संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|व्रतोदयानादिमिश्रप्रकरणम्|
अथरुद्रपध्दति:

व्रतोदयान - अथरुद्रपध्दति:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्रीगणेशायनम: ॥ भट्टरामेश्वरसुतोभट्टनारायण:सुधी: ॥ प्रणम्यरामंतनुतेरुद्रानुष्ठान
पध्दतिं ॥
तत्रतावध्यध्यप्यनेकासुयजु:शाखासुरुद्र:पठयतेतथापितैत्तिरीयशाखानुसारेणरुद्रप्रयोग उच्यते ॥
स्मार्तरुद्रप्रयोगस्यबौधायनसूत्रमूलकत्वेन बह्वृचादीनांचतत्रबौधायनंग्राह्यंबह्वृचादिभिरा
दरादितिवाक्यानुसारेणबौधायनीयानुरोधित्वादिति ॥
इहचरुद्रानुष्ठानेत्रैवर्णिकानामेवाधिकारोनस्त्रीशूद्रानुपनीतानां तेषांवैदिकमंत्रयुक्तकर्मण्य
ध्ययनाध्यभावेनसाक्षाद्वचनाभावेनाधिकारादिति ॥
अन्यत्रचैतद्विस्तरेणनिर्णींतं ॥ तत्ररुद्र:पंचधा ॥ रुपंरुद्रीलघुरुद्रोमहारुद्रोऽतिरुद्रश्चेत्येका
दशगुणवृध्द्या ॥
सर्वश्चत्रेधा ॥ जपरुद्रोहोमोमरुद्रोऽभिषेकरुद्रश्चेति ॥ जपरुद्रोऽपिद्वेधा ॥ केवलजपात्म
कोहोमांगश्चेति ॥ होमाभिषेकयोस्तुकेवलंतदात्मकमेव ॥
तत्रतावत्पापक्षयकाम: श्रीरुद्रप्रीतिकामोवा उत्तरायणादौगुरुशुक्रास्तबाल्यवार्धकादिरहितेशुभे
कालेशुक्लपक्षादौरिक्ताभौमव्यतीपातविष्टयादिदोषरहितायांद्वितीयादिस्वाध्यायशुभतिथौ
चंद्रानुकूल्ये कृतमांगलिकस्नान:शुचि:शुक्लवासा:सपत्नीकोयजमान:पूजितेष्टदेवतोगोमय
लिप्तेशुचौदेशेप्राड्मुखउपविश्यप्राणानायम्यदेशकालौसंकीर्त्य ममकायिकादिसर्वपापक्षयार्थं
श्रीरुद्रप्रीत्यर्थंवाअमुकरुद्रमहंकरिष्यइतिसंकल्पयेत् ॥
पुत्रकामस्तुदीर्घायु:सुपुत्रसिध्द्यर्थंमहारुद्रमहंकरिष्यइतिमहारुद्रमेवसंकल्पयेत् ॥ सनवग्रह
रुद्रकरणेतुसनवग्रहमखंरुद्रंकरिष्यइतिविशेष: ॥
एवंप्रधानसंकल्पंविधायअस्मिन्कर्मणिनिर्विघ्नसमाप्तिसिध्यर्थंगणपतिपूजनंपुण्याहवाचनं
मातृकापूजनंनांदीश्राध्दमाचार्यादिवरणंचकरिष्यइतिसंकल्पयेत् प्रत्येकंवासंकल्प: ॥
तत:षोडशभि:पंचभिर्वोपचारैर्गणेशंपूजयित्वा कलशपूजापूर्वकमवनिकृतजानुमंडल इत्या
ध्याश्वलायनगृह्यपरिशिष्टोक्तविधिनापुण्याहंवाचयित्वागौर्यादिषोडशब्राह्यादिसप्तमातृ
श्चप दार्थानुसमयेनपूजयेत् ॥
सर्वत्रचाक्षतपुंजादौपूजनमावाहनादिविसर्जनांतंकुर्यात् ॥ प्रतिमापूजनेत्वावाहनविसर्जनेन
स्त: ॥ ततोनांदीश्राध्दंकुर्यात् ॥
तत:शांतंसुव्रतंवेदविदंकुटुंबिनमाचार्यममुकप्रवरोपेतामुकगोत्रोऽमुकशर्माहं अमुकप्रवरोपेतामु
कगोत्रममुकशर्माणंब्राह्मणमाचार्यंत्वांवृणइतिवृणुयात् ॥
क्षत्रियेत्वमुकवर्मेति ॥ वैश्येत्वमुकगुप्तेति ॥ तत:प्रार्थयेत् ॥ आचार्यस्तुयथा० ॥
एवमेवब्रह्माणंवृत्वायथाचतुर्मुखइतिप्रार्थयेत्  ॥ जपहोमादिकंतुस्वयमेवकुर्यात् ॥
स्वस्याशक्तौस्वप्रतिनिधित्वेनजपाध्यर्थंब्राह्मणान्वृणुयात् ॥ पुत्रकामस्तुऋत्विजोवृत्त्वा
प्रत्येकंप्रार्थयेत् ॥ भगवन्सर्वधर्मज्ञसर्वधर्मभृतांवर ॥
विततेममयज्ञेऽस्मिन्नृत्विक्त्वंभवसुव्रतेति ॥ तत:सदस्यंवृणुयात् ॥ सर्वकर्मणामुपद्रष्टा
भवेतिप्रार्थयेच्च ॥ तत्ररुपेएकएव ॥ रुद्रीलघुरुद्रमहारुद्रेष्वेकएकादशवा ॥
अतिरुद्रेएकादशएकविंशत्युत्तरंशतंवेतिऋत्विक्संख्या ॥ प्रतिनिधिपक्षेत्वनियमइतिसांप्रदा
यिका: ॥
सग्रहपक्षेग्रहरुद्रजपार्थत्वेनैषांवरणंकार्यं ॥ यद्वारुद्रजपार्थब्राह्मणवरणात्पूर्वंग्रहजपार्थमनि
यमेनैकंद्वौत्रीन्वाविप्रान्वृणुयात् ॥
ततआचार्यादीन्मधुपर्केणार्हयित्वावस्त्रालंकारादिभि:पूजयेत् ॥ स्मार्तेमधुपर्कंकेचिन्नेच्छंति ॥ प्रतिनिधित्वेनजपार्थवरणेवस्त्रादिपूजैवनमधुपर्क: ॥ अथाचार्यादय:शिवायतनादौपुण्यन
ध्यातिर्थतीरेगोष्ठादिपुण्यदेशेब्राह्मणगृहेयजमानगृहेतदीशानदिग्भागेवाशुचौदेशेन्यासपुर:
सरंजपादिकुर्यु: ॥
सग्रहपक्षेमात्स्यक्रमेणग्रहंत्रजपपुर:सरंरुद्रजप:कार्य: ॥ तत्रग्रहाणांप्रत्येकमयुतंसहस्त्रंशतंवा
कर्तृतारतम्येनसंख्याज्ञेया ॥

N/A

References : N/A
Last Updated : August 23, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP