥ अग्नयेस्विष्टकृतेस्वाहेतिस्विष्टकृतंपूर्णाहुतिंवसोर्धारांचसंपाध्यहोमशेषंसमाप्य पूर्वोक्त
सर्वहविर्भिर्बलिंदध्यात् ॥
तत्रमंत्र: ॥ त्वामेकमाध्यंपुरुषंपुरातनंनारायणंविश्वसृजंयजामहे ॥ त्वयैवयज्ञोविहितोविधे
यस्त्वमात्मनात्मन्प्रतिगृह्णीष्वहव्यं ॥ इति ॥
लिंगेतुनारायणपदेशिवंरुद्रंपदोच्चार: ॥ ततोश्वत्थपर्णेभुर्भव:स्वरोमितिहुतशेषंनिधायप्रदक्षि
णीकृत्य ॥
विश्वभुजेनम: सर्वभुजे० आत्मने० परमात्मने० इतिनत्वा ॥ जानतोज्ञानतोवापिभगवन्य
न्मयाकृतं ॥ तत्सर्वंपूर्णमेवास्तुत्वत्प्रसादादधोक्षज ॥
इतिदेवंसंप्रार्थ्यफलतांबूलदक्षिणानीराजनंमंत्रपुष्पंचदत्त्वाछत्रादिपरिकल्प्यक्षमाप्यपूजांसमाप्यकर्तृनामयुतंदेवस्यनामकुर्यात् ॥
आचार्य:स्थापितदेवान्पंचधोपचर्यसर्वेऋत्विज:कलशोदकेनसपरिवारंयजमानमभिषिंचेयु: ॥
(तत:स्नानोत्तरंप्रासादांगेयूपेधिवासितेपूर्वोक्तविधिनातंनिखनेत् ॥
ततोमासपक्षाध्युल्लिख्यइमंशिलेष्टकादार्वादिनिर्मितंवलभीमजगतीप्राकारगोपुरपरिवारदेवतालयसंयुतंघंटातातानध्वजपताकाध्यलंकृतंप्रासादंतत्तद्देवतालोककाम: कुलद्वयोध्दारार्थ
ममुकदेवप्रीतयेहमुत्सृजामीतिकुशयवजलंक्षिपेत्) ॥
यजमानआचार्यंसंपूज्यतस्मै गोयुगंएकांवागांदत्त्वाऋत्विग्भ्योदक्षिणांदत्त्वाभूयसींचदत्त्वाब्रा
ह्मणादिभोजनंसंकल्प्यस्थापितदेवताविसृज्यपीठंदत्त्वायस्यस्मृत्येति० ॐ वषट्‍ते० प्राय
श्चित्तान्यशेषाणि० प्रमादात्कुर्वतांकर्म० इतिविष्णुंस्मृत्वातकर्मेश्वरार्पणमंकुर्यात् ॥
इतिनिर्णयसिंधुमयूखानुसारीप्रतिष्ठेन्दौसप्रासादपरिवारदेवस्थिरार्चाप्रयोग:संपूर्ण: ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP