संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०४

उत्तर पर्व - अध्याय १०४

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पञ्चदश्यां शुकृपक्षे फाल्गुनस्य नरोत्तम । पाखंडान्पतितांश्वैव तथैवान्त्यावसयिनः ॥१॥

नास्तिकान्भिन्नवृत्तांश्व पापिनो नैव चालपेतू । नारायणे गतमनाः पुरुषो हि जितेन्द्रियः ॥२॥

तिष्टन्व्रजन्प्रस्खलन्वाभुंजन्नपिजनार्दनम् ‍ । कीर्तयेच्चक्रियाकालेसप्तकृत्वः प्रकीर्तयेत् ‍ ॥३॥

लक्ष्म्या समन्वितं देवमर्चयेच्च जनार्दनम् ‍ । संध्याद्युपरमे चन्द्रस्वरूपं हरिमीश्वरम् ‍ ॥४॥

राव्रौ च लक्ष्मीं संचिन्त्य सम्यगर्घेण पूजयेत् ‍ । श्रीनिशाचन्द्ररूपस्त्वं वासुदेव जगत्पते ॥५॥

मनोमिलषितं देव पूरयस्व नमो नमः । मंव्रणानेन दत्त्वार्घं देवदेवस्य भक्तितः ॥६॥

नक्तं भुञ्जीत न स्वैरस्तैलक्षारविवर्जितम् ‍ । तथैव चैव्रवैशाखे ज्येष्ठे च नृपसत्तम ॥७॥

अर्चयेच्च यथाप्रोक्तं मासि मासि च तद्दिने । निष्पादितं भवेदेकं पारणं पार्थ शक्तितः ॥८॥

द्वितीयं चापि वक्ष्यामि पारणं ते नरोत्तम । आषाढे श्रावणे मासि प्राप्ते भाद्रपदे तथा ॥९॥

तथैवाश्वयुजेभ्यर्च्य श्रीधरं प्रियया सह । अर्धं चन्द्रमसे दत्त्वा भुञ्जीताथ यथाविधि ॥१०॥

द्वितीयमेतदाख्यातं तृतीयं पारणं शृणु । कार्तिकादिषु मासेषु तथैवाभ्यर्च्य केशवम् ‍ ॥११॥

भूत्या समन्वितं दद्याच्छशांकाय तथा निशि । भुञ्जीत च यथाख्यातं तृतीयं पारणं हि तत् ‍ ॥१२॥

प्रतिपूज्य ततो दद्याद्‍ब्राह्मणेभ्यश्व दक्षिणाम् ‍ । प्रतिमासं च वक्ष्यामि प्राशनं कायशुद्धये ॥१३॥

चतुरः प्रथमान्मासान्पञ्चगण्यमुदाह्रतम् ‍ । कुशोदकं तथैवान्यदुक्तं मासचतुष्टयम् ‍ ॥१४॥

सूर्यांशुतप्तं तद्‍च्च जलं कायबिशोधनम् ‍ । गीतवाद्यादिकं राव्रौ तथा कृष्णकथां शुभाम् ‍ ॥१५॥

कारयेव्रैव देवस्य पारणे पारणे गते । जनार्दनं सपत्नीकमर्चयेत्प्रथमं ततः ॥१६॥

सश्रीकं श्रीधरं तद्वत्तृतीये भूतीकेशवौ । प्रतिमासं तु नामानि कृष्णस्यैतानि भारत ॥१७॥

कुतोपवासः सुन्मातः सुस्त्रातः पूजयित्वा जनार्दनम ‍ । उष्णारयन्नरो याति श्रेष्ठ लोकं यथासुखम् ‍ ॥१८॥

ततो विप्राय वै दद्यादुदकुंभं सदक्षिणम् ‍ । उपानद्वखयुग्सं च च्छव्रं कनकमेव च ॥१९॥

यद्वै मासगतं नाम प्रीयतामिति कीर्तयेत् ‍ । केशवं मार्गशीर्षो तु पौषे नारायणं तथा ॥२०॥

माधवं माघमासे तु गोविन्दमपि फाल्गुने । चैव्रमासे तथा विष्णुं वैशाखे मधुसृदनम् ‍ ॥२१॥

ज्येष्ठे व्रिविक्रमं ज्ञेयं तथाषाढे च वामनम् ‍ । श्रीधरं श्रावणे तद्वद्भृषीकेशेति चापरम् ‍ ॥२२॥

रामो भाद्रपदे मासि गीयते पुण्यकांक्षिभिः । पद्मनाभमश्वयुजि दामोदरमतः परम् ‍ ॥२३॥

कार्तिके देवदेवेशं स्तुवंस्तरति दुर्गतिम् ‍ । एवं संवत्सरस्यांते प्रतिमासे कमोदितम् ‍ ॥२४॥

यदि दातुं न शक्रोति दद्याच्चैवैकहेलया । विशेषश्वाव्र कथितश्वाद्रं कृत्वा हिरण्मयम ‍ ॥२५॥

पूजयित्वा फलैर्वस्त्रैर्ब्राह्मणाय निवेदयेत् ‍ । यावतीषु तिथिष्वेवं स्मरन्नचर्यते प्रभुं ॥२६॥

तावंतिजन्मान्यमुखं नान्पोतीष्टवियोगजम् ‍ । इहैव स्वस्थतां प्राप्य मरणे स्मरणं ततः ॥२७॥

स्थानं तु मम संप्राप्य स्वर्गलोके महीयते । ततो मानुष्यमासाद्य निरातंको गतज्वरः । धनधान्यवति स्फीते जन्म साधुकुलेऽर्हति ॥२८॥

श्रीशार्वरीशमधुमान्भगवाञ्छशांकः संकल्प्य चन्दनतिलाक्षतपुष्पमिश्रम् ‍ । यच्छंति येऽर्घमनया नृपपूर्णिमायां नूनं भवंति परिपूर्णमनोरथास्ते ॥२९॥ [ ४४४४ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे पूर्णमनोरथव्रतं नाम चतुरधिकशततमोऽध्यायः ॥१०४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP