संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः| अध्यायः १९० आचारकाण्डः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० आचारकाण्डः - अध्यायः १९० विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे. Tags : garud puranhindupuranगरूड पुराणपुराणसंस्कृतहिन्दू अध्यायः १९० Translation - भाषांतर हरिरुवाच ।अपराजिताया मूलञ्च गोमूत्रेण समन्वितम् ।पीतञ्चाशु हरत्येव गण्डमालां न संशयः ॥१॥अथेन्द्रवारुणीमूलं विधिना पीतमीश्वर ।जिङ्गिण्यैरण्डकं रुद्र शूकशिम्ब्या समन्वितम् ।शीतोदकञ्च तत्र्यस्तं बाहुग्रीवाव्यथां हरेत् ॥२॥माहिषं नवनीतञ्च अश्वगन्धा च पिप्पली ।वचा कुष्ठद्वयं लेपो लिङ्गस्रोतस्तनार्तिहृत् ॥३॥कुष्ठनागबलाचूर्णं नवनीतसमन्वितम् ।तल्लेपो युवतीनाञ्च कुर्याद्वृत्तोजकौ शुभौ ॥४॥इन्द्रवारुणिकामूलं यस्य नाम्ना सुदूरतः ।निः क्षिप्यते समुत्पाट्य तस्य प्लीहा विनश्यति ॥५॥पुनर्नवायाः शुक्लाया मूलं तण्डुलवारिणा ।पीतं विद्रधिनुत्स्याच्च नात्र कार्या विचारणा ॥६॥कदलीदलक्षारन्तु पानीयेन प्रसाधितम् ।तस्यादनाद्विनश्यन्ति उदरव्याधयोऽखिलाः ॥७॥कदल्या मूलमादाय गुडाज्येन समन्वितम् ।अग्निना साधितं जग्धमुदरस्थक्रिमीन्हरेत् ॥८॥नित्यं निम्बदलानाञ्च चूर्णमामलकस्य च ।प्रत्यूषे भक्षयेच्चैव तस्य कुष्ठं विनश्यति ॥९॥हरीतकीविडङ्गञ्च हरिद्रा सितसर्षपाः ।सोमराजस्य मूलानि करञ्जस्य च रौन्धवम् ।गोमूत्रपिष्टान्येतानि कुष्ठरोगहराणि वै ॥१०॥एकश्च त्रिफलाभागस्तथा भागद्वयं शिवा ।सोमराजस्य बीजानां जग्धं पथ्येन दद्रुनुत् ॥११॥अम्लतक्रं सगोमूत्रं क्वथितं लवणान्वितम् ।कांस्यघृष्टं खरं लेपात्कुष्ठदद्रुविनाशनम् ॥१२॥हरिद्रा हरितालश्च दूर्वागोमूत्रसैन्धवम् ।अयं लेपो हन्ति दद्रुं पामानं च गरं तथा ॥१३॥सोम राजस्य बीजानि नवनीतयुतानि च ।मधुनास्वादितानि स्युः शुक्लकुष्ठहराणि वै ।तक्रान्नपानतो रुद्र नात्र कार्या विचारणा ॥१४॥श्वेतापरा जितामूलं वर्तितं चास्य वारिणा ।तल्लेपो रुद्र मासेन शुक्लकुष्ठविनाशनः ॥१५॥माहिषं नवनीतञ्च सिन्दूरं समरीचकम् ।पामा विलेपनान्नश्येद्दुर्नामा वृषभध्वज ॥१६॥विशुष्कगाम्भारीमूलं पक्वं क्षीरेण संयुतम् ।भक्षितं शुक्लपित्तस्य विनाशकरमीश्वर ॥१७॥मूलकस्य तु बीजानि ह्यपा मार्गरसेन वै ।पिष्टानि तेन लेपेन सिध्मकं रुद्र नश्यति ॥१८॥कदलीक्षारसंयुक्तहरिद्रा सिध्मकापहा ।रम्भापामार्गयोः क्षार एरण्डेन विमिश्रितः ।तदभ्यङ्गान्महादेव ! सद्यः सिध्म विनश्यति ॥१९॥कूष्माण्डनालक्षारश्च सगोमूत्रश्च तत्त्वतः ।जलपिष्टा हरिद्रा च सिद्धा मन्दानलेनहि ॥२०॥माहिषेण पुरीषेण वेष्टिता वृषभध्वज ।अस्या उद्वर्तनं कुर्यादङ्गसौष्ठवमीश्वर ॥२१॥तिलसर्षपसंयुक्तं हरिद्राद्वयकुष्ठकम् ।तेनोद्वर्तितदेहः स्याद्दुर्गन्धः सुरभिः पुमान् ॥२२॥मनोहरश्चानुदिनं दूर्वाणां काकजङ्घाया ।अर्जुनस्य तु पुष्पाणि जम्बूपत्रयुतानि च ।सलोध्राणि च तल्लेपो देहदुर्गन्धतां हरेत् ॥२३॥युक्तं लोध्रभवैर्नोरैश्चूर्णन्तु कनकस्य च ।तेनोद्वर्तितदेहस्य न स्याद्ग्रीष्मप्रबाधिका ॥२४॥दुग्धेनोषसि सेकश्च घर्मदोषश्च नश्यति ।काकजङ्घोद्वर्तनन्तु ह्यङ्गरागकरं भवेत् ॥२५॥मधुयष्टी शर्करा च वासकस्य रसो मधु ।एतत्पीतं रक्तपित्तकामलापाण्डुरोगनुत् ॥२६॥रक्तपित्तं हरेत्पीतो वासकस्य रसो मधु ।प्रातः काले तोयपानात्पीनसं दारुणं हरेत् ॥२७॥बिभीतकस्य वै चूर्णं पिप्पल्याः सैन्धवस्य च ।पीतं सकाञ्जिकं हन्ति स्वरभेदं महेश्वर ॥२८॥चूर्णमामलकं सेव्यं पीतं गव्यपयोऽन्वितम् ।मनः शिला बलामूलं कोलपण च गुग्गुलुः ॥२९॥जातिपत्रं कोलपत्रं तथा चैव मनः शिला ।एभिश्चैव कृता वर्तिर्बदर्यग्नौ महेश्वर ।धूमपानं कासहरं नात्र कार्या विचारणा ॥३०॥त्रिफलापिप्पलीचूर्णं भक्षितं मधुनायुतम् ।भोजनादौ हि समधु पिपासाज्व(त्व)रितं हरेत् ॥३१॥बिल्वमूलञ्च समधुगुडूचीक्वथितं जलम् ।पीतं हरेच्च त्रिवधं छर्दिं नैवात्रसंशयः ।पीता दूर्वा छर्दिनुत्स्यात्पिष्टातण्डुलवारिणा ॥३२॥इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नवत्यधिकशततमोऽध्यायः N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP