संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १३१ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १३१ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १३१ Translation - भाषांतर ब्रह्मोवाच ।ब्रह्मन् भाद्रपदे मासि शुक्लाष्टम्यामुपोषितः ।दूर्वां सौरीं गणेशं च फलपुष्पैः शिवं यजेत् ॥१॥फलव्रीह्यादिभिः सर्वैः शम्भवेनमः शिवाय च ।त्वं दूर्वेऽमृजन्मासि ह्यष्टमी सर्वकामभाक् ॥२॥अनग्निपक्रमश्रीयान्मुच्यते ब्रह्महत्यया ।(इति दूर्वाष्टमीव्रतम्) ।कृष्णाष्टम्यां च रोहिण्यामर्धरात्रेर्ऽचनं हरेः ॥३॥कार्या विद्धापि सप्तम्या हन्ति पापं त्रिजन्मनः ।उपोषितोर्ऽचयेन्मन्त्रैस्तिथि भान्ते च पारणम् ॥४॥योगाय योगपतये योगेश्वराय योगसम्भवाय गोविन्दाय नमोनमः ।(स्नानमन्त्रः( यज्ञाय यज्ञेश्वराय यज्ञपतये गोविन्दाय नमोनमः ॥५॥(अर्चनदृ)विश्वाय विश्वेश्वराय विश्वपतये गोविन्दाय नमोनमः ।(शयनदृ)सर्वाय सर्वेश्वराय सर्वेताय सर्वसम्भवाय गोविन्दाय नमोनमः ॥६॥स्थण्डिले पूजयेद्देवं सचन्द्रां रोहिणीं तथा ।शङ्खे तोयं समादाय सपुष्पफलचन्दनम् ॥७॥जानुभ्यामवनीं गत्वा चन्द्रायार्घ्यं निवेदयेत् ।क्षिरोदार्णवसंभूत ! अत्रिनेत्रसमुद्भव ! ॥८॥गृहाणार्घ्यं शशाङ्केश (मं) रोहिण्या सहितो मम ।श्रियै च वसुदे वाय नन्दाय च बलाय च ॥९॥यशोदायै ततो दद्यादर्घ्यं फलसमन्वितम् ।अनन्तं (घं) वामनं शौरिं वैकुष्ठं पुरुषोत्तमम् ॥१०॥वासुदेवं हृषीकेशं माधवं मधुसूदनम् ।वराहं पुण्डरीकाक्षं नृसिंहं दैत्यसूदनम् ॥११॥दामोदरं पद्मनाभं केशवं गारुडध्वजम् ।गोविन्दमच्युतं देवमनन्तम पराजितम् ॥१२॥अधोक्षजं जगद्वीजं सर्गस्थित्यन्तकारणम् ।अनादिनिधनं विष्णुं त्रिलोकेशं त्रिविक्रमम् ॥१३॥नारायणं चतुर्बाहुं शङ्खचक्रगदाधरम् ।पीतम्बरधरं दिव्यं वनमालाविभूषितम् ॥१४॥श्रीवत्साङ्कं जगद्धाम श्रीपतिं श्रीधरं हरिम् ।यं देवं देवकी देवी वसुदेवादजीजनत् ॥१५॥भौमस्य ब्रह्मणो गुप्त्यै तस्मै ब्रह्मात्मने नमः ।नामान्येतानि संकीर्त्य गत्यर्थं प्रार्थयेत्पुनः ॥१६॥त्राहि मां देवदेवेश ! हरे ! संसारसागरात् ।त्राहि मां सर्वपापघ्न ! दुः खशोकार्णवात्प्रभो ! ॥१७॥देवकीनन्दन ! श्रीश ! हरे ! संसारसागरात् ।दुर्वृत्तांस्त्रायसे विष्णो ! ये स्मरन्ति सकृत्सकृत् ॥१८॥सोऽहं देवातिदुर्वृत्तस्त्राहि मां शोकसागरात् ।पुष्कराक्ष ! निमग्नोऽहं मह्तयज्ञानसागरे ॥१९॥त्राहि मां देवदेवेश ! त्वामृतेऽन्यो न रक्षिता ।स्वजन्म वासुदेवाप गोब्राह्मणहिताय च ॥२०॥जगद्धिताय कृष्णाय गोविन्दाय नमोनमः ।शान्तिरस्तु शिवं चास्तु धनविख्यातिराज्यभाक् ॥२१॥(इति कृष्णाष्टमीव्रतम्) ।इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे कृष्णाष्टमीव्रतनिरूपणं ना मैकत्रिंशदुत्तरशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP