संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३२

उत्तर पर्व - अध्याय १३२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

किमर्थ फाल्गुनस्यांते पूर्णमास्यां जनार्दन । उत्सवो जायते लोके खाने ग्रामे पुरे पुरे ॥१॥

किमर्थ शिशवस्तस्यां गेहे गेहेऽतिवादिनः । होलिका दीप्यते कस्मात्फाल्गुनांते किमुच्यते ॥२॥

अडाढेति च का संज्ञाशीतोष्णेति किमुच्यते । को हास्यां पूज्यते देवः केनेयमवतारिता ॥३॥

किमस्यां क्रियते कृष्ण एतद्विस्तरतो वद । श्रीकृष्ण उवाच ॥ आसीत्कृतयुगे सार्थ रघुर्नाम नराधिपः ॥४॥

शूरः सर्वगुणोपेतः प्रियवादी बहुश्रुतः । स सर्वा पृथिवी जित्वा वशीकृत्य नराधिपान् ‍ ॥५॥

धर्मतः पालयमास प्रजाः पुत्रानिवौरसान् ‍ । न दुर्भिक्षं न च व्याधिर्नाकालमरणं तथा ॥६॥

नाधर्मरुचयः पौरास्तस्मिञ्छसति पार्थिव । तस्यैवं शासतो राज्यं क्षात्रधर्मतस्य वै ॥७॥

पौराः सर्वे समागम्य त्राहि त्यथाब्रुवन् ‍ । पौरा ऊचुः । अस्माकं हि गृहे काचिढ्ढौंढा नामेति राक्षसी ॥८॥

दिवा रात्रौ समागम्य बालान्पीडयते बलात् ‍ । रक्षया कंडकेनापि मेषकैर्वा नराधिप ॥९॥

मंत्रज्ञैः परमाचार्यैः सानियंतुं न शक्यते । पौराणां वचनं श्रुत्वा रघुर्विस्मयमागतः ॥१०॥

विस्मयाविष्टहृदयः पुरोहितमथाब्रवीत । रघुरुवाच । ढौढेति राक्षसी केयं किंप्रभावा द्विजोत्तम ॥११॥

कथमेषा नियं तव्या मया दुष्कृतकारिणी । रक्षणात्प्रोच्यतेराजापृथिवीपालनात्पतिः ॥१२॥

अरक्षमाणः पृथिवीं राजा भवतिकिल्बिमी । वसिष्ठ उवाच । श्रृगुराजन्परं गुह्यं यज्जास्यातं सया क्कचित् ‍ ॥१३॥

ढौढांनामेति विख्याता राक्षसी मालिनः सुता । तया चाराधितः शंभुरुद्रेण तपसा पुरा ॥१४॥

प्रतिस्तामाह भगवान्वरं वरय सुव्रते । यत्ते मनोऽभिलरितं तद्ददाम्यविवारितम् ‍ ॥१५॥

डौंढा प्राह महादेव यदि तृष्टः स्वयं मम । न च वध्या सुरादीनां मनुजानां च शंकर ॥१६॥

मा कुरु त्वं त्रिलोकेशशस्त्रास्त्राणांतथैवच । शीतोष्णवर्षासमये दिवारात्रौ बहिर्गृहे ॥१७॥

अभयं सर्वदा मे स्यात्त्वत्प्रसादान्महेश्वर । शंकर उवाच । एवमस्तिवायथोक्त्वा तां पुनः प्रोवाच शूलभूत ॥१८॥

उन्मत्तेभ्यः शिशुभ्यश्व भयं ते संभविष्यति । ऋतावुतौ महाभागे मा न्यथां हृदये कृथाः ॥१९॥

एवं दत्वा बरं तस्या भगवान्भगनेत्रहा । स्वप्ने लब्धो यथार्थार्थस्तत्रैदांतधीयत् ‍ ॥२०॥

एवं लब्धवरा सा तु राक्षसी कामरुपिणी । नित्यं पीड्यते बालान्संस्मृत्ये हरभाषितम् ‍ ॥२१॥

अडादयेति गृह्यति सिद्धंमत्रं कुटुंबिनी । गृहेषु तेन सालोके हाडादेत्याभिधीयते ॥२२॥

एतत्ते सर्वमाख्यातं ढौंडायाश्वरितं मया । सांप्रतं कथयिष्याभि येनोपायेन हन्यते ॥२३॥

अद्य पञ्चदशी शुल्का फाल्गुनस्य नराधिप । शीतकालो विनिष्क्रान्तः प्रातर्ग्रीष्मोःभविष्यति ॥२४॥

अभयप्रदानं लोकानां दीयतां पुरुषोत्तम । यथाद्याशंकिता लोका रमंति च हसंति च ॥२५॥

दारुजानि च खंडानि गृहीत्वा समरोत्सुकाः । योधा एव विनिर्या तु शिशवः संग्रहर्षिताः ॥२६॥

संचयं शुष्ककाष्ठानामुपलानां च कारयेत् ‍ । तत्राग्निं विधिवद्भुत्वा रक्षोघ्नैर्मन्त्रविस्तरैः ॥२७॥

ततः किलकिलाशब्दैतालशब्दैर्मनोहरैः । तमाग्रिं त्रिःपरिक्रम्य गायंतु च हसंतु च ॥२८॥

जल्पंतु स्वेच्छया लोकानिःशंका यस्य यन्मतम् ‍ । तेन शब्देन सा पापा होमेन ल्च निराकृता ॥२९॥

अदृष्टघौतर्डिभानां राक्षसी क्षयमेष्यति । श्रीकृष्ण उवाच ॥ तस्यर्षेर्वेचनं श्रुत्वा स नृपः पांडुनंदैन ॥३०॥

सर्व चंकार विधिवदुक्तं तथ च धीमता । गता सा राक्षसी नाशं तेन चोग्रेण कर्मणा ॥३१॥

ततः प्रभृति लोकेऽस्मिन्नडाडाख्यातिमागता । सर्वदुष्टपहो होमः सर्वरोगोपशांतिदः ॥३२॥

क्रियेतेस्यां द्विजैः पार्थ तेन साहीलिकामता । सर्वसारातिविश्वेयं पूर्वमासीद्युधिष्ठिर ॥३३॥

सारत्वात्फल्गुरित्येषा परमानंददायिनी । अ यां निशागमे पार्थ संरक्ष्याः शिशवो गुहे ॥३४॥

गोमयेनोपसं लिप्ते सचतुष्के गृहागण । आकारयेच्छिशुप्रायान्खड्‌गव्यग्रकरान्नरान् ‍ ॥३५॥

ते काष्ठखण्डैः संस्पृश्य गीतैर्हास्यकरैः शिशून । रक्षंति तेषा दातव्यं गुडं पक्कान्नमेव च ॥३६॥

एवं ढौंडिनिशाचर्‍याः स दोषः प्रशमं व्रजेत् ‍ । बालानां रक्षणं कार्य तस्मात्तस्मिन्निशागमे ॥३७॥

युधिष्ठिर उवाच ॥

प्रभाते किञ्जनैर्देव कर्त्यव्यं सुखमीप्सुभिः । प्रवृत्ते माधवे मासि प्रतिपद्भारकरोदये ॥३८॥

श्रीकृष्ण उवाच ॥

कृत्वा चावश्यकार्याणि संतर्प्य पितृदेवताः । वंदयेद्भोलिकाभूतिं सर्वदुष्टोपशांतये ॥३९॥

मंडिते चर्चिते चैव उपलिप्ते गृहाजिरे । चतुष्कं कारयेच्छ्रेष्ठं वर्षकैश्वाक्षतैः शुभै ॥४०॥

तन्मध्ये स्थापयेत्पीठं शुल्कवस्त्रोत्तरच्दम् ‍ । अग्रतः पूर्णकलशं स्थापयेत्पल्लवैर्युतम् ‍ ॥४१॥

साक्षतं सहिरण्यं चसितचन्दनचर्चितम् ‍ । कलशस्याग्रतो देया उपानहवरांशुकाः ॥४२॥

आसने चोपविष्टस्य ब्रह्मघोषेन भारत । चर्चयेच्चन्दनं नारी अव्यंगांगा सुलक्षणा ॥४३॥

पद्मरागोत्तरपटा श्रेष्टांशुकविभूषिता । वसुधारां शिरोग्रे च दधिदूर्वाक्षतान्विताम् ‍ ॥४४॥

चर्चापयित्वा श्रीखंडमायुरारोग्यवृद्धये । पश्चाच्च प्राशयेद्विद्वांश्वूतपुष्पं सचंदनम् ‍ ॥४५॥

मनोभवस्य सा पूजा ऋषिभिः संप्रदर्शिता । ये पिबंति वसंतादौ चूतपुष्पं सचन्दनम् ‍ ॥४६॥

सत्य हृदिस्थकामस्य तत्पूर्तिर्जायतेञ्जप्ता । अनंतरं द्विजेन्द्राणां सूतमागधबंदिनाम् ‍ ॥४७॥

दद्याद्दानं यथाशक्त्या कामो मे प्रीयतामिति । ततो भोजनवेलायां शृतं य त्प्राक्तनेऽहनि ॥४८॥

प्राशयेत्प्रथमंचान्नं ततो भुञ्चतमाकम्तः । ए एवं कुरुते पाश शस्त्रोक्तं फाल्गुनोत्सवम् ‍ ॥४९॥

अनायासेन सिद्ध्यंति तस्य सर्वे मनोरथाः । आधयोव्यधयश्वैव यांति नाशं न संशयः ॥५०॥

पुत्रपौत्रसमायुक्तः सुखं तिष्ठति मानवः । पुण्या पवित्रा जयदा सर्वविघ्नविनाशिनी ॥५१॥

एषा ते कथिता पार्थ तिथी नामुत्तमा तिथिः ॥५२॥

वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्वसन्तसमये समुपस्थिते च । सप्राश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषस्स सुखी समास्ते ॥५३॥ [ ५७३४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे फाल्गुनपूर्णिमोत्सववर्णन नाम द्वात्रिंशदुत्तरशततमाऽध्यायः ॥१३२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP