संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ११६

उत्तर पर्व - अध्याय ११६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथान्यदपि ते वच्मि संक्रांतद्यापने फलम् ‍ । यदक्षयं परं लोके पुराणकवयो विदुः ॥१॥

विषुवे अयने वापि संक्रातिव्रतमारभेत । पूर्वेद्युरेकभक्तेन दंतधावनपूर्वकम् ‍ ॥२॥

संक्रांतिवासरे प्राप्ते तिलैः स्त्रानं विधियते । अभिसंक्रमणं भूमौ चन्दनेनाष्टपत्रकम् ‍ ॥३॥

पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम् ‍ । कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतरततः ॥४॥

नमः सप्तार्चिषेऽग्नेये याम्येऽरुङ्रमण्डलाय च । नमः सवित्रे नैऋत्ये वारुणे यजेत् ‍ ॥५॥

सप्तसप्तिं च वायव्ये पूजयेद्भास्वतां पतिम् ‍ । मार्तडमुत्तरे विष्णुमीशाने विन्यसेद्दले ॥६॥

गंधमाल्यफलैर्भक्ष्यैः स्थंडिले पूजयेत्ततः । चन्दनोदकपुष्पैस्तु दत्वार्घ विन्यसेद्भुवि ॥७॥

नमस्ते विश्वरुपाय विश्वधाम्रे स्वयंभुवे । नमो नमस्ते वरद ऋक्सामजयुषांपते ॥८॥

अनेन विधिना दत्वा भानवेऽर्घ्य नरोत्तम । द्विजाय सोदकं कुंभं घृतपात्रं हिरण्ययम् ‍ ॥९॥

कमलं च यथाशक्त्या कारयित्वा निवेदयेत् ‍ । विधिनानेन कर्तव्यं मासि मासि नरोत्तम ॥१०॥

एकत्रक्ताशनैः पुंभिः सर्वमेतद्यथाविधि । एकस्मिन्नाही कर्तव्यं वत्सरांतेऽथवा पुनः ॥११॥

कौतेय तस्मिन्घृतपायसेण संपूज्य वह्रिं द्विजपुंगजाय । कुंमान्पुनर्द्दादशधेनुक्तान्दौर्गत्ययुक्तः कुशलामथै काम् ‍ ॥१२॥

निवेदयेद्‌ब्राह्मणपुङ्गवाय हैमीं च दद्यात्पृथिवीं ससस्याम् ‍ । शक्त्याथ रौप्यामथवापि ताम्रीं पैष्टीमशक्तो वसुधां विधाय ॥१३॥

सौवर्ण सूर्येण समं प्रदद्यान्न वित्तशाठ्यं पुरुषोऽत्र कुर्यात् ‍ । फुर्वन्नधी याति नरेन्द्र चंद्र यावन्महेन्द्रप्रमुखाः सुरेशाः ॥१४॥

पृथ्वी च यावत्सकुला च यावरु सूर्यानिलयतिविंचंद्राः । तावत्संगंकुलैरशेषैः संपूज्यते भारतनाकपृष्ठे ॥१५॥

ततस्तु कर्मक्षयप्राप्य सप्तद्वीपधिपः स्यात्सुकुलप्रसुतः । दिव्यै सुखैर्युक्तवपुः सभार्षः प्रभूतपुत्रान्वयबंधुवर्मः ॥१६॥

इति पठति शृणोति ; योऽतिभक्त्या विपिमखिलं रविसंक्रमेष्ठु पुण्यम् ‍ । मतिमपि च ददाति सोऽपि देवैरमपतिप्रमुस्वैर्मतस्तु पूज्यः ॥१७॥ [ ४९२५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संकांत्युद्यापनवर्णनं पाठतोत्तरशततमोऽध्यायः ॥११६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP