संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १०८ आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १०८ विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १०८ Translation - भाषांतर सूत उवाच ।नीतिसारं प्रवक्ष्यामि अर्थशास्त्रादिसंश्रितम् ।राजादिभ्यो हितं पुण्यमायुः स्वर्गादिदायकम् ॥१॥सद्भिः सङ्गं प्रकुर्वीत सिद्धिकामः सदा नरः ।नासद्भिरिहलोकाय परलोकाय वा हितम् ॥२॥वर्जयेत्क्षुद्रसंवादमदुष्टस्य तु दर्शनम् ।विरोधं सह मित्रेण संप्रीतिं शत्रुसेविना ॥३॥मूर्खशिष्योपदेशेन दुष्टस्त्रीभरणेन च ।दुष्टानां संप्रयोगेण पण्डितोऽप्यवसीदति ॥४॥ब्राह्मणं बालिशं क्षत्त्रमयोद्धारं विशं जडम् ।शूद्रमक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥५॥कालेन रिपुणासन्धिः काले मित्रेण विग्रहः ।कार्यकारणमाश्रित्य कालं क्षिपति पण्डितः ॥६॥कालः पचति भूतानि कालः संहरते प्रजाः ।कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥७॥कालेषु हरते वीर्यं काले गर्भे च वर्तते ।कालो जनयते सृष्टिं पुनः कालोऽपि संहरेत् ॥८॥कालः सूक्ष्मगतिर्नित्यं द्विविधश्चेह भाव्यते ।स्थूलसंग्रहचारेण सूक्ष्मचारान्तरेण च ॥९॥नीतिसारं सुरेन्द्राय इममूच बृहस्पतिः ।सर्वज्ञो येन चेन्द्रोऽभूद्दैत्यान्हत्वाप्नुयाद्दिवम् ॥१०॥राजर्षिब्राह्मणैः कार्यं देवविप्रादिपूजनम् ।अश्वमेधेन यष्टब्यं महापातकनाशनम् ॥११॥उत्तमैः सह साङ्गत्यं पण्डितैः सह सत्कथाम् ।अलुब्धैः सह मित्रत्वं कुर्वाणो नावसीदति ॥१२॥परीवादं परार्थं च परिहासं परस्त्रियम् ।परवेश्मनि वासं च न कुर्वीत कदाचन ॥१३॥परोऽपि हितवाबन्धुर्बन्धुरप्यहितः परः ।अहितो देहजो व्याधिर्हितमारण्यमौषधम् ॥१४॥स बन्धुर्यो हिते युक्तः स पिता यस्तु पोषकः ।तन्मित्रं यत्र विश्वासः स देशो यत्र जीव्यते ॥१५॥स भृत्यो यो विधेयस्तु तद्बीजं यत्प्ररोहति ।सा भार्या या प्रियं ब्रूते स पुत्रो यस्तु जीवति ॥१६॥स जीवति गुणा यस्य धर्मो यस्य स जीवति ।गुणधर्मविहीनो यो निष्फल तस्य जीवनम् ॥१७॥सा भार्या या गृहे दक्षा सा भार्याया प्रियंवदा ।सा भार्या या पतिप्राणा सा भार्या या पतिव्रता ॥१८॥नित्य स्नाता सुगन्धा च नित्यं च प्रियवादिनी ।अल्पभुक्ताल्पभाषी च सततं मङ्गलैर्युता ॥१९॥सततं धर्मबहुला सततं च पतिप्रिया ।सततं प्रियवक्री च सततं त्वृतुकामिनी ॥२०॥एतदादिक्रियायुक्ता सर्वसौ भाग्यवर्धिनी ।यस्येदृशी भवेद्भाय्या स देवेन्द्रोन मानुषः ॥२१॥यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया ।उत्तरोत्तरवादा स्या सा जरा न जरा जरा ॥२२॥यस्य भार्या श्रितान्यञ्च परवेश्माभिकाङ्क्षिणी ।कुक्रिया त्यक्तलज्जा च सा जरा न जरा जरा ॥२३॥यस्य भार्या गुणज्ञा च भर्तारमनुगामिनी ।अल्पाल्पेन तु सन्तुष्टा सा प्रिया न प्रिया प्रिया ॥२४॥दुष्टा भार्या शठं मित्रं भृत्यश्चोत्तरदायकः ।ससर्पे च गृहे वासोमृत्युरेव न संशयः ॥२५॥त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।कुरु पुण्यमहोरात्र स्मर नित्यमनित्यताम् ॥२६॥व्यालीकण्ठप्रदेशाह्यपि च फणभृद्भाषणा या च रौद्री या कृष्णा व्याकुलागी रुधिरनयनसंव्याकुला व्याघ्रकल्पा ।क्रोधे यैवोग्रवक्त्रा स्फुरदनलशिखा काकजिह्वा कराला सेव्या न स्त्री विदग्धा परपुरगमना भ्रान्तचित्ता विराक्त ॥२७॥सक्तिः सुतोके सुकृतं कृतघ्ने शतिं च वह्नौ (सीतापहौ ह्यतपयैव)?हैमे ।उत्पद्यते दैववशात्कदाचिद्वेश्यासु रागो न भवेत्कदाचित् ॥२८॥भुजङ्गमे वेश्मनि दृष्टिदृष्टे व्याधौ चिकित्साविनिवर्तिते च ।देहे च बाल्यादिवयोऽन्विते च काला वृतोऽसौ लभते धृतिं कः ॥२९॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहस्पतिप्रोक्तनीतिसारनिरूपणं नामाष्टोत्तरशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP