संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०

आचारकाण्डः - अध्यायः १०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
श्र्यादिपूजां प्रवश्र्यामि स्थण्डिलादिषु सिद्धये ॥
श्रीं ह्रीं महालक्ष्म्यै नमः ॥

श्रां श्रीं श्रूं श्रैं श्रौं श्रः क्रमाद्धृदयं च शिरः शिखाम् ॥
कवचं नेत्रमस्त्रं च आसनं मूर्त्तिमर्चयेत् ॥१॥

मण्डले पद्मगर्भे च चतुर्द्वारि रजोऽन्विते ॥
चतुः षष्ट्यन्तमष्टादि खाक्षेखाक्षेखान्यादि मण्डलम् ॥२॥

खाक्षीन्दुसूर्य्यगं सर्वं खादिवेदेन्दुवर्त्तनात् ॥
लक्ष्मीमंगानि चैकस्मिन्कोणे दुर्गां गणं गुरुम् ॥३॥

क्षेत्रपालमथाग्न्यादौ होमाज्जुहाव कामभाक् ॥
ॐ घं टं डं हं श्रीमहालक्ष्म्यै नमः ॥४॥

अनेन पूजयेल्लक्ष्मीं पूर्वोक्तपरिवारकैः ॥
ॐ सौं सरस्वत्यै नमः ॥
ॐ ह्रीं सौं सरस्वत्यै नमः ॥५॥

ॐ ह्रीं वदवदवाग्वादिनिस्वाहा ॐ ह्रीं सरस्वत्यै नमः ॥६॥

॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे लक्ष्म्यर्चननिरूपणं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP