संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १२०

उत्तर पर्व - अध्याय १२०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः शृणु भूपाल प्रतिशुक्रप्रशांतये । यात्रारंभे प्रयाणे च तथा शुक्रोदयेष्विह ॥१॥

शुक्रपूजा प्रकर्तव्या तां निशामय सारतः । राजते वाऽथ सौवर्णे कम्स्यपात्रेऽथवा पुनः ॥२॥

शुल्कपुष्पांबरयुतेसिततंदुलपूरिते । निधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् ‍ ॥३॥

सत तेन सतत्साङ्गां ब्राह्मणाय निवेदयेत । नमस्ते सर्वदेवेश नमस्ते भृगुनंदन ॥४॥

कवे सर्वार्थसिद्धयर्थ गृहाणार्घ्य नमाऽस्तु ते । दत्त्वैवमर्घ्य कौन्तेय प्रणिपत्य विसर्जयेत ॥५॥

यावच्छुक्रस्य न कृता पूजा सोभालकैः शुभैः । वटकैः पूरिकाभिश्व गोधूमैश्वणकैरापि ॥६॥

तावन्न दानं दातव्यं स्त्रीभिः कामार्थसिद्धये । एवं तस्योदये कुर्वन्यात्रादिषु भारत ॥७॥

सर्वसस्यागमं चैव सर्वान्कामानवाप्नुयात् ‍ । तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर ॥८॥

सौवर्णपात्रे सौवर्णममरेशपुरोहितम् ‍ । पीतपुष्पांबरयुतं कृत्वा स्त्रात्वाथ सर्षपैः ॥९॥

पालाशाश्वत्थभंगेन पञ्चगव्यजलेन च । पीतांगरागवसनं घृतहोमं तु कारयेत् ‍ ॥१०॥

प्रणम्य च गवा सार्द्ध ब्राह्मणाय निवेदयेत । नमस्तेऽङ्गिरसां नाथ वाक्पतेऽथबृहस्पते ॥११॥

क्रूरग्रहैः पीडितानाममृताय भवस्व नः । एवं सुरगुरुं पूज्य प्रणिपत्य क्षमापयेत ॥१२॥

संक्रातावुदये चास्ते सर्वान्कामानवाप्नुयात् ‍ । अथवा मौक्तिकान्येव सुवृत्तानि बृहंति च ॥१३॥

भार्गवांगिरसौ चिंत्य तान्येव प्रतिपादयेत् ‍ । भक्त्या मौक्तिकदानेन दत्तेन कुरुनंदन ॥१४॥

विरुपता दृशोः पुंसा यात्रास्वभ्युदयेषु च । कुर्वन्बृहस्पतेः पूजां कदाचित्प्रजायते ॥१५॥

ये भार्गवोदयमवाप्य सवस्त्रपुष्पां कुर्वत्यनन्यमनसोऽङिरसे च पूजाम् ‍ । तेषां गृहे प्रविशतां प्रतिशुक्रजातं विघ्नं स संभवति भारत पुण्यभाजाम् ‍ ॥१६॥ [ ५०८३ ]

इति श्रीभविष्यमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिसंवादे शुक्रबृहस्पत्यर्धपूजाविधानं नाम विंशत्युत्तरशततमोऽध्यायः ॥१२०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP