संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २८

आचारकाण्डः - अध्यायः २८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥सूत उवाच ॥
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् ॥
द्वारे धाता विधाता च गंगायमुनया सह ॥१॥

शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया ॥
पूर्वे भद्रः सुभद्रो द्वौ दक्षे चण्डप्रचण्डकौ ॥२ ॥

पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् ॥
उत्तरे श्रीश्चतुर्द्वारे गणो दुर्गा सरस्वती ॥३ ॥

क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् ॥
सिद्धो गुरुर्नलकूवरं कोणे भगवतं यजेत् ॥४ ॥

पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् ॥
ततो विष्णुपरीवारं मध्ये शक्तिं च कूर्म्मकम् ॥५ ॥

अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः ॥
ऐश्वर्य्यं वायुपूर्वं च प्रकाशात्मानमुत्तरे ॥६ ॥

सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे ॥
तमसे कन्द पद्माय यजेत्कं काकतत्त्वकम् ॥७ ॥

विद्यातत्त्वं परं तत्त्वं सूर्य्येन्दुवह्निमण्डलम् ॥
विमलाद्या आसनं च प्राच्यां श्रीं ह्रीं प्रपूजयेत् ॥८ ॥

गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते ॥
अङ्गानि यथा-आच क्रं च सुचक्रं च विचक्रं च तथैव च ॥९ ॥

त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् ॥
हृदादिपूर्वकोणषु अस्त्रं शक्तिं च पूर्वतः ॥१० ॥

रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि ॥
लक्ष्मणा मित्रविंदा च जाम्बवत्या शुशीलया ॥११ ॥

शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् ॥
खङ्गं पाशाङ्कुशं प्राच्यां श्रीवत्सं कौस्तुभं यजेत् ॥१२ ॥

मुकुटं वलमालां च ऐंद्राद्यान्ध्वजमुख्यकान् ॥
कुमुदाद्यान्‌विष्वक्‌सेनं श्रिया कृष्णं सहार्चयेत् ॥
जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात् ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीगोपालपूजानिरूपणं नामाष्टाविंशोऽध्यायः ॥२८ ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP