संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १८९

उत्तर पर्व - अध्याय १८९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

कथयिष्ये महाराज हेमहस्थिरथं तव । यस्य प्रदानाद्धवनं वैष्णवं याति मानवः ॥१॥

पर्वकालं समासाद्य संक्रांतौ ग्रहणेऽपि वा । कुर्यादेव रथाकारं रथं मणिविभूषितम् ‍ ॥२॥

वलभीभिर्विचित्राभिश्वकसमन्वितम् ‍ । चतुर्भिर्हेममातंगैर्युक्तं हेमविभूषतम् ‍ ध्वजे ॥३॥

च गरुडं कुर्यात्कूबराग्रे विनायकम् ‍ । लोकपालाष्टकोपेतं ब्रह्मार्कंशिवसंयुतम् ‍ ॥४॥

मध्ये नारायणो पतं लक्ष्मीपुष्टिसमन्वितम् ‍ । कृष्णाजिनतिलद्रोणं कृत्वा तं स्थापयेद्रथम् ‍ ॥५॥

नाना फलममायुक्तमुपरिष्टाद्वितानकम् ‍ । कौशेयवस्त्रसंवीतमम्लानकुसुमार्चितम् ‍ ॥६॥

कुर्यात्पंचपलादूर्ध्वमाशताच्च नरोत्तम । ततः स्नात्वा समभ्यर्च्य पितृन्देवान्यथाविधि ॥७॥

त्रिःप्रदक्षिणमावृत्य गृहीतकुसुमांजलिः । इममुच्चारयेन्मंत्रं सर्वसौख्यप्रदाय कम् ‍ ॥८॥

नमो नमः शंकरपद्मजार्कलोकेशविद्याधरवामुदेवैः । त्वं सेव्यसे वेदपुराणविज्ञैस्तथा हि नः स्यंदन पाहि तस्मात् ‍ ॥९॥

यत्तत्पदं परमगुह्यतमं पुराणमानंदहेतु गप्परुप विमक्तबन्धाः । यागैकमानसदृशो मुनयः समाधौ पश्यंति तत्त्वमसि नाथ रथाधिरुढाः ॥१०॥

यस्मात्त्वमेव भवसागरसंप्लुतानामानंदभांडचितमध्यगवानपात्रम् ‍ । तस्मादघौघशः कुरु प्रसादं चामीकरेभरतमाधवसंप्रदानात् ‍ ॥११॥

इत्थं प्रणम्य कनकेभरथप्रदानं यः कारयेत्सकलपापविमुक्तदेहः । विद्याधरामरमुनींद्रगणाभिजुष्टं प्राप्नोत्यसौ पदमतींद्रियनिंदुमौलेः ॥१२॥ कृतदुरितवितानातुष्टिसद्वह्रिव्यतिकरकृतदेहोद्वेगभानोऽपि बंधून । नयति च पितृपौत्रान्त्रौरवादप्यशेषात्कृतगजरथदानः शाश्वंत सद्म विष्णोः ॥१३॥ [ ७५०३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हेमहस्तिरथदानवि धिवर्णनं नामैकोननवत्युत्तरशततमोऽध्यायः ॥१८९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP