संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ३३

उत्तर पर्व - अध्याय ३३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथाविन्घकरं राजन्कथयामि व्रतं तव । येन सम्यक्कृतेनेह न बिन्घमुपजायते ॥१॥

चतुर्थ्यां फाल्गुने मासि गृहीतव्यं व्रतं त्विदम् ‍ । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् ‍ ॥२॥

तदेव वह्रौ होतव्यं ब्राह्मणाय च तद्भवेत् ‍ ॥३॥

शूराय वीराय गजाननाय लम्बोदरायैकरदाय चैव्र । एवं तु संपूज्य पुनश्व होमं कुर्याद्‍व्रती विन्घाविनाशहेतोः ॥४॥

चतुर्मास्यां व्रतं चैव कृत्वत्थं पञ्चमे तथा । सौबर्णं गजवक्व्रं तु कृत्वा विप्राय दापयेत् ‍ ॥५॥

तास्त्रपाव्रैः पायसभृतैश्वतुर्भिः सहितं नृप । षञ्चमेन तिलैः सार्द्धं गणेशाधिष्ठितेन च ॥६॥

मृग्मयाण्यपि पाव्राणि वित्तहीनस्तु कारयेत् ‍ । हेरम्बं राजतं तदूद्विधिनानेन दापयेत् ‍ ॥७॥

इत्थं व्रतमिदं कृत्वा सर्वविप्रैः प्रमुच्यते । हयमेधस्य विन्घ तु संजाते सगरः पुरा ॥८॥

एतदेव व्रतं चीर्त्वा पुन्रश्व प्रलब्धवान् ‍ । तथा रुद्रेण देवेन व्रिन्घता पुरा ॥९॥

एतदेव कृप्तं यस्मात्व्रिपुरस्तेन घातिस । मया समुद्र बिशत एवदेव व्रतं कृतम् ‍ ॥१०॥

तेनादिद्रुमसंयुक्ता पृथिवि पुनरुद्धता । अन्यैरपि महीपालैरेतदेव कृतं पुरा ॥११॥

तपोऽर्थिभिर्यज्ञसिद्धयै निर्विन्घं स्थात्परन्तप । अनेन कृतमाव्रेण सर्वविप्रैः प्रमुच्यते ॥१२॥

मृतो रुद्रपरं याति वराहवचनं यथा ॥१३॥

विन्घानि तस्य व भषन्ति गृहे कदाचिद्धर्मार्थकामसुखसिद्धिविधातकानि । यः सप्तमीन्दुशकलाकृतिकां तदन्तं विन्घेशनर्चयति नक्तकृती चतुर्थाम् ‍ ॥१४॥ [ १६१५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे विनायकचतुर्थीव्रतं नाम व्रयस्त्रिंशत्तमोध्याचः ॥३३॥ इति चतुर्थीकल्पः समाप्तः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP