संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ८०

आचारकाण्डः - अध्यायः ८०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥ सूत उवाच ॥
आदाय शेषस्तस्यान्त्रं बलस्य केलादिषु ॥
चिक्षेप तत्र जायन्ते विद्रुमाः सुभहागुणाः ॥१॥

तत्र प्रधानं शशलोहिताभं गुञ्जाजवापुष्पनिभं प्रदिष्टम् ॥
सुनीलकं देवकरोमकञ्च स्थानानि तेषु प्रभवं सुरागम् ॥२॥

अन्यत्र जातं च न तत्प्रधानं मूल्यं भवेच्छिल्पिविशेषयोगात् ॥
प्रसन्नं कोमलं स्निग्धं सुरागं विद्रुमं हि तत् ॥३॥

धनधान्यकरं लोके विषार्त्तिभयनाशनम् ॥
परीक्षा पुलकस्योक्ता रुधिराक्षस्य वै मणेः ॥
स्फटिकस्य विद्रुमस्य रत्नज्ञानाय शौनक ! ॥४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विद्रुमपरीक्षणं नामाशीतितमोऽध्यायः ॥८०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP