संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथजनमारशांति:

व्रतोदयान - अथजनमारशांति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ शुभकालेराजाग्रामाधिपतिर्वाशिवालयेआचमनादिदेशकालस्मरणांतेश्रीरुद्रप्रसादसि
ध्दिद्वाराएतन्नगरग्रामनिवासिसकलप्राणिशरीरेषुउत्पन्नोत्पत्स्यमानजनमाराख्यप्रबलरोगोपसर्गस्यशीघ्रोपशमपूर्वकंसर्वेषामायुरागोग्याध्यवाप्तयेसग्रहमखांजनमारशांतिंक०
गणेशपूजनादिऋषित्विग्वरणांतंकुर्यात् ॥
ततआचार्य:प्रादेशकरणांतेरुद्रस्यमहापूजांविधायरुद्रसूक्तानिशतरुद्रियानुवाकंरुद्रार्थशीर्षंविष्णु
सूक्तंचजप्त्वाग्निंग्रहांश्चप्रतिष्ठाप्यान्वादध्यात् ॥
ग्रहाध्युत्कीर्तनांतेरुद्रंपलाशसमिद्धृताक्तपायसबिल्वदलक्षीरवृक्षसमिध्दृताक्ततिलै:प्रतिद्रव्यंसहस्त्रसंख्याभिराहुतिभि:शेषेणेत्यादि ग्रहादिहोमांतेत्रत्र्यंबकंमंत्रेणप्रधानंहुत्वास्विष्टकृ
दादिप्रायश्चित्तहोमांतेबलीन्दत्त्वाशांतिसूक्तजपांतेपूर्णाहुतिंहुत्वासंस्त्रवादिहोमशेषंसमाप्य
स्थापितकलशोदकेनसर्वजनानामभिषेकंकुर्यात् ॥
तत:कर्ताविभूतिंधृत्वाग्रहादीनामुत्तरपूजांतेआचार्यायगांदध्यात् ॥ धेनुस्त्वंपृथिवीरुपासर्वपाप
क्षयंकरी ॥ जनस्यास्यचसर्वस्यमृत्यंनाशयशोभनेइति ॥
ब्रह्मादिभ्योयथाशक्तिसुवर्णमन्येभ्यश्चसप्तधान्यादिभूम्यश्वशकटादियथासंभवंतत्तन्मंत्रैर्द
त्त्वाशिवस्यगर्भागारंगंधादिनोपलिष्यदशांगधूपेनधूपयित्वाशिवंसकर्पूरश्वेतचंदनविलिप्यशत
पत्रपुष्पै:संपूज्यधूपादितांबूलदक्षिणासमर्पणांतेसर्वै:सहकृतांजलिस्तंप्रार्थयेत् ॥
देवदेवमहादेवमहापापविनाशन ॥ जनमारकृतांपीडांसध्योनाशयशंकर ॥ ततोदेवंप्रदक्षिणी
कृत्यशिवस्तुतिंपठित्वासहस्त्रंशतंविप्रान्संभोज्यभूयसींदत्त्वाशांतिंवाचयित्वाकर्मसमापयेत् ॥ इतिशांतिरत्नीयाजनमारशांति: ॥

N/A

References : N/A
Last Updated : August 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP