संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १९८

आचारकाण्डः - अध्यायः १९८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


भैरव उवाच ।
नित्यक्लिन्नामथो वक्ष्ये त्रिपुरां भुक्तिमुक्तिदाम् ।
ओं ह्रीं आगच्छ देवि ऐं ह्रीं ह्रीं रेखाकारणम् ।
ओं ह्रीं क्लेदिनी भं नमः मदनक्षोभिणा तथा ।
ऐ यं यं क्रीं वा गुणरेखया ह्रीं मदनान्तरे च ।
ऐं ह्रीं ह्रीं च निरञ्जना वागति मदनान्तरेखे खनेत्रावलीति च ।
वेगवति महाप्रेतासनाय च पूजयेत् ।
ओं ह्रीं क्रैं नैं क्रैं नित्यं मदद्रवे क्रीं नमः ।
ऐं ह्रीं त्रिपुरायै नमः ।
ओं ह्रीं क्रीं पश्चिमवक्त्रं ओं ऐं ह्रीं ह्रीं च तथोत्तरम् ।
ऐं ह्रीं दक्षिणमूर्ध्वंवक्त्रं तु पश्चिमम् ।
ओं ह्रीं पाशाय क्रीं अङ्कुशाय ऐं कपालाय नमः ।
आद्यं भयं ऐं ह्रीं च तथा शिरः तथा शिखायै कवचे ।
ऐं ह्रीं क्रीं अस्त्रायफट् ॥१॥

पूर्वे कामरूपाय असिताङ्गाय भैरवाय नमो ब्रह्माण्यै ।
दक्षिणे चै कन्दाय वै नमः रुरुभैवाय माहेश्वर्या वा आवाहयेत् ॥२॥

तथा पश्चिमे चण्डाय वै नमः ।
कौमार्यै चोत्तरे चोल्काय क्रोधाय नमः वैष्णव्यै ॥३॥

अग्निकोणे अघोरायोन्मत्तभैरवायेति वाराह्यै ।
रक्षः कोणे साराय कपालिने भैरवाय माहेर्न्द्यै ॥४॥

वायुकोणे जालन्धराय भीषणाय भैरवाय चामुण्डायै ।
ईशकोणके वटुकाय संहारञ्चण्डिकाञ्च प्रपूजयेत् ॥५॥

रतिप्रीतिकामदेवान्पञ्चबाणान्यजेदथ ।
ध्यानार्चनाज्जप्यहोमाद्देवी सिद्धा च सर्वदा ॥६॥

नित्या च त्रिपुरा व्याधिं हन्याज्ज्वालामुखीक्रमात् ।
ज्वालामुखीक्रमं वक्ष्ये सा पूज्या मध्यतः शुभा ॥७॥

नित्यारुणा मदनातुरा महामोहा प्रकृत्यपि ।
महेन्द्राणी च कलनाकर्षिणी भारती तथा ॥८॥

ब्रह्माणी चैव माहेशी कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चापराजिता ॥९॥

विजया चाजिता चैवमोहिनी त्वरिता तथा ।
स्तम्भिनी जृम्भिणी पूज्या कालिका पद्मबाह्यतः ।
ज्वालामुखीक्रमं चार्चेद्विषादिहरणं भवेत् ॥१०॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे अष्टनवत्यधिकशततमोध्यायः

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP