संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २०९

आचारकाण्डः - अध्यायः २०९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


सूत उवाच ।
श्रीरुक्था गेन सा ज्ञेया उत्युक्था स्त्री गुरुद्वयम् ।
मो नारी रो मृगी मध्या मगौ कन्या प्रतिष्ठया ॥१॥

भो गौ पङ्क्तिः सुप्रातिष्ठा तनुमध्या तयौ स्मृता ।
नयाभ्यां बालललिता गायत्रीच्छन्द एव हि ॥२॥

मसगैर्मदलेखा स्यादुष्णिक्छन्दः स्मृतं बुधैः ।
भौ गौ चित्रपदा ख्याता विद्युन्माला ममौ गगौ ॥३॥

माणवकं भात्तलगा म्नौ गौ हंसरुतं स्मृतम् ।
समानिका रजगला जरला गः प्रमाणिका ।
आभ्यामन्यद्वितानं स्यादनुष्टुप्छन्द ईरितम् ॥४॥

रनसैः स्याद्धलमुखी नौ मः शिशुभृता भवेत् ।
बृहतीछन्द इत्युक्तं स्मौ जगौ स विराजितम् ॥५॥

पणवं स्यान्मनयगैर्मयूरसारिणी भवेत् ।
रजाभ्याञ्च रगाभ्याञ्च रुक्मवती भमौ सगौ ॥६॥

मत्ता मभसगैर्युक्ता नरजा गो मनोरमा ।
पङ्क्तिच्छन्दः समाख्यातं जसता गावुपस्थितम् ॥७॥

तौ जो गाविन्द्रवज्रा स्याज्जतज्गा गुपपूर्विका ॥८॥

उपजातयोऽन्याद्यन्ताः सुमुखी नजजा लगौ ।
भभभा गौ दोधकं स्याच्छालिनी मतता गगौ ॥९॥

अब्धिलोकैश्च विच्छेदो वातोर्ंमो ममता गगौ ।
श्रीर्भतौ ननगाः प्रोक्ता पञ्चभिः षडूभिरेव च ॥१०॥

मगना नो गो भ्रमरविलासितमुदाहृतम् ।
रथोद्धतार्नौ रलगाः स्वागता रनभा गगौ ॥११॥

वृत्ता ननौ सगौ गः स्यान्नौ रलौ गः समद्रिका ।
रजरा ल्गौ श्येनिका स्याज्जसता गौ शिखण्डितम् ।
त्रिष्टुप्छन्दः समाख्यातं पिङ्गलेन महात्मना ॥१२॥

रनौ भसौ चन्द्रवर्त्म वंशस्थं स्याज्जतौ जरौ ।
ततो जराविन्द्रवंशा वेदसैस्तोटकं स्मृतम् ।
न्भौ भ्रौ द्रुतविलम्बितं पुटश्च स्यान्ननौ मयौ ॥१३॥

वसुवेदैश्च विरतिर्मुदितवदना त्वियम् ।
ननररैः समाख्याता नयना यस्तथा भवेत् ॥१४॥

सा तु कुसुमविचित्रा जलोद्धतगती रसैः ।
जसौ जसौ च पादेषु चतूरैः स्त्रग्विणी मता ॥१५॥

भुजङ्गप्रयातं वृत्तं चतुभिर्यैः प्रकीर्तितम् ।
प्रयंवदा नभज्रैश्च मणिमाला तयौ तयौ ॥१६॥

गुहवक्त्रैश्च सन्निद्रा ललिता स्यात्तभौ जरौ ।
प्रमिताक्षरा सजससैरुज्ज्वला तु ननौ भरौ ॥१७॥

ममौ ययौ वैश्वदेवी पञ्चाश्वैश्च यतिर्भवेत् ।
मभौ समौ जलधरमालाब्ध्यन्त्यैर्यतिभवेत् ॥१८॥

नौ ततौ गः क्षमावृत्तं तुरगैश्च रसैर्यतिः ।
प्रहर्षिणी मनौ ज्रौ गा वह्निभिर्दशभिर्यतिः ॥१९॥

जभौ सजौ गो रुचिरा चतुर्भिश्च ग्रहैर्यतिः ।
मत्तमयूरं मतयाः सगौ देवग्रहैर्यतिः ॥२०॥

मञ्जुभाषिणी सज्सा ज्गौ सुनन्दिनी सजसा मगौ ।
ननौ ततौ चन्द्रिका गः सप्तभिश्च रसैर्यतिः ॥२१॥

असम्बाधा मतनसा गगौ बाणग्रहैर्यतिः ।
ननराः सो लधुगुरुः स्वरैः प्रोक्तापराजिता ॥२२॥

ननौ भनौ प्रहरणकलिकेयं लगौ तथा ।
वसन्ततिलका सिंहोन्नता तभ्जा जगौ गुरुः ॥२३॥

भजौ सनौ गगाविन्दुवदनाथ सुकेशरम् ।
नरना रलगाः पादे शर्करी प्रतिपादिता ॥२४॥

चतुर्दशलघुः स्याच्च श्रेष्ठा शशिकला सगा ।
रसग्रहयतिः स्रक्स्रा वसुशैलयतिस्तथा ॥२५॥

स्यान्मणिगुणनिकरो मालिनी ननमा ययौ ।
वसुस्वरयतिः स्याच्च नजौ भज्राः प्रभद्रकम् ॥२६॥

एला सयौ ननौ यःस्याच्चित्रलेखास्वराष्टकैः ।
मरौ मयौ यश्च भवेदुक्तेयमति शर्करी ॥२७॥

स्वरात्खं वृषभगजजृम्भितं भ्रनना नगौ ।
नजभजरा वाणिनी गः पिङ्गलेनाष्टिरीरिता ॥२८॥

रसरुद्रैः शिखरिणी यमौ नसभला गुरुः ।
वसुग्रयतिः पृथ्वी जसौ जसयला गुरुः ॥२९॥

दशस्वरैर्वंशपत्रपतितं भ्रौन्नभा लगौ ।
षड्वेदाश्वैश्च हरिणी नसमा रसला गुरुः ॥३०॥

मन्दाक्रान्तब्धिषड्नगैर्मभनास्ततगा गुरुः ।
नर्दटकं नजभजा जलौ गो यतिरेव च ॥३१॥

सप्तर्त्वब्धिः कोकिलकमत्यष्टिः स्याच्च पूर्ववत् ।
भूतर्त्वश्वैः कुसुमितलता म्तौ न्यौ ययौ धृतिः ॥३२॥

रसर्त्वश्वैर्यमौ न्सौ रौ मेघविस्फूर्जिता रगौ ।
शार्दूलविक्रीडितं मः सूर्यश्वैः सज्सतास्तगौ ॥३३॥

छन्दो ह्यतिधृतिः प्रोक्तमत ऊर्ध्वं कृतिर्भवेत् ।
सप्ताश्वर्तुः सुवदना भ्रौ मनौ यभला गुरुः ॥३४॥

वृत्तं रजौ रजौ पादे रजौ गो लः कृतिर्भवेत् ।
त्रिसप्तकैः स्नग्धरा स्यात्प्रकृतिर्म्नभनैस्त्रियैः ॥३५॥

दिगर्कैर्भद्रकं भ्रौ न्रौ नरना गो यथाकृतिः ।
नजौ भश्वाश्वललितं जभौ जभलगा भवेत् ॥३६॥

मत्ताक्रीडञ्चाष्टबाणदशकैर्मौ तनौ ननौ ।
नलौ गुरुश्च विकृतिश्छिन्ना संकृतिरुच्यते ॥३७॥

पञ्चाश्वार्कैर्भतौ तन्वी नसभा भनया गणाः ।
क्रौञ्चपदा बाणशरवसुशैलैर्भमौ सभौ ॥३८॥

नौ नौ गोऽतिकृतिः प्रोक्ता च्छन्दो ह्युत्कृतिरुच्यते ।
वस्वीशाश्वैर्ममतनैः स्याद्भुजङ्गविजृम्भितम् ॥३९॥

ननरसैर्लगयुक्तैश्च अपवाहाख्यकं यतिः ।
गुहैः षड्भी रसैर्बाणैर्मोनाः षट्सगगा गणाः ॥४०॥

चण्डवृत्तिप्रपातोऽसौ दण्डको नौ ततोऽगरः ।
रफेवृद्धान्तकादस्य व्यालजीमूतकादयः ॥४१॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे समवृत्तलक्षणादिनिरूपणं नाम नवोत्तरद्विशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP