संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १९३

उत्तर पर्व - अध्याय १९३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

तिथिदानमिदानीं ते कथयामि युधिष्ठिर । सर्वपापप्रशमनं सर्वविघ्नविनाशनम् ‍ ॥१॥

मानसं वाचिकं चापि कर्मजं यदघं भवेत् ‍ । सर्व प्रशममायाति दानेनानेन पाण्डव ॥२॥

श्रावणे कार्तिके चैत्रे वैशाखे फाल्गुने तथा। सितपक्षात्प्रभृत्येव दातव्यं पुण्यवर्द्धनम् ‍ ॥३॥

वित्तं श्रद्धासहायश्व पात्रप्राप्तिस्तथैव च । दानकालःसदैवेह कथितस्तवदर्शिभिः ॥४॥

तीर्थेदेवालये गोष्ठे गृहे वा नियतात्मवान् ‍ । यदृदातिनरश्रऽस्तनंन्याय कल्पते ॥५॥

प्रतिपत्सू द्विजान्पूजयन्पूजयित्वा प्रजापतिम् ‍ । सौवर्णमरविन्द च का यित्त्वाहु पत्रकम् ‍ ॥६॥

कृत्वा चौदुन्वरे पात्रे सुगन्धघृतपूरिते । पुष्पैर्धूपैः पूजयित्वा विप्राय प्रतिपादयेत् ‍ ॥७॥

अनेन विधिना दत्वा कमलंकमलालयम् ‍ । ईप्सिताल्लँभते कामान्निष्कामो ब्रह्मसात्म्यतान् ‍ ॥८॥

वह्रिं पूज्य द्विपीयायां भूर्भुवः स्वरिति क्रमात । तिलाज्ये नशतंहुत्वा दत्त्वा पूर्णाहुतिं ततः ॥९॥

वैश्वानरं तु सौवर्ण स्थापयेत्ताम्रभाजनं । गुडडाज्यपूरिते राजंस्योयपूर्णघतोपरि ॥१०॥

पूजयित्वा वस्त्रमाल्यैर्भक्ष्यभोज्यैरनेकधा । ततस्तं ब्राह्मणं दद्याद्वह्रीर्मे प्रीयतामिति ॥११॥

यावज्जीवकृतात्पापान्मुच्यते नात्र संशयः । मृतो वह्रिपुरं याति प्राहेदं नारदो मुनिः ॥१२॥

तृतीयायां महाराज राधां स्वर्णनयीं शुभाम् ‍ । स्थापवित्वा ताम्रपात्रे लवणोपरि विन्यसेत् ‍ ॥१३॥

जीरकं कटुकं चैव गुड पार्श्वेषु दापयेत् ‍ । रक्तवस्त्रयुगच्छन्नां कुंकुमेन विभूषिताम् ‍ ॥१४॥

पुष्पधूपैः सनैवेद्यैः पूजयित्वा द्विजातये । दत्वा यत्फलमाप्नोतिपार्थतके न वर्ण्यते ॥१५॥

प्रासादा यत्र सौवर्णाः नद्यः पायसकर्दमाः गंधर्वाप्सरसो यत्र तत्र ते यांति मानवाः ॥१६॥

स्वर्गादिहैत्य संसारे सुरुपः सुभगो भवत् ‍ । दाता भोक्ता बहुधनः पुत्रपौत्रसमन्वितः ॥१७॥

नारी वा तदुणैर्युक्ता भवतीह न संशयः । चतुर्थ्या वारणं हैमं पलादूद्धर्व सुशोभनम् ‍ ॥१८॥

कारयित्वांकुशयुतं तिलद्रोणोपरि न्यसेत् ‍ । वस्त्रैः पुष्पैः पूजयित्वा नैवेद्यं विनिवेद्य च ॥१९॥

ततस्तु ब्राह्मणे दद्याद्नणेशः प्रीयतामिति । कार्यारंभेषु सर्वेषु तस्यविघ्रांन जायते ॥२०॥

वारणाः सप्त जन्मानि भवंति मदविह्रलाः । वारणेन्द्रसमारुढस्त्रैलोक्यविजयी भवेत् ‍ ॥२१॥

पंचम्यां पन्नगं चैव स्वर्णैनैकेन कारयेत् ‍ । क्षीराज्यपात्रमध्यस्थं पूजयित्वां प्रदापयेत् ‍ ॥२२॥

द्विजं सपूज्य वासोभिः प्रणिपत्य क्षमापयेत् ‍ । इह लोके परे चैव दानभेतत्सुखावहम् ‍ ॥२३॥

नापोपद्रवविद्रावि सर्वदुष्टनिबर्हणम् ‍ । प्रायश्वित्तं तथा प्रोक्तं नागदष्टस्य शंभुना ॥२४॥

षष्ठ्यां शक्तिसमोपेतं कुमारं शिखिबाहनम् ‍ । कारयित्वा यथाशक्त्या हेममालाविभूषितम् ‍ ॥२५॥

तंडुलेनाथ शिखरे वासोभिः पूज्य शक्तितः । षष्ठ्यां स्कंदं यथाशक्तिः कृत्वा स्कंदं हिरण्यमयम् ‍ ॥२६॥

पूजयिता गंधपुष्पधूपैर्नैवेद्यतस्तथा । नमस्कृत्य ततो दद्याद्राह्यणाय कुटुंबिने ॥२७॥

इह भूतिं परां प्राप्य प्रेत्य स्वर्गे महीयते । शूद्रो ब्राह्मणतामेति ब्राह्मणो ब्रह्मलोकताम् ‍ ॥२८॥

सप्तम्यां भास्करं पूज्य ब्राह्मणानश्वमुत्तमम् ‍ । दद्यादलंकृतग्रीवं सपर्याणं सदक्षिणम् ‍ ॥२९॥

सूर्यलोकमवाप्नोति सूर्येण सह मोदते । गंधर्वास्तुष्ठिमायांति दत्तेऽश्वे समलंकृते ॥३०॥

अष्टम्यां वृषभं श्वेतमव्यंगांगं धुरंधरम् ‍ । सितवस्त्रयुगच्छन्नं घंटाभरणभूषितम् ‍ ॥३१॥

दद्यात्प्रणम्य विप्राय प्रीयतां वृषभध्वजः । प्रदक्षिणं ततः कृत्वा आद्धारांतमनुव्रजेत् ‍ ॥३२॥

दानेनानेन नृपते शिवलोको न दुर्लभः । वृषस्कंधे प्रतिष्ठंति भुवनानि चतुर्दश ॥३३॥

तस्माद्रृषभदानेन तानि दत्तानि भारत । नवम्यां कांचनं सिंहं कारयित्वा स्वशक्तिः ॥३४॥

मुक्ताफलाष्टकयुतं नीलवस्त्रावगुंठितम् ‍ । दद्याद्देवीमनुस्मृत्यदुष्टदैत्यनिबर्हणीम् ‍ ॥३५॥

द्विजातिप्रवरायेत्थ्म सर्वान्कान्समश्नुते । कांतारवनदुर्गेषु चौरव्यालाकुले पथि ॥२६॥

हिंसकास्तं न हिंसति दानस्यास्य प्रभावतः । मृतो देवीपुरं याति पूज्यमानः सुरासुरैः ॥३७॥

पुण्यक्षयादिहाभ्येत्य राजा भवति धार्मिकः । दशम्यां नृपशार्दूल दशाशाः स्वर्णनिर्मिताः ॥३८॥

लवणे च गुडे क्षीरे निष्पावेषु तिलेषु च । गव्यत्रये तंदुलेषु माषाणामुपरि स्थिताः ॥३९॥

संपूज्य वस्त्रपुष्पद्यैर्द्विजाय प्रतिपादयेत् ‍ । अनेन विधिनायस्तु पुमान्स्त्री वाथवा पुनः ॥४०॥

निवार्तपयति राजेंद्र तस्य पुण्यफलं श्रृणु । इह लोके भूपतिः स्यात्प्रेत्य स्वर्गे महीयते ॥४१॥

सफलास्तस्य सर्वाशा याः काश्विन्मनसेच्छिताः । ततः स्वर्गदिहाभ्येत्य कुले महति जायते ॥४२॥

एकादश्यां गुरुत्मंतं कारयित्वा हिरण्मणम् ‍ । यथाशक्त्या ताम्रपात्रे घृतस्यपरि पूजितम् ‍ ॥४३॥

पंचाग्न्यभिरते विप्रे पुराणज्ञे विशेषतः । दत्त्वा किंबहुनोक्तेन विष्णुलोके महीयते ॥४४॥

गां वृषं महिषीं हेमसप्तधान्यान्यजाविकम् ‍ । वडवां गुडरसान्सर्वास्तथा बहुफलद्रुमान् ‍ ॥४५॥

पुष्पाणि च विचिबाणि गंधांश्वोच्चवचान्बहून । यथाशक्त्या मेलयित्वा वस्त्रैराच्छदयेन्नवैः ॥४६॥

द्वादश्यां द्वादशैतानि ब्राह्मणेभ्योनिवेदयेत् ‍ । एकस्य वा महाराज यत्फलं तन्निशामय ॥४७॥

इह कीर्ति परां प्राप्य भुक्त्वा भोगान्यथेप्सितान् ‍ । ततो विष्णुपुरं याति सेव्यमानोप्सरोगणैः ॥४८॥

कर्मक्षयादिहाभेत्य राजा भवति धार्मिकः । यज्ञयाजी दानपतिर्जीवेच शरदां शतम् ‍ ॥४९॥

स्त्रापयेद्‌ब्राह्मनांश्वात्र त्रयोदश्यां त्रयोदश्या । तानाच्छाद्य नवैर्वस्त्रैर्गधपुष्पैरथार्चयेत् ‍ ॥५०॥

भोजयीत सुमिष्टान्नं दक्षिणां विनिवेदयेत् ‍ । यथाशक्त्या हेमखंडान्धर्मात्मा प्रीयतामिति ॥५१॥

धर्मराजाय कालाय चित्रगुप्ताय दंडिने । मृत्यवे क्षयरुपाय अंतकाय याम च ॥५२॥

प्रेतनाथाय रौद्राय तथा वैवस्वताय च । महिषास्थाय देवाय नामानीह त्रयोदशे ॥५३॥

उच्चार्य श्रद्धया युक्तः प्रणिपत्य विसर्जयेत् ‍ । यः करोति महाराज पूजामेतां मनोरमाम् ‍ ॥५४॥

यमाय ससुखं मर्त्ये स्थित्वा व्याधिविवर्जितः । यममार्ग गतः पश्वद्दःखं नाप्नोत्यसौ पुमान् ‍ ॥५५॥

न पश्यति प्रेतमुखं पितृलोकं स गच्छति । पुण्यक्षयादिहाभ्येत्य ससुखानीरुजो भवेत् ‍ ॥५६॥

महिषं सुशुभं कुंभं चतुर्दश्यां पयोभृतम् ‍ । तं कर्षकेण संयुक्तं हेम्रः सद्वस्त्रसंयुतम् ‍ ॥५७॥

घंटाभराशोभाढ्यं वृषभेण समन्वितम् ‍ । यो दद्याच्छिभक्ताय ब्राह्मणाय कुटुंबिने ॥५८॥

वृषं दत्त्वा नरेश्रेष्ठ शिवलोके महीयते । तत्र स्थित्वा चिरं काल्म क्रमादेत्य महीतलम् ‍ ॥५९॥

आरोग्यधनसंयुक्ते कुले महति जायते । सर्व कामसमृद्धयर्थ यावज्जन्मशतत्रयम् ‍ ॥६०॥

पौर्णमास्यां वृषोत्सर्ग कारयित्वा विधानतः । चंद्र रजतनिष्पन्नं फलेनैकेन शोभनम् ‍ ॥६१॥

पूजयेद्वंधयथोदितम् ‍ । क्षीरोदार्णवसंभूत त्रैलोक्यांगणदीपक ॥६३॥

उमापतेः शिरोरत्नशिवं यच्छ नमो नमः । दानेनानेन नृपते भ्राजते चंद्रवद्दिवि ॥६४॥

अप्सरोभिः परिवृतो यावदाभूतसंपप्ल्वम् ‍ ॥६५॥

दान्यान्यमूनि विधिवत्प्रतिपत्क्रमेण यच्छंति ये द्विजवराय विशुद्धसत्वाः । ते ब्रह्मविष्णुभुवनेषु सुखं विहृत्यं यंत्यकेतां सहशिवेन संरायोमे ॥६६॥ [ ७७०५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे तिथिदानवर्णनं नाम त्रिनवायुत्तशततमोऽध्यायः ॥१९३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP