संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३७

उत्तर पर्व - अध्याय १३७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अथातः संप्रवक्ष्यामि बलिरक्षाविधिं नृप । तं शृण्वेकाग्रमनसा समासाद्बदितं मया ॥१॥

पुरा देवासुरे युद्धे दानवाः सुरनिर्जिताः । शुक्रं बलिं पुरः कृत्वा धयुः शुक्रः उवाच तम् ‍ ॥२॥

शुक्र उवाच ॥

न विषादस्त्वया कार्यः कार्याणां गतिरीदृशी । दैवाद्भवंति भूतानां काले जयपराजयाः ॥३॥

संधानं सहशेक्रणकुरुत्वमयनद्वयम् ‍ । अजेयः सर्वशत्रूणां कृतः शच्या शचीपतिः ॥४॥

रक्षाबंधप्रभावेन दानवेन्द्री जितो महान् ‍ । वर्षमेकं प्रतीक्षस्व ततः श्रेयो भविष्यति ॥५॥

भार्गवेणैवसुक्तास्ते दानवा विगतज्वराः । तस्थुः कालं प्रतीक्षन्तो यथोक्तं गुरुणा तथा ॥६॥

एष प्रभावो रक्षायाः कथितस्ते युधिष्ठिर । जयदः सुखदश्वैव पुत्रारोग्यधनप्रदः ॥७॥

युधिष्ठिर उवाच ॥

क्रियते केन विधिना रक्षाबंधः सुरोत्तम । कस्यां तिथौ कदा देव एतन्मे वक्तुमर्हसि ॥८॥

यथा यथा हि भगवान्विचित्राणि प्रभाषते । तथा तथा न मे तृप्तिर्बह्रर्थाः श्रृण्वतः कथाः ॥९॥

श्रीकृष्ण उवाच ॥

घनावृतेऽम्बरे पार्थशाद्वले धरणीतले । संप्राप्ते श्रावणे चैव पौर्णमास्यां दिनोदये ॥१०॥

स्त्रानं कुर्वीत श्रद्धावानितिस्मृतिविधानतः । ततो देवान्पितृंश्वैव तर्पयेत्परमांभसा ॥११॥

उपाकर्मादिवेदोक्ता ऋषीणांचैव तर्पणम् ‍ । कुर्युश्व ब्राह्मणाःश्राद्धं देवमुद्दिश्य शक्तितः ॥१२॥

शूद्राणां मंत्रसहित स्त्रानं दानं च शस्यते । ततोऽपराह्रसमये रक्षापोटलिकाः शुभाः ॥१३॥

कारयेच्चाक्षतैः शस्तैः सिद्धार्थैर्हेमभूषिताः । वस्त्रैर्विचित्रैः कार्पासैः क्षौमैर्वा मलवर्जितैः ॥१४॥

विचित्रतरैग्रथिताः स्थापयेद्भाजनोपरि ॥१५॥

कार्या गृहस्य रक्षा गोजयरहितैः सुवृत्तकुंडकैः । दुर्वावर्णकसहितैः सकलदुष्कृतोपशांतये ॥१६॥

उपलिप्तगृहमध्ये चतुष्कोपरिन्यसेच्छुभं पीठम् ‍ । तत्रोपविशेद्राजा सामात्यः सुपरोहितः ससुहृत् ‍ ॥१७॥

वेश्याजनसहितो मंगलशब्दैः सुहसितैश्विह्रैः । रक्षाबंधः कार्यः शांतिध्वनिना नरेन्द्रस्य ॥१८॥

देवद्विजातिशस्तां सुस्त्रीरर्ध्यैः स्मर्चयेत्मभमम् ‍ । तदतु पुरोधा नृपतिं रक्षां बध्रीत मंत्रेण ॥१९॥

येन बद्धो बली राजा दानवेन्द्रो महाबलः । तेन त्वानभिवध्रासि रक्षे मा चल मा चल ॥२०॥

ब्राह्मणैः क्षत्रियैवैश्यैः शूद्रैश्वान्यैश्व मानवैः । कर्तव्यो रक्षिकादन्धो द्विजान्संपूज्य भक्तितः ॥२१॥

अनेन विधिना यस्तु रक्षिकाबंधमाचरेत् ‍ । स सर्वदोषरहितः सुखी संजस्तरं भवेत् ‍ ॥२२॥

यः भाषणे रुवति शीतजले नरेन्द्र रक्षाविधानविधिमाचरते मनुष्यः । आस्ते सुस्येन परमेम स सर्वमेकः पुत्रप्रपौत्रसहितः सतुहृढचतश्व ॥२३॥ [ ५९६६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे श्रावणपूर्णिमारक्षान्धनविधिवर्णनं नाम सप्तत्रिंशदुत्तरशततमोऽध्यायः ॥१३७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP