संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १८०

आचारकाण्डः - अध्यायः १८०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


हरिरुवाच ।
वचा मांसी च बिल्वञ्च तगरं पद्मकेसरम् ।
नागपुष्पं प्रियङ्गुञ्च समभागानि चूर्णयेत् ।
अनेन धूपितो मर्त्यः कामवद्विचरेन्महीम् ॥१॥

कर्पूरं देवदारुञ्च मधुना सह योजयेत् ।
लिङ्गलेपाच्च तेनैव वशीकुर्यात्स्त्रियं किल ॥२ ॥

मैथुनं पुरुषो गच्छेद्गृह्णीयात्स्वकमिन्द्रियम् ।
वामहस्तेन वामञ्च हस्तं लिंपेत्तु यत्स्त्रियाः ।
आलिप्ता स्त्री वशं याति नान्यं पुरुषमिच्छति ॥३॥

ओं रक्तचामुण्डे अमुकं मे वशमानय आनय ओं ह्रीं ह्रैं ह्रः फट् ।
इमं जप्त्वायुतं मन्त्रं तिलकेन च शङ्कर ! ।
गोरोचनासंयुतेन स्वरक्तेन वशी भवेत् ॥४॥

सैन्धवं कृष्णलवणं सौवीरं मत्स्यपित्तकम् ।
मधु सर्पिः सितायुक्तं स्त्रीणां तद्भगलेपनात् ॥५॥

यः पुमान्मैथुनं गच्छेन्नान्यां नारीं गमिष्यति ।
शङ्कपुष्पी वचा मांसी सोम राजी च फल्गुकम् ॥६॥

माहिषं नवनीतञ्च त्वकीकृत्य भिषग्वरः ।
समूलानि स पत्राणि क्षीरेणाज्येन पेषयेत् ॥७॥

गुटिकां शोधितां कृत्वा नारीयोन्या प्रवेशयेत् ।
दशवारं प्रसूतापि पुनः कन्या भविष्यति ॥८॥

सर्षपाश्च वचा चैव मदनस्य फलानि च ।
मार्जारविष्ठा धत्तुर स्त्रीकेशेन समन्वितः ॥९॥

चातुर्थिकहरो धूपो डाकिनीज्वरनाशकः ।
अर्जुनस्य च पुष्पाणि भल्लातकविडङ्गके ॥१०॥

बला चैव सर्जरसं सौवीरसर्षपास्तथा ।
सर्पयूकामक्षिकाणां धूमो मशकनाशनः ॥११॥    

भूतलायाश्च चूर्णेन स्तम्भः स्याद्योनिपूरणात् ।
तेन लेपनतो योनौ भगस्तम्भस्तु जायते ॥१२॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अशीत्यधिकशततमोऽध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP