संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ८९

उत्तर पर्व - अध्याय ८९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

यमस्वाराधनंब्रूहिश्रीव सपुरुषोत्तम । कथं न गम्येत कृष्ण नाकं नरकेसर्म् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ द्वारवत्यां पुरा पार्थ स्त्रातोऽहं लवणाम्भारी । द्दष्टबान्मुनिमा यातं सुद्नलं नाम पार्थिब ॥२॥

प्रज्वलंतमिवादित्य तपसा द्यतितात्मना । तं प्रणत्यार्ध्यसत्कारैः पप्रच्छाहं युधिष्ठिर ॥३॥

यमादर्शननामानं ब्रतं जन्तुभयापहम् ‍ । कथयामास सकलं मालो विस्मयान्वितः ॥४॥

मुद्नल उवाच ॥ अकस्मात्कृष्ण मुर्च्छा मे पाणतोऽस्नि धरातले । पश्याभि दंडपुरुषैर्मद्देहात्प्रज्वलन्निव ॥५॥

अंगुष्ठमाव्र पुरुषो बल दाकृष्य रोषितः । बद्धी यममटैर्गाढ नीयते वेदवादिभिः ॥६॥

क्षणात्सभायां पश्यामि यमंपिंगललोचनम् ‍ । कृष्णावदातं रौद्रास्यं मृत्युं व्याधिशतान्वितम् ‍ ॥७॥

वातपित्त महाश्लेष्मैर्मर्तिमद्भरुपासितम् ‍ । कासशोफज्वरातंकस्फो टिकालूतमारिभि ॥८॥

ज्वरगर्दभशीर्षादिभगंदरमलक्षन्यैः । गंख्मालाक्षिरोगैश्व मृव्रकृच्छहरद्रणै ॥९॥

वेदनाभिः प्रमेहैश्व पिटकैर्गंडबुहुदैः विषूचिकागलग्राहदरिद्राभूततरकरैः ॥१०॥

इत्थं बहुविधैरुद्रैर्नानारूपभयंकरैः । करालशस्त्रहस्तै संग्राभैर्नरकैस्तथा ॥११॥

राक्षसैर्दानबैरुग्रैरुपविष्टैःपुराःस्थितैः । धर्माधिकरणस्थैश्व चिव्रगुप्तादिलेखकैः ॥१२॥

सिंहैर्व्याघ्रैर्वराहैश्व तरक्षैश्वादुजं तु कैः । वृद्धिकैर्दंशमशकैः शिवासर्पैः सडुंडुमैः ॥१३॥

गृघ्रैरुलूकैर्वहुभिमीवुणैर्डाकिनीग्रहैः । अपस्मारस्मरोन्मादवृद्धिकारेवतीग्रहैः ॥१४॥

पिशाचैर्यक्ष्कष्मांडैः पाश्खड्‍गधनुर्द्धरैः । मुक्तकेशैस्त्रासकरैर्भृकुटीकुटिलाननैः ॥१५॥

बृहत्कायर्नारकीयैः षापिष्ठानां नियामवैः । असिपव्रवनांगारैः क्षारगर्ताङगदाहकैः ॥१६॥

असिभंगामिषच्छेदरुधिरस्त्रावकादिभिः । आरथानेसंमृतो भाति यमो मृत्युपमोपमः ॥१७॥

स आहे किंकरान्सर्वान्धर्मराजो जनार्दन । किमयं मुनिरानीतो यष्माभिर्भ्रांतनामभिः ॥१८॥

मुद्नलो नाम कौडिंण्ये नगरे भीष्मकात्मजः । क्षव्रियोऽरित स आनेयः क्षीणायुस्त्यज्यतां सुनिः ॥१९॥

इत्युक्तार ते गतास्तर भादायाताः पुनरेवते । ऊचुर्यव्र भटाः प्रह्रा धर्मराजं सविरमयाः ॥२०॥

अस्माभिस्तव्र क्षीणायुर्नदेही लक्षितो गतैः । न जानीमो भानसनो कथंचिद्भान्तमानसाः ॥२१॥

यमराज उवाच ॥ प्रायेण ते न द्दश्यन्ते पुरुपैर्यमकिंकरैः । कृताव्रयोदशीयैस्तु नरकार्तिधिनाशिनी ॥२२॥

उज्जयिन्यांपयागे वागैरवेवाथयेमृताः । तिलान्नगोहिरण्यादि दत्तं यैश्व गवाह्रिकम् ‍ ॥२३॥

दूत उवाच ॥ कीद्दशं तद्‍व्रते स्वामिञ्छंस नो स्भास्करात्मज । किं तव्र बद कर्तव्यं पुरुषैरतय तुष्टिदम् ‍ ॥२४॥

यम उवाच ॥ पुर्वाह्रे मार्गशीर्षादौ वर्पमेकं निरन्तरम् ‍ । व्रयोदश्यां सौरपदिने सुर्यांगरकवर्जितः ॥२५॥

मस नान्मा द्विजानष्टौ पंच चैव समाह्रयेत् ‍ । वेदांतगाञ्चातिशुद्धाञ्छांतचित्तान्सुशोभनान् ‍ ॥२६॥

वाचकश्वापि तन्मध्ये सदा भारकरवल्लभान् ‍ । दिनस्य प्रथमे यागे शुभौ द्शे समास्थितान् ‍ ॥२७॥

अंतर्वासोवृतान्भक्ताप्रशसदिरमुखस्थितान् ‍ । अग्यंगयेच्छिरोदेशत्तिलरौलेन मर्हयेत ‍ ॥२८॥

स्त्रापयेद्नन्धकाषायैः सुखोष्णाम्बुभिरेव च । पृथवपृथवस्त्राप्रयित्बासर्वागेब द्विजोत्तमान् ‍ ॥२९॥

शुचिर्भूत्वा तथाचांतो व्रती भक्तिपरायणः । स्वयं संभृत्य शुश्रूपां तेषां कृत्वा नरोत्तम ॥३०॥

प्राङ्‍मुखानुपविष्टांश्वव्रयोदशपृथवपृथक । भोजयेच्छालिमुद्नाद्यं गुडपूपान्सुखोचितान् ‍ ॥३१॥

सुव्यञ्जनं सु पकान्नं भूयो विवेदयेत् ‍ । शुचिर्भूत्वा तथाचांप्तादर्चयेत्तिलतंडुलैः ॥३२॥

प्रस्थमाव्रैरथैकैकं ताम्रपाव्रसमन्वितैः । सदक्षिणैः सच्छव्रैश्व जलकुंभैः पविव्रकैः ॥३३॥

चर्मप्रावरणैः श्रेष्टैस्तेषां दत्वा विसर्जयेत् ‍ । मंव्रेणानेन राजेन्द्र अर्चयेत्तान्पृथवसुधीः ॥३४॥

ब्राह्मणान्वाचकं वापि षंक्तिभेदं न कारयेत् ‍ ॐ नमः शनैश्वरो मृत्युर्द्दबहस्तो विनाशकः ॥३५॥

अभाबः प्रलयः सौरिर्दुःखन्घ शमनोंऽन्तकः । लोकपाली ह्यतिकूरो रौद्रो घोराननः शिवः ॥३६॥

यमः प्रसन्नमानरको दद्यान्मेऽभयदक्षिणाम् ‍ । स्वाहा ॥ इत्युक्त्वा संप्रयच्छेत देयं दवा व्रती पुनः ॥३७॥

द्विजांश्वानुव्रजेतृप्तान्यृहांश्वार्चितचर्चितान् ‍ । एवं यः पुरुषः कश्वित्सकृद्‍व्रतमिदं चरेत् ‍ ॥३८॥

स मृतोऽपि नरो मर्त्यो नायाति मम मंदिरम् ‍ । अद्दष्टो ममदूतैस्तुविमाननार्कमंडले ॥३९॥

स चायाति पुरीं विष्णोस्ततः शिवपुरं व्रजेत् ‍ । कृतं चीणं व्रतं तेन मुद्नलेन ममोदितम् ‍ ॥४०॥

तेन नायात्यसौ लोके मम क्षव्रियपुङ्गवः । इति कालवचः श्रुत्वा तेऽपि दूतागतारतु मे ॥४१॥

अहें पुनः समापन्नस्तूर्णं कालैर्विसर्जितः । खशरीरं पुनः प्राप्य नीरोगः पूनरुत्थितः ॥४२॥

त्वां व्रष्टुमागतः प्रौक्तमेतद्‍वृत्तं मया तव । इत्युक्त्वा मुद्नलो रजरप्रथातः स्वगृहं प्रति ॥४३॥

इदं कुरुष्व कौतेय त्वमप्यव्र महीतले । ततो यास्यस्यसंदिग्धं वंचयित्वा यमं मृतः ॥४४॥

एवं येन्येऽपि पुरुषाः स्त्रियो वापि पुधिष्ठिर । व्रयोदश्यां व्रयोदश्यां ये चरिष्यंति भूतले ॥४५॥

एकभक्तेन नक्तेन उपवासेन वा पुनः। यमदर्शनमाख्यातं व्रतं सर्वव्रतोत्तमम् ‍ ॥४६॥

सर्वपापविनिर्भुक्ता दिव्ययानसमाश्रिताः। यास्यःतीन्द्रपुरं ह्रटा अप्सरोगणसंवृतः ॥४७॥

दोधूयमानाश्वमरैः रतूयमानाः सुरासुरैः गन्धर्वतूर्यनादेन च्छवपंक्तिविराजिताः ॥४८॥

अद्वष्टवाघोररूपास्यैर्यमदूतैर्युधिष्ठिर । अनर्दिताव्याधिगतैरद्दष्टयमकिङ्करैः ॥४९॥

अनारितामहारौद्रैर्नानाप्रहरणोत्तमैः । यमद्दष्टिपथा सुक्तैः सर्वसौख्यसमन्वितैः ॥५०॥

सर्वसौख्यसमायुक्तैः शिववत्सौम्यदर्शनाः । स्त्रर्गे वसंति सचिरं भाविताः स्वेन कर्मणा ॥५१॥

स्नाप्य व्रयोदशमुनीयुक्तैः शिववत्सौम्यदर्शनाः । स्व्रर्गे वसंति सुचिरं भाविताः रवेन कर्मणा ॥५२॥

स्नाप्य व्रयोदशमुनीन्घृतपःयसेन संभोज्यापूज्य तिलतन्दुलबस्त्रदानैः । कुर्वंति ते व्रतमिद व्रिदशेह्रि पूताः पश्यंति ते यममुत्वं न कदाचिदवे ॥५३॥ [ ३ - ७७ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे यमदर्शनव्रयोदशीव्रतवर्णनं नामैकोननवतितमोऽध्यायः ॥८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP