संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ६०

आचारकाण्डः - अध्यायः ६०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥हरिरुवाच ॥
षडादित्ये दशा ज्ञेया सोमे पञ्चदश स्मृताः ॥
अष्टावङ्गारके चैव बुधै सप्तदश स्मृताः ॥१॥

शनैश्चरे दश ज्ञेया गुरोरेकोनविंशतिः ॥
राहोर्द्वादशवर्षाणि एकविंशतिर्भार्गवे ॥२॥

रवेर्दशा दुः खदा स्यादुद्वेगनृपनाशकृत् ॥
विभूतिदा सोमदशा सुखमिष्टान्नदा तथा ॥३॥

दुः खप्रदा कुजदशा राज्यादेः स्याद्विनाशिनी ॥
दिव्यस्त्रीदा बुधदशा राज्यदा कोशवृद्धिदा ॥४॥

शनेर्दशा राज्यनाशबन्धुदुः खकरी भवेत् ॥
गुरोर्दशा राज्यदा स्यात्सुखधर्मादिदायिनी ॥५॥

राहोर्दशा राज्यनाशव्याधिदा दुः खदा भवेत् ॥
हस्त्यश्वदा शुक्रदशा राज्यस्त्रीलाभदा भवेत् ॥६॥

मेष अङ्गारकक्षेत्रं वृषः शुक्रस्य कीर्त्तितः ॥
मिथुनस्य बुधो ज्ञेयः सोमः कर्कटकस्य च ॥७॥

सूर्य्यक्षेत्रं भवेत्सिंहः कन्या क्षेत्रं बुधस्य च ॥
भार्गवस्य तुला क्षेत्रं वृश्चिकोंगारकस्य च ॥८॥

धनुः सुर गुरोश्चैव शनेर्मकरकुम्भकौ ॥
मीनः सुरगुरोश्चैव ग्रहक्षेत्रं प्रकीर्त्तितम् ॥९॥

पौर्णमास्याद्वयं तत्र पूर्वाषाढाद्वयं भवेत् ॥
द्विराषाढः स विज्ञेयो विष्णुः स्वपिति कर्कटे ॥१०॥

अश्विनी रेवती चित्रा धनिष्ठा स्यादलङ्कृतौ ॥
मृगाहिकपिमार्जारश्वानः सूकरपक्षिणः ॥११॥

नकुलो मूषकश्चैव यात्रायां दक्षिणे शुभः ॥
विप्रकन्या शिवा एषां शङ्खभेरीवसुन्धराः ॥१२॥

वेणुस्त्रीपूर्णकुम्भाश्च यात्रायां दर्शनं शुभम् ॥
जम्बूकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥१३॥

कार्पासौषधितैलं च पक्वाङ्गारभुजङ्गमाः ॥
मुक्तकेशी रक्तमाल्यनग्नाद्यशुभमीक्षितम् ॥१४॥

हिक्काय लक्षणं वक्ष्ये लभत्पूर्वे महाफलम् ॥
आग्नेये शोकसन्तापौ दक्षिणे हानिमाप्नुयात् ॥१५॥

नैर्ऋत्य शोकसन्तापौ मिष्टान्नं चैव पश्चिमे ॥
अर्थं प्राप्नोति वायव्ये उत्तरे कलहोभवेत् ॥१६॥

ईशाने मरणं प्रोक्तं हिक्कायाश्चफलाफलम् ॥
विलिख्य रविचक्रं तु भास्करो नरसन्निभः ॥१७॥

यस्मिन्नृक्षे वसद्भानुस्तदांदि त्रीणि मस्तके ॥
त्रयं वक्त्रे प्रदातव्यमेकैकं स्कन्धयोर्न्यसेत् ॥१८॥

एकैकं बाहुयुग्मे तु एकैकं हस्तयोर्द्वयोः ॥
हृदये पञ्च ऋक्षाणि एकं नाभौ प्रदापयेत् ॥१९॥

ऋक्षमेकं न्यसेद्गुह्ये एकैकं जानुके न्यसेत् ॥
नक्षत्राणि च शेषाणि रविपादे नियोजयेत् ॥२०॥

चरणस्थेन ऋक्षेण अल्पायुर्जायते नरः ॥
विदशेगमनं जानौ गुह्यस्थे परदारवान् ॥२१॥

नाभिस्थेनाल्पसन्तुष्टो हृत्स्थेन स्यान्महेश्वरः ॥
पाणिस्थेन भवेच्चौरः स्थानभ्रष्टो भवेद्धजे ॥२२॥

स्कन्धस्थिते धनपतिर्मुखे मिष्टान्नमाप्नुयात् ॥
मस्तके पदृवस्त्रं स्यान्नक्षत्रं यदि स्थितम् ॥२३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डं प्रथमांशाख्ये आचारकाण्डे ज्योतिः शास्त्रे ग्रहदशादिनिरूपणं नाम षष्टितमोऽध्यायः ॥६०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP