संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९५

आचारकाण्डः - अध्यायः ९५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥याज्ञवल्क्य उवाच ॥
श्रृण्वन्तु मुनयो धर्मान् गृहस्थस्य यतव्रताः ॥
गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥१॥

समापितब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्वहेत् ॥
अनन्यपूर्विकां कान्तामसपिण्डां यवीयसीम् ॥२॥

अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ॥
पञ्चमात्सप्तमादूर्द्ध्वं मातृतः पितृतस्तथा ॥३॥

दशपुरुषविख्याताच्छ्रोत्रियाणां महाकुलात् ॥
सवर्णः श्रोत्रियो विद्वान्वरो दोषान्वितो न च ॥४॥

यदुच्यते द्विजातीनां शूद्राद्दारोपसंग्रहः ॥
न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥५॥

तिस्रो वर्णानुपूर्व्येण द्वे तथैका यथाक्रमम् ॥
ब्राह्मणक्षत्त्रियविशां भार्य्याः स्वा शूद्रजन्मनः ॥६॥

ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ॥
तज्जः पुनात्युभयतः पुरुषोनेकविंशतिम् ॥७॥

यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् ॥
चतुर्दश प्रथमजः पुनात्युत्तरजश्च षट् ॥८॥

इत्युक्त्वा चरतां धर्मं सह या दीयतेऽर्थिने ॥
स कायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥९॥

आसुरो द्रविणादानाद्गान्धर्वः समयान्मिथः ॥
राक्षसो युद्धहरणात्पैशाचः कन्यकाच्छलात् ॥१०॥

चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्वराक्षसौ ॥
राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥११॥

पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् ॥
वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥१२॥

पिता पितामहो भ्राता सकुल्यो जननी तथा ॥
कन्याप्रदः पूर्वनाशे प्रकृतिस्थः परः परः ॥१३॥

अप्रयच्छन्समाप्नोति भ्रूणहत्यामृतावृतौ ॥
एषामभावे दातॄणां कन्या कुर्य्यात्स्वयंवरम् ॥१४॥

सकृत्प्रदीयते कन्या हरंस्तां चोरदण्डभाक् ॥
अदुष्टां हि त्यजन्दण्ड्यः सुदुष्टां तु परित्यजेत् ॥१५॥

अपुत्रीगुर्वनुज्ञातो देवरः पुत्रकान्यगा ॥
सपिण्डो वा समोत्रो वा घृताभ्यक्त ऋतावियात् ॥१६॥

आगर्भसम्भवं गच्छेत्पतितस्त्वन्यथा भवेत् ॥
अनेन विधिना जात क्षेत्रपस्य भवेत्सुतः ॥१७॥

हृताधिकारां मलिनां पिण्डमात्रोपसेविनीम् ॥
परिभूतामधः शय्यां वासयेद्य्वभिचारिणीम् ॥१८॥

सोमः शौचं ददौ तासां गन्धर्वश्च सुभां गिरम् ॥
पावकः सर्वमेध्यत्वं मेध्या वै योषितो यतः ॥१९॥

व्यभिचारादृतौशुद्धिर्गर्भेत्यागं करोति च ॥
गर्भभर्त्तृवधे तासां तथा महति पातके ॥२०॥

सुरापी व्याधिता द्वेष्ट्री वन्ध्यार्थघ्न्यप्रियंवदा ॥
अधिविन्ना च भर्तव्या महदेनोन्यथा भवेत् ॥२१॥

यत्राविरोधो दम्पत्योस्त्रिवर्गस्तत्त्र वर्द्धते ॥
मृते जीवति या पत्यौ या नान्यमुपगच्छति ॥२२॥

सेह कीर्त्तिमवाप्नोति मोदते चोमया सह ॥
शुद्धां त्यजंस्तृतीयांशं दद्यादामरणं स्त्रियाः ॥२३॥

स्त्रीभिर्भर्तुर्वचः कार्य्यमेष धर्मः परः स्त्रियाः ॥
षोडशर्त्तुनिशाः स्त्रीणां तासु युग्मासु संविशेत् ॥२४॥

ब्रह्मचारी च पर्वाण्याद्याश्ततस्त्रस्तु वर्जयेत् ॥
एवं गच्छं स्त्रियं क्षामां मघां मूलां च वर्जयेत् ॥२५॥

लक्षण्यं जनयेदेव पुत्रं रोगविवर्जितम् ॥
यथा कामी भवेद्वापि स्त्रीणां (स्म) वलमनुस्मरन् ॥२६॥

स्वदारनिरतश्चैव स्त्रियो रक्ष्या यतस्ततः ॥
भर्त्तृभ्रातृपितृज्ञातिश्वश्रूश्वशुरदेवरैः ॥२७॥

बन्धुभिश्च स्त्रियः पूज्या भूषणाच्छादनाशनैः ॥
संयतो पस्करा दक्षा हृष्टा व्ययपराङूमुखी ॥२८॥

श्वश्रूश्वशुरयोः कुर्य्यात्पादयोर्वन्दनं सदा ॥
क्रीडाशरीरसंस्कारसमाजोत्सवदर्शनम् ॥२९॥

हास्यं परगृहे यानं त्यजेत्प्रेषितभर्तृका ॥
रक्षेत्कन्यां पिता बाल्ये यौवने पतिरेव ताम् ॥३०॥

वार्द्धक्ये रक्षते पुत्रो ह्यन्यथा ज्ञातयस्तथा ॥
पतिं विना न तिष्ठेत्तु दिवा वा यदि वा निशि ॥३१॥

ज्येष्ठां धर्मविधौ कुर्य्यान्न कनिष्ठां कदाचन ॥
दाहयेदग्निहोत्रेण स्त्रियं वृत्तवतीं पतिः ॥३२॥

आहरेद्विधिवद्दारानग्निं चैवाविलम्बितः ॥
हिता भर्त्तुर्दिवं गच्छेदिह कीर्त्तीरवाप्य च ॥३३॥

इति श्रागारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्तगृहल्थधर्मनिर्णयो नाम पञ्चनवतितमोऽध्यायः ॥९५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP