संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १८५

आचारकाण्डः - अध्यायः १८५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
आं गणपतये इति अयं गणपतेर्न्मन्त्रो धनविद्याप्रदायकः ॥१॥

इममष्टसहस्रञ्च जप्त्वा बद्ध्वा शिखां ततः ।
व्यवहारे जयः स्याच्च शतं जापान्नृणां प्रियः ॥२॥

तिलानां तु घृताक्तानां कृष्णानां रुद्र होमयेत् ।
अष्टोत्तरसहस्रन्तु राजा वश्यस्त्रिभिर्दिनैः ॥३॥

अष्टम्याञ्च चतुर्दश्यामुपोष्याभ्यर्च्य विघ्नराट् ।
तिलाक्षतानां जुहुयादष्टोत्तरसहस्रकम् ।
अपाजितः स्याद्युद्धे च सर्वे तञ्च सिषेविरे ॥४॥

जप्त्वा चाष्टसहस्रन्तु ततश्चाष्टशतेन हि ।
शिखां बद्ध्वा राजकुले व्यवहारे जयो भवेत् ॥५॥

ह्रीङ्कारं सविसर्गञ्च प्रातः काले नरस्तु यः ।
स्त्रीणां ललाटे विन्यस्य वशतां नयति ध्रुवम् ॥६॥

सुसमाहितचित्तेन विन्यस्य प्रमदालये ।
सोत्कामां कामिनीं कुर्यान्नात्र कार्या विचारणा ॥७॥

जुहुयादयुतं यस्तु शुचिः प्रयतमानसः ।
दृष्टिमात्रे सदा तस्य वश्यमायान्ति योषितः ॥८॥

मनः शिलापत्रकञ्च सगोरोचनकुङ्कुमम् ।
कृत एभिश्च तिलके वश्यमायान्ति योषितः ॥९॥

भृङ्गराट्सहदेवा च वचा श्वेतापराजिता ।
तेनैव तिलकं कृत्वा त्रैलोक्यं वशतां नयेत् ॥१०॥

गोरोचना मीनपित्तमाभ्याञ्च कृतवर्तिकः ।
यः पुमांस्तिलकं कुर्याद्वामहस्तकनिष्ठया ।
स करोति वशे सर्वं त्रैलोक्यं नात्र संशयः ॥११॥

गोरोचना महादेव ! धातुशोणितभाविता ।
एतैर्वैतिलकं कृत्वा सा नरं यं निरीक्षते ।
तत्क्षणात्तं वशे कुर्या न्नात्र कार्या विचारणा ॥१२॥

नागेश्वरञ्च शैलेयं त्वक्पत्रञ्च हरीतकी ।
चन्दनं कुष्ठसूक्ष्मैलारक्तशालिसमन्विता ॥१३॥

एतैर्धूपो वशकरः स्मरबाणैः स्मारार्दनः ।
रतिकाले महादेव पार्वतीप्रिय शङ्कर ॥१४॥

निजशुक्रं गृही त्वा तु वामहस्तेन यः पुमान् ।
कामिनीचरणं वामं लिंपेत्स स्यात्स्त्रियाः प्रियः ॥१५॥

सैन्धवञ्च महादेव पारावतमलं मधु ।
एभिर्लिप्ते तु लिङ्गे वै कामिनीवशकृद्भवेत् ॥१६॥

पुष्पाणि पञ्चरक्तानि गृहीत्वा यानि कानि च ।
तत्तुल्यञ्च प्रियङ्गुञ्च पेषयेदेकयोगतः ।
अनेन लिप्तलिङ्गस्य कामिनीवशतामियात् ॥१७॥

हयगन्धा च मञ्जिष्ठा मालतीकुसुमानि च ।
श्वेतसषर्प एतैश्च लिप्तलिङ्गः स्त्रियाः प्रियः ॥१८॥

मूलन्तु काकजङ्घाया दुग्धपीतन्तु शोषनुत् ।
अश्वगन्धानागबलागुडमाषनिषेविणः ।
रूपं भवेद्यथा तद्वन्नवयौवनचारिणाम् ॥१९॥

लौहचूर्णसमायुक्तं त्रिफलाचूर्णमेव वा ।
मधुना सेवितं रुद्र परिणामाख्यशूलनुत् ॥२०॥

क्वथितोदकपानन्तु शम्बूकक्षारकं तथा ।
मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।
पीत हृत्पृष्ठशूलानां भवेन्नाशकरं शिव ॥२१॥

हिङ्गु सौवर्चलं शुण्ठी वृषध्वज महौषधम्? ।
एभिस्तु क्वथितं वारि पीतं वै सर्वशूलनुत् ॥२२॥

अपामार्गस्य वै मूलं सामुद्रलवणान्वितम् ।
आस्वादि तमजीर्णस्य शूलस्य स्याद्विमर्दनम् ॥२३॥

वटरोहाङ्कुरो रुद्र तण्डुलोदकघर्षितः ।
पीतः सतक्रोऽतीसारं क्षयं नयति शङ्कर ॥२४॥

अङ्कोटमूलं कर्षार्धं पिष्टं तण्डुलवारिणा ।
सर्वातीसारग्रहणीं पीतं हरति भूतप ॥२५॥

मरीचशुण्ठिकुटजत्वक्चूर्णञ्च गुडान्वितम् ।
क्रमात्तद्द्विगुणं पीतं ग्रहणीव्याधिनाशनम् ॥२६॥

श्वेतापराजितामूलं हरिद्रासिक्थतण्डुलाः ।
अपामार्गत्रिकटुकमेषाञ्च वटिका शिव ।
विषूचिकामहाव्याधिं हरत्येव न संशयः ॥२७॥

त्रिफलागुरु भूतेश शिलाजतु हरीतकी ।
एकैकमेषां चूर्णन्तु मधुना च विमिश्रितम् ।
पीतं सर्वञ्च मेहन्तु क्षयं नयति शङ्कर ॥२८॥

अर्कक्षीरप्रस्थमेकं तिलतैलं तथैव च ।
मनः शिलामरीचानां सिन्दूरस्य पलं पलम् ॥२९॥

चूर्णं कृत्वा ताम्रपात्रे त्वातपैः शोषयेत्ततः ।
पीतं स्नुहीगतं दुग्धं सैन्धवं शूलनुद्भवेत् ॥३०॥

त्रिकटुत्रिफलानक्तं तिलतैलं तथैव च ।
मनः शिला निम्बपत्रं जातीपुष्पमजापयः ॥३१॥

तन्मूत्रं सङ्खनाभिश्च चन्दनं घर्षयेत्ततः ।
एभिश्च वर्तिकां कृत्वा त्वक्षिणी चाञ्जयेत्ततः ॥३२॥

नश्यते पटलं काचं पुष्पञ्च तिमिरादिकम् ।
विभीतकस्य वै चूर्णं समधु श्वासनाशनम् ॥३३॥

पिप्पलीत्रिफलाचूर्णं मधुसैन्धवसंयुतम् ।
सर्वरोगज्वरश्वासशोषपीनसहृद्भवेत् ॥३४॥

देवदारोश्च वै चूर्णं अजामत्रेण भावयेत् ।
एकविंशतिवारंवैत्वक्षिणी तेन चाञ्जयेत् ।
रात्र्यन्धता पटलता नश्येन्निर्लोमता तथा ॥३५॥

पिप्पलीकेतकं रुद्र हरिद्रामलकं वचा ।
सर्वाक्षिरोगा नश्येयुः सक्षीरादञ्जनात्ततः ॥३६॥

काकजङ्घाशिग्रुमूले मुखेन विधृते शिव ।
चर्वित्वा दन्तकीटानां विनाशो हि भवेद्धर ॥३७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे मन्त्रतन्त्रवैद्यप्रयोदृपञ्चाशीत्यधिशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP