संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १ Translation - भाषांतर ॥ श्रीगणाधिपतये नमः ॥॥सरस्वत्यैनमः ॥अथ श्रीगरुडमहापुराणं प्रारभ्यते ॥तत्रादौ कर्मकाण्डाख्यः पूर्वखण्डः प्रारभ्यते ॥ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥१॥ॐ अजमजरमनन्तं ज्ञानरूपं महान्तं शिवममलमनादिं भूतदेहादिहीनम् ॥सकलकरणहीनं सर्वभूतस्थितं तं हरिममलममायं सर्वगं वन्द एकम् ॥१॥नमस्यामि हरिं रुद्रं ब्रह्माणं च गणाधिपम् ॥देवीं सरस्वतीं चैव मनोवाक्कर्मभिः सदा ॥२॥सूतं पौराणिकं शान्तं सर्वशास्त्रविशारदम् ॥विण्णुभक्तं महात्मानं नैमिषारण्यमागतम् ॥३॥तीर्थयात्राप्रसङ्गेन उपविष्टं शुभासने ॥ध्यायन्तं विष्णुमनघं तमभ्यर्च्यास्तुवन्कविम् ॥४॥शौनकाद्या महाभागा नैमिषीयास्तपोधनाः ॥मुनयो रविसङ्काशाः शान्ता यज्ञपरायणाः ॥५॥ऋषय: ऊचुः ॥सूत ! जानासि सर्वं त्वं पृच्छामस्त्वामतो वयम् ॥देवतानां हि को देव ईश्वरः पूज्य एव कः ॥६॥को ध्येयः को जगत्स्रष्टा जगत्पाति च हन्ति कः ॥कस्मात्प्रवर्त्तते धर्मो दुष्टहन्ता च कः स्मृतः ॥७॥तस्य देवस्य किं रूपं जगत्सर्गः कथं मतः ॥कैर्व्रतैः स तु तुष्टः स्यात्केन योगेन वाप्यते ॥८॥अवताराश्च के तस्य कथं वंशादिसम्भवः ॥वर्णाश्रमादिधर्माणां कः पाता कः प्रवर्त्तकः ॥९॥एतत्सर्वं तथान्यच्च ब्रूहि सूत ! महामते ! ॥नारायणकथाः सर्वाः कथयास्माकमुत्तमाः ॥१०॥सूत उवाच ॥पुराणं गारुडं वक्ष्ये सारं विष्णुकथाश्रयम् ॥गरुडोक्तं कश्यपाय पुरा व्यासाच्छ्रुतं मया ॥११॥एको नारायणो देवो देवानामीश्वरेश्वरः ॥परमात्मा परं ब्रह्म जन्माद्यस्य यतो भवेत् ॥१२॥जगतो रक्षणार्थाय वासुदेवोऽजरोऽमरः ॥स कुमारादिरूपेण अवतारान्करोत्यजः ॥१३॥हरिः स प्रथमं देवः कौमारं सर्गमास्थितः ॥चचार दुश्चरं ब्रह्मन् ब्रह्मचर्य्यमखण्डितम् ॥१४॥द्वितीयं तु भवायास्य रसातलगतां महीम् ॥उद्धरिष्यन्नुपादत्ते यज्ञेशः शौकरं वपुः ॥१५॥तृतीयमृषिसर्गं तु देवर्षित्वमुपेत्य सः ॥तन्त्रं सात्वतमाचष्टे नैष्कर्म्यं कर्मणां यतः ॥१६॥नरनारायणो भूत्वा तुर्य्ये तेपे तपो हरिः ॥धर्मसंरक्षणार्थाय पूजितः स सुरासुरैः ॥१७॥पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् ॥प्रोवाच सूरये साङ्ख्यं तत्त्वग्रामवि निर्णयम् ॥१८॥षष्ठमत्रेरपत्यत्वं दत्तः प्राप्तोऽनसूयया ॥आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान् ॥१९॥ततः सप्त आकूत्यां रुचेर्यज्ञोऽभ्यजायत ॥सुत्रामाद्यैः सुरगणैर्यष्ट्वा स्वायम्भुवान्तरे ॥२०॥अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः ॥दर्शयन्वर्त्म नारीणां सर्वाश्रमनमस्कृतम् ॥२१॥ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः ॥दुग्धैर्महौषधैर्विप्रास्तेन संजीविताः प्रजाः ॥२२॥रूपं स जगृहे मात्स्यं चाक्षुषान्तरसंप्लवे ॥नाव्यारोप्य महीमय्यामपाद्वैवस्वतं मनुम् ॥२३॥सुरासुराणामुदधिं मथ्नतां मन्दराचलम् ॥दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥२४॥धान्वन्तरं द्वादशमं त्रयोदशममेव च ॥आप्यायत्सुरानन्यान्मोहिन्या मोहयस्त्रिया ॥२५॥चतुर्दशं नारसिंहं चैत्य (वैर) दैत्येन्द्रमूर्जितम् ॥ददार करजैरुग्रैरेरकां कटकुद्यथा ॥२६॥पञ्चदशं वामनको भूत्वागादध्वरं बलेः ॥पाद त्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम् ॥२७॥अवतारे षोडशमे पश्यन्ब्रह्मद्रुहो नृपान् ॥त्रिः सप्तकृत्वः कुपितो निः क्षत्त्रामकरोन्महीम् ॥२८॥ततः सप्तदशे जातः सत्यवत्यां पराशरात् ॥चक्रे वेदतरोः शाखां दृष्ट्वा पुंसोऽल्पमेधसः ॥२९॥नरदेवत्वमापन्नः सुरकार्य्यचिकीर्षया ॥समुद्रनिग्रहादीनि चक्रे कार्य्याण्यतः परम् ॥३०॥एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी ॥रामकृष्णाविति भुवो भगवानहरद्भरम् ॥३१॥ततः कलेस्तु सन्ध्यान्ते सम्मोहाय सुरद्विषाम् ॥बुद्धो नाम्रा जिनसुतः कीकटेषु भविष्यति ॥३२॥अथ सोऽष्टमसन्ध्यायां नष्टप्रायेषु राजसु ॥भविता विष्णुयशसो नाम्ना कल्की जगत्पतिः ॥३३॥अवतारा ह्यसंख्येया हरेः सत्त्वनिधेर्द्विजाः ॥मनुवेदविदो ह्याद्याः सर्वे विष्णुकलाः स्मृताः ॥३४॥तस्मात्सर्गादयो जाताः संपूज्याश्च व्रतादिना ॥पुराणं गारुडं व्यासः पुराऽसौ मेऽब्रवीदिदम् ॥३५॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये कर्मकाण्डे एतत्पुराणप्रवृत्तिहेतुनिरूपणं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP