संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ५९

आचारकाण्डः - अध्यायः ५९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अथ ज्योतिः शास्त्रम्
॥ सूत उवाच ॥
ज्योतिश्चक्रं भुवो मानमुक्त्वा प्रोवाच केशवः ॥
चतुर्लक्षं ज्योतिषस्य सारं रुद्राय सर्वदः ॥१॥

॥हरिरुवाच ॥
कृत्तिकास्त्वग्निदेवत्या रोहिण्यो ब्रह्मणः स्मृताः ॥
इल्वलाः सोमदेवत्या रौद्रं चार्द्रमुदाहृतम् ॥२॥

पुनर्वसुस्तथादित्यस्तिष्यश्च गुरुदैवतः ॥
अश्लेषाः सर्पदेवत्या मघाश्च पितृदेवताः ॥३॥

भाग्याश्च पूर्वफल्गुन्य अर्य्यमा च तथोत्तरः ॥
सावित्रश्च तथा हस्ता चित्रा त्वष्टा प्रकीर्त्तितः ॥४॥

स्वाती च वायुदेवत्या नक्षत्रं परिकीर्त्तितम् ॥
इन्द्राग्निदेवता प्रोक्ता विशाखा वृषभध्वज ॥५॥

मैत्रमृक्षमनूराधा ज्येष्ठा शाक्रं प्रकीर्त्तितम् ॥
तथा निर्ऋतिदेवत्यो मूलस्तज्ज्ञैरुदाहृतः ॥६॥

आप्यास्त्वाषाढपूर्वास्तु उत्तरा वैश्वदेवताः ॥
ब्राह्मश्चैवाभिजित्प्रोक्तः श्रवणा वैष्णवः स्मृतः ॥७॥

वासवस्तु तथा ऋक्षं धनिष्ठा प्रोच्यते बुधैः ॥
तथा शतभिषा प्रोक्तं नक्षत्रं वारुणं शिव ॥८॥

आजं भाद्रपदा पूर्वा अहिर्ब्रुध्न्यस्तथोत्तरा ॥
पौष्णं च रेवती ऋक्षमश्वयुक्चाश्वदैवतम् ॥९॥

भरण्यृक्षं तथा याम्यं प्रोक्तास्ते ऋक्षदेवताः ॥
ब्रह्माणी संस्थिता पूर्वे प्रितपन्नवमीतिथौ ॥१०॥

माहेश्वरी चोत्तरे च द्वितीया दशामीतिथौ ॥
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ॥११॥

षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ॥
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे ॥१२॥

अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे ॥
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी ॥१३॥

द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते तथा ॥
योगिनीसम्मुखेनैव गमनादि न कारयेत् ॥१४॥

अश्विनीमैत्ररेवत्यो मृगमूलपुनर्वसु ॥
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते ॥१५॥

हस्तादिपञ्चऋक्षाणि उत्तरात्रयमेव च ॥
अश्विनी रोहिणी पुष्या धनिष्ठा च पुनर्वसु ॥१६॥

वस्त्रप्रावरणे श्रेष्ठो नक्षत्राणां गणः स्मृतः ॥
कृत्तिका भरण्यश्लेषा मघा मूलविशाखयोः ॥१७॥

त्रीणि, पूर्वा तथा चैव अधोवक्राः प्रकीर्त्तिताः ? ॥
एषु वापीतडागादिकूपभूमितृणानि च ॥१८॥

देवागारस्य खननं निधानखननं तथा ॥
गणितं ज्योतिषारम्भं खनिबिलप्रवेशनम् ॥१९॥

कुर्य्यादधोगतान्येव अन्यानि च वृषध्वज ॥
रेवती चाश्विनी चित्रा स्वाती हस्ता पुनर्वसु ॥२०॥

अनुराधा मृगो ज्येष्ठा एते पार्श्वमुखाः स्मृताः ॥
गजोष्ट्राश्वबलीवर्ददमनं महिषस्य च ॥२१॥

बीजानां वपनं कुर्य्याद्गमनागमनादिकम् ॥
चक्रयन्त्ररथानां च नावादीनां प्रवाहणम् ॥२२॥

पार्श्वेषु यानि कर्माणि कुर्य्यादेतेषु तान्यपि ॥
रोहिण्यार्द्रां तथा पुष्या धनिष्ठा चोत्तरात्रयम् ॥२३॥

वारुणं श्रवणं चैव नव चोर्ध्वमुखाः स्मृताः ॥
एषु राज्याभिषेकं च पट्टबन्धं च कारयेत् ॥२४॥

ऊर्ध्वमुख्यान्युच्छ्रितानि सर्वाण्येतेषु कारयेत् ॥
चतुर्थी चाशुभा षष्ठी अष्टमी नवमी तथा ॥२५॥

अमावास्या पूर्णिमा च तद्वादशी च चतुर्दशी ॥
अशुक्ला प्रतिपच्छ्रेष्ठा द्वितीया चन्द्र सूनुना ॥२६॥

तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे ॥
गुरौ शुभा पञ्चमी स्यात्षष्टीमङ्गलशुक्रयोः ॥२७॥

सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ ॥
नवमी चन्द्रवा(सौ) रेण दशमी तु गुरौ शुभा ॥२८॥

एकादश्या गुरुशुक्रौ द्वादश्यां च पुनर्बुधः ॥
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ॥२९॥

पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ ॥
द्वादशीं दहते भानुः शशी चैकादशीं दहेत् ॥३०॥

कुजो दहेच्च दशमीं नवमीं च बुधो दहेत् ॥
अष्टमीं दहते जीवः सप्तमीं भार्गवो दहेत् ॥३१॥

सूर्य्यपुत्रो दहेत्षष्ठीं गमनाद्यासु नास्ति वै ॥
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ॥३२॥

बुधवारे प्रस्थानं दूरतः परिवर्जयेत् ॥
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ॥३३॥

वृषे कुम्भे चतुर्थो च द्वादशी मकरे तुले ॥
दशमी वृश्चिके सिंहे धनुर्मोने चतुर्दशी ॥३४॥

एता दग्धा न गन्तव्यं पीडादिः किल मानवैः ॥
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ॥३५॥

धनिष्ठात्रितयं भौमे बुधे वै रेवतीत्रयम् ॥
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं शिव ॥३६॥

शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम् ॥
एषु योगेषु चोत्पातमृत्युरोगादिकं भवेत् ॥३७॥

मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युत्तरे कुजः ॥
कृत्तिकासु बुधश्चैव गुरौ रुद्र पुनर्वसुः ॥३८॥

पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्वरे ॥
एतै चामृतयोगाः स्युः सर्वकार्य्यप्रसाधकाः ॥३९॥

कालं प्रवध्यन्नि ? शक्तिदा ? नेष्टमंद ? ॥
पर्वादिस्तु ज्ञेयः कालः कालविशारदैः ॥४०॥

एकीकृत्याक्षरान्मात्रं नाम्नोः स्त्रीपुंसयोस्त्रिभिः ॥
भागे द्विशेषे स्त्रीनाशः पुसः स्यादेकशून्ययोः ॥४१॥

विष्कम्भे घटिकाः पंच शूले सप्त प्रकीर्तिताः ॥
षड्गण्डे चातिगण्डे च नव व्याघातवज्रयोः ॥४२॥

व्यतीपाते च परिघे वैधृते च दिनेदिने ॥
एतै मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत् ॥४३॥

हस्तेऽर्कश्च गुरुः पुष्ये अनुराधा बुधे शुभा ॥
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम् ॥४४॥

शुक्रे च रेवती श्रेष्ठा अश्विनी मंगले शुभा ॥
एतेषु सिद्धियोगा वै सर्वदोषविनाशनाः ॥४५॥

भार्गवे भरणी चैव सोमे चित्रा वृषध्वज ! ॥
भौमे चै वोत्तराषाढा धनिष्ठा च बुधे हर ! ॥४६॥

गुरौ शतभिषा रुद्र ! शुक्रे वै रोहिणी तथा ॥
शनौ च रेवती शम्भो ! विषयोगाः प्रकीर्त्तिताः ॥४७॥

पुष्यः पुनर्वसुश्चैव रेवती चित्रया सह ॥
श्रवणं च धनिष्ठा च हस्ताश्वनीमृगास्तथा ॥४८॥

कुर्य्याच्छतभिषायां च जातकर्मादि मानवः ॥
विशाखा चोत्तरात्रीणि मघार्द्रा भरणी तथा ॥
आश्लेषा कृत्तिका रुद्र ! प्रस्थाने मरणप्रदाः ॥४९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे नक्षत्रतद्देवतादग्धयोगादिनिरूपणं नामैकोनषष्टितमोऽध्यायः ॥५९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP