संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९५

उत्तर पर्व - अध्याय १९५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

मगवञ्छ्रोतुमिच्छामि दानमांहात्म्यमुत्तमम् ‍ । यदक्षयं परे लोके देवर्षिगणपूजितम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ रुद्रोण यत्पुरा प्रोक्तं नारादाय महात्मने । मत्स्येन मनवे तद्वत्तच्छृणुष्वकुरुद्वह ॥२॥

मेरोः प्रदानं वक्ष्यामि दशधा पुनरेव ते । यत्प्रदातोत्तराँलोकान्प्रोप्नोति सरपूजितान् ‍ ॥३॥

पुराणेषु च वेदेषु यज्ञेष्वध्ययनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥४॥

तस्माद्विधानं वक्ष्यामिपर्वतानामनुक्रमात् ‍ । प्रथमो धान्यशैलः स्याद्दिवतीयो लवणाचलः ॥५॥

गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः । पंचमस्तिलशैलःस्यात्षष्ठः कार्पासपर्वतः ॥६॥

सप्तमोघृतशैलश्व रसशैलस्तथावुमः । राजतो नवमस्तद्वद्दशमः शर्कराचलः ॥७॥

वक्ष्ये विधानमेतेषां यथावदनुपूवशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥८॥

शुल्कपक्षे तृतीयामुपरागे शशिक्षये । विवाहोत्सवयज्ञे वा द्वादश्यामथवा पुनः ॥९॥

शुल्कायां पंचदश्यां वापुण्यर्क्षेवाग्रधानतः । धान्यशैलादयो देया यथाशास्त्रं विजानता ॥१०॥

तीर्थे वायतने वापि गोष्ठे वा संगमेऽपि वा । मंडपं कारयेद्धक्त्या चतुरस्त्रमुदड्‌मुखम् ‍ ॥११॥

प्रागुदक्प्रवणं तत्र प्राङ्‌‍मुखं वा विधानतः । गोमयेनानुलिप्तायां भूमावास्तेर्य वा कुशान् ‍ ॥१२॥

तन्मध्ये पर्वतं कुर्याद्विष्कंभपर्वतान्वितम् ‍ । धान्यद्रोणसहस्त्रेण भवेद्विरिरिहोत्तमः ॥१३॥

मध्यमः पंचशतिकः कनिष्ठः स्यात्रिभिः शतैः ॥१४॥

मेरुर्महाव्रीहिमयस्तु मध्य सुवर्णवृक्षत्रसंयुतः स्यात् ‍ । पूर्वेणमुक्ताफलवर्जयुक्तो याम्येनगोमेदेकपुष्परागैः ॥१५॥

पश्वाच्चगारुत्मतनीलत्नैः सौम्येन वैडूर्यसरोजरागैः । श्रीखंडखंडैरभितः प्रवाललतान्वितः शुक्तिशिलातलःस्यात् ‍ ॥१६॥

ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् ‍ । तथेक्षुवंशावृतकंदरस्तु घृतोदकप्रस्त्रवणाश्व दिक्षु ॥१७॥

शुल्कांबराण्यम्बुधरावली स्यात्पूर्वेण कृष्णानि च दक्षिणेन । वासंसि पश्वादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥१८॥

रौप्या महेंद्रप्रमुखास्तथाष्टौ संस्थापयेल्लोकपतीन्क्रमेण । नानाफलाली च समंततः स्यान्मनोरमं माल्यविलेपनं च ॥१९॥

वितानकं चोपरि पंचवर्णमम्लानपुष्पाभरणं सितंवा । इत्थं निवेद्यामरशैलमगर्‍यं तं कांचनेनातिविराजमानस् ‍ ॥२०॥

ततस्तु विष्कंभगिरीन्क्रमेण तुरीयभागेन चतुर्दिशं च । संस्थापयेत्पुष्पविलेपनाढ्यन्मनोरमास्त्रगणावृतांश्व ॥ पूर्वेण मंदरमनेकफलोपयुक्तं यत्रोल्लसत्कनकदंवचिह्रम् ‍ ॥२१॥

कामेन कांचनमयेन विराजमानमाकारयेत्कुसुमवस्त्राविलेपनाढ्यम् ‍ । क्षीरारुणोदसरसाथ तथा वणेन रौप्येण शुक्तिघटितेन विराजमानस् ‍ ॥२२॥

याम्येन गंधमदनोत्र निवेशनीयो गोधूमसंचयमयः कलधौतजो वा । हैमेन यक्षपतिना घृतमानसेन वस्त्रैश्व राजतवनेन च संयुतः स्यात् ‍ ॥२३॥

पश्वतिलाचलमेनकसुगंधष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् ‍ । आकारयेद्रजतुपुष्पवनेन तद्वद्वस्त्रान्वितंदधिशतोदसरस्तथाग्रे ॥२४॥

संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपर्श्वप्रपि माषमयं सुवप्रम । पुष्पैश्व हेमवटपादपशेखरंतस्माकारयेत्कनकधेनुविराजमानम् ‍ ॥२५॥

साक्षीकभद्रसुरसावसनेनतद्वद्रौप्येण भास्वरसैश्व युतं विधाय । होमश्वतुर्भिरथ वेदपुराणविद्धिर्मान्यैनिन्द्यचरित्राकृतिभिर्द्विजेंद्रैः ॥२६॥

पूर्वेण हस्तिमुखवच्चविधाय कुंडं कार्यस्तिलैरथ घृतेन समित्कुशैश्व । रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोच्चयानाम् ‍ ॥२७॥

त्वं सर्वदेवगणधामनिधे च विघ्नमस्मद्‌गृहेष्वमरपर्वत नाशायाशु । क्षेमं विघत्स्व कुरूशांतिमनुत्तमां नं सम्पूजितः परममत्किमतः प्रदेहि ॥२८॥

त्वमेव भगवानीशो ब्रह्माविष्णुर्दिवाकरः । मूर्तमूर्त्तपरं बीजमतः पाहि सनातन ॥२९॥

यस्मात्त्व लोकपालानां विश्वमूर्तेश्व मंदिरम् ‍ । केशवार्कवसूनां च तस्माच्छांति प्रयच्छ मे ॥३०॥

यस्मादशून्यममरैर्गधर्वैश्व शिरस्तव । तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ‍ ॥३१॥

एवमभ्यर्च्य तं मेरुं मंदरं चापि पूजयेत् ‍ । यस्माच्चैरथेनाथ भद्राश्वरिषेण च ॥३२॥

शोभसे मंदर क्षिप्रमत्तस्तुष्टिकरो भव । यस्माच्चूडामणिर्जबूद्धेपे त्वं गंधमादनः ॥३३॥

गंधर्वैरप्सरोभिश्व गीयमानं यशोऽस्तु मे । यस्मात्त्वं केतुमालेन वैभ्राजनं वनेन च ॥३४॥

हिरण्य । यपाषा स्तल्माच्छांति प्रयच्छ मे । उत्तरैः कुरुभिर्यस्मात्सावित्रेण बनेन च ॥३५॥

सुपार्स्व्ह राजसे नित्यमतः श्रीरक्षयास्तु मे । एवमामंत्र्य तान्सर्वान्प्रभाते विमले पुनः ॥३६॥

स्त्रात्वा तु गुरवे दद्यान्मध्यमं वर्वतोत्तमम । शेषाश्वं पर्वतान्दद्याट्टस्विग्भ्यः क्रमशो नृप ॥३७॥

गावो देयाश्वतुस्त्रिंशदथवा दश भारत । शक्तितः सप्त बाष्टौ वा एवं दद्यादशक्तिमान् ‍ ॥३८॥

एकापि गुरवे देया कपिला सुपयस्विनी । पर्वतानामशेषाणामेष एव विधि स्मृतः ॥३९॥

त एव पूजने मंत्रास्त पत्रोपस्कराः स्मृताः । ग्रहाणां लोकपालानां ब्रह्मदीनां च सर्वदा ॥४०॥

स्वमंत्रेणव सर्वेषु होमः शैलेषु शस्यते । उपवासी भवेन्नित्यमशक्तौ नक्तभिष्यते ॥४१॥

विधानं सर्वशैलानां क्रमशः शृणु भारत । दानकालेषु ये मंत्राः पर्वतेषु च यत्फलम् ‍ ॥४२॥

अन्नं ब्रह्य यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिता । अन्नाद्धवति भूतानि जगदन्नेन वर्द्धते ॥४३॥

अन्नमेव यतो लक्ष्मीरन्नमेव जनार्दनः । धान्यपर्वतरुपेण पाहि तस्मान्नगोत्तम ॥४४॥

अनेन विधिना यस्तु दद्याद्धान्यभयं गिरिम् ‍ । मन्वंतर शतं साग्रंदेवलोके महीयते ॥४५॥

अप्सरोगणगंधर्वैरकीर्णेन विराजता । विमानेन दिवः पृष्ठे स याति ऋषिसेवितः ॥४६॥

पुण्यक्षयं राजराज्यमाप्नोतीह न संशयः ॥४७॥

धान्यावलं कनकवृक्षविराजमानं विष्कंभर्पवतयुतं सुरसिद्धजुष्टम् ‍ । यच्छंति ये सुमतयः प्रणिपत्यः विप्रांरते प्राप्नुवंति परमेष्ठिपदाब्जयुगमम् ‍ [ ७७५५ ]

श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे धान्यपर्वतदानविधिवर्णनं नाम पंचवत्त्युत्तरशततमोऽध्यायः ॥१९५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP