संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ९२

आचारकाण्डः - अध्यायः ९२

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


॥रुद्रउवाच ॥
विष्णोर्ध्यानं पुनर्ब्रूहि शङ्खचक्रगदाधर ॥
येन विज्ञातमात्रेण कृतकृत्यो भवेन्नरः ॥१॥

॥हरिरुवाच ॥
प्रवक्ष्यामि हरेर्ध्यानं मायातन्त्रविमर्दकम् ॥
मूर्त्तामूर्तादिभेदेन तद्ध्यानं द्विविधं हर ॥२॥

अमूर्त्तं रुद्र कथितं हन्त मूर्त्तं ब्रवीम्यहम् ॥
सूर्य्यकोटिप्रतीकाशो जिष्णुर्भाजिष्णुरेकतः ॥३॥

कुन्दगोक्षीरधवलो हरिर्ध्येयो मुमुक्षुभिः ॥
विशालेन सुसौम्येन शङ्खेन च समन्वितः ॥४॥

सहस्त्रादित्यतुल्येन ज्वालामालोग्ररूपिणा ॥
चक्रेण चान्वितः शान्तो गदाहस्तः शुभाननः ॥५॥

किरीटेन महार्हेण रत्नप्रज्वलितेन च ॥
सायुधः सर्वगो देवः सरोरुहधरस्तथा ॥६॥

वनमालाधरः शुभ्रः समांसो हेमभूषणः ॥
सुवस्त्रः शुद्धदेहश्च सुकर्णः पद्मसंस्थितः ॥७॥

हिरण्मयशरीरश्च चारुहारी शुभाङ्गदः ॥
केयूरेण समायुक्तो वनमालासमन्वितः ॥८॥

श्रीवत्सकौस्तुभयुतो लक्ष्मीवन्द्येक्षणान्वितः ॥
अणिमादिगुणैर्युक्तः सृष्टिसंहारकारकः ॥९॥

मुनिध्येयोऽसुरध्येयो देवध्येयोऽतिसुन्दरः ॥
ब्रह्मादिस्तम्बपर्य्यन्तभूतजातहृदिस्थितः ॥१०॥

सनातनोऽव्ययो मेध्यः सर्वानुग्रहकृत्प्रभुः ॥
नारायणो महादेवः स्फुरन्मकरकुण्डलः ॥११॥

सन्तापनाशनोऽभ्यर्च्यो मङ्गल्यो दुष्टनाशनः ॥
सर्वात्मा सर्वरूपश्च सर्वगो ग्रहनाशनः ॥१२॥

चार्वङ्गुलीयसंयुक्तः सुदीप्तनख एव च ॥
शरण्यः सुखकारी च सौम्यरूपो महेश्वरः ॥१३॥

सर्वालङ्कारसंयुक्तश्चारुचन्दनचर्चितः ॥
सर्वदेवसमायुक्तः सर्वदेवप्रियङ्करः ॥१४॥

सर्वलोकहितैषी च सर्वेशः सर्वभावनः ॥
आदित्यमण्डले संस्थो अग्निस्थो वारिसंस्थितः ॥१५॥

वासुदेवो जगद्धाता ध्येयो विष्णुर्मुमुक्षुभिः ॥
वासुदेवोऽहमस्मीति आत्मा ध्येयो हरिहरिः ॥१६॥

ध्यायन्त्येवं च ये विष्णुं ते यान्ति परमां गतिम् ॥
याज्ञवल्क्यः पुरा ह्येवं ध्यात्वा विष्णुं सुरेश्वरम् ॥१७॥

धर्मोपदेशकर्त्तृत्वं संप्राप्यागात्परं पदम् ॥
तस्मात्त्वमपि देवेश ! विष्णुं चिन्तय शङ्कर ! ॥१८॥

विष्णुध्यानं पठेद्यस्तु प्राप्नोति परमां गतिम् ॥१९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुध्यानं नाम द्विनवतितमोऽध्यायः ॥९२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP