संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६७

उत्तर पर्व - अध्याय ६७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

धनावृते वरे देवे वर्षाकाले ह्युपस्थिते । मयूरकेकाकुलिते दर्दुरारावपूरिते ॥१॥

कुलस्त्रियः प्रयच्छन्ति कस्यान्नं काऽव्र देवता । किं व्रतं कृष्ण विख्यातमन्नं कस्यां तिथौ भवेत् ‍ ॥२॥

श्रीकृष्ण उवाच ॥ प्रवन श्रावण मासि कृष्णपक्षे ह्युपस्थिते । एकादश्यां शुचिर्भूत्वा सर्वौषधिजलैः शुभैः ॥३॥

भाषचूर्णेन राजेन्द्र कुर्यादिन्दुरिकाशनम् ‍ । मोदकांश्व तथा पञ्च घृतपक्रान्युनिर्मलान् ‍ ॥४॥

नरमकैकमुद्दिश्य ततो गत्वा जलाशयम् ‍ । दुष्टयादोविहितं सतोयं जलजैर्युम् ‍ ॥५॥

तस्यैच पुलिने सम्ये जुष्टान्ने गोमयादिना । कृत्वा मण्डलकं वृत्तं पिष्टादिभिरर्चिनम् ‍ ॥६॥

चर्चितं गन्धकुसमैर्धूपदीपाक्षतोज्ज्वलम् ‍ । तव्र चन्द्रं लिखेदेव रोहिण्या सहिसं विभुम् ‍ ॥७॥

अर्चयेच्च सभार्यो वै मन्व्रैणानेन भावितः । सोमराज नमस्तुभ्यं रोहिण्यै ते नमो नमः ॥८॥

महासति महादेवि संपादय ममोप्सितम् ‍ । एवं संपूज्य तस्यांग्र नैवेद्यं देयमर्चितम् ‍ ॥९॥

तव्रैव ब्राह्नणे दद्यात्सोमो मे प्रीयतामिति । प्रीयतामिति मोदेवी रोहिणी सहितप्रिया ॥१०॥

एवमुच्चार्य दत्त्वा च ततोऽन्तर्जलभाविशेत् ‍ । कण्ठान्तं कटिमापं वा गुल्फान्तं वा जलशये ॥११॥

ध्यायेत मनसा सोमं रोहिणीसहिनं तदा । यावत्समस्त ग्रद्भुक्तं भुक्त्व्रा चान्तस्तटे स्थितः ॥१२॥

नियम्य वसतां चान्ये ततरे विप्राय भोजनम् ‍ । दक्षिणासहितं देयं निश्वयं बाचि कल्पयेत् ‍ ॥१३॥

भक्त्या शक्त्या यथाचित्त यथावित्तं तथा तथा । यः करोति नसे राजन्नारी वाथ कुमारीका ॥१४॥

वर्षे वर्षे विधानेन पार्थेदं रोहिणीव्रतम ‍ । इहलोके चिरं स्थित्वा धनधान्यसमाकुले ॥१५॥

गृहाश्रमे शुभां लब्ध्वा पुव्रपौव्रादिसन्ततिम् ‍ । ततः सुतीर्थे मरणं ततो ब्रह्मपुरं व्रजेत् ‍ ॥१६॥

तस्माद्विष्णुरं पार्थ ततो रुद्रपुरं शुभम् ‍ ॥१७॥

खे रोहिणीशशधराभिमता हिता च किं कारण्यं शृणु नरेन्द्र निबेदयामि । संपिष्टमाषरचितेन्दुरिकाशतं यद्भुक्तं जले गुडघुतेन फलं तदेतत् ‍ ॥१८॥ [ २६९५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे रोहिणिचन्द्रव्रतं नाम सप्तषष्टितमोऽध्यायः ॥६७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP