संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथसर्वनक्षत्रसाधारण:शांतिप्रयोग:

व्रतोदयान - अथसर्वनक्षत्रसाधारण:शांतिप्रयोग:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ देशकालौसंकीर्त्यममोत्पन्नव्याधेर्जीवच्छरीराविरोधेनसमूलनाशार्थममुकनक्षत्रशांतिं
करिष्य इतिसंकल्प्य गणेशपूजादिआचार्यंवृत्वाकुंभोपरिपूर्णपात्रेद्वादशदलेनक्षत्रदेवताप्रति
मांसौवर्णींसंपूज्य द्वादशदलेषुसंकर्षणादिद्वादशमूर्तीर्द्वादशादित्यान्वासंपूज्यदूर्वासमित्ति
लक्षीराज्यैर्गायत्र्यातत्तद्देवतायै अष्टोत्तरशतंहुत्वा मरणादिपीडाधिक्योक्तौसहस्त्रंहुत्वाद
ध्योनबलिंदत्त्वाचार्यायगांप्रतिमांचदध्यादित्तिसंक्षेप: ॥
शांतिमयूखादौनक्षत्रभेदेनहविर्मंत्रबलिधूपादिभेदस्तिथिवारदेवतामंत्रादिभेदविस्तरोद्रष्टव्य: ॥ कर्मविपाके जातवेदसइत्यृचोयुतंलक्षंवाजपोरुद्रेनमकानुवाकै:सहस्त्रकलशस्नानंवाविष्णौ
सहस्त्रावृतपुरुषसूक्तेनसहस्त्रघटस्त्रानंवाज्वरनाशकं ॥ यद्वाश्रीभागवतस्थज्वरस्तोत्रजप: ॥ इतिसर्वनक्षत्रसाधारण:शांतिप्रयोग: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP