संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७

उत्तर पर्व - अध्याय ७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

यदेतत्ते समाख्यातं गंम्भीरं नरकार्णवम् ‍ । व्रतोपवासनियमल्पवेनोत्तीर्यते सुखम् ‍ ॥१॥

दुर्लभं प्राप्य मानुष्यं विद्युत्पतनचञ्चलम् ‍ । तथात्मानं समादध्याद्‍भ्रश्यते न पुनर्यथा ॥२॥

दानव्रतमयी कीर्तिर्यस्य स्यादिह देहिनः। परलोकेऽपि स तया ज्ञायते ज्ञातिवर्द्धनः ॥३॥

ज्ञायते नेह नामुव्र व्रतस्वाध्यायवर्जितः । पुरुषः पुरुषव्याघ्र तस्माद्‍व्रतपरो भवेत् ‍ ॥४॥

अव्र ते कथयिष्यामि इतिहासं पुरातनम् ‍ । सिद्धेन सह संवादमवन्त्यां ब्राह्मणस्य हि ॥५॥

पोगर्द्धिसिद्धन्या संसिद्धः कश्वित्सिद्धो महीतलम् ‍ । चचार विकृतं कृत्वा वपः परमभीषणम् ‍ ॥६॥

निर्गीर्णदन्तो लम्बोष्ठाः पिङ्गक्षस्तनुखूर्द्धजः । व्रुटितैककर्णो दुर्वर्णः शीर्ववस्त्रो महोदरः ॥७॥

चिपिटाक्षः स्फूटितपाज्जङ्रघाढन्यः कृशकृर्परः । दिशः पश्यति सह्रष्टो बभ्रामोद्‍भ्रान्तचित्तवत् ‍ ॥८॥

मूलजालिकविमेण द्दष्टः पृष्टश्व को भवान् ‍ । कदा स्वर्गात्समायातः केन कार्येण मे बद ॥९॥

कचिढ्रद्दष्टा त्वया रम्भा भाभासितदिगन्तरा । चित्तसंमोहनकरी देवानामेकसुन्दरी ॥१०॥

गत्वा सद्वचनाद्वाच्या निर्वाच्या दोषदर्शिभिः आवन्त्यस्त्वां कुशलिनीं पृच्छतिस्म द्विजोत्तमः ॥११॥

सिद्धः प्रसिद्धं तं वियं प्राहेदं विस्मयान्वितः । कथं त्वयाहं विज्ञातः स्वर्गादभ्यागतः स्फुटम् ‍ ॥१२॥

ब्राह्मणस्तमथोवाच विज्ञातोऽसि मया यथा । तथा तेऽहं प्रवक्ष्यामि क्षीणाघौघावधारय ॥१३॥

गाव्रव्रयं विरूपं स्याद् ‍ द्वितीयं वा स्वरूपतः द्दष्टवा सर्वांगवैरूप्यं विज्ञातोऽसि ततो मया ॥१४॥

दुर्लङ्रघ्या प्रकृतिः साक्षात्सहजा या तु वै भवेत् ‍ । प्रकृतेरन्यथाभावः सर्वथा लक्ष्यते जनैः ॥१५॥

विप्रस्यैवं वचः श्रुत्वा जगामादर्शनं शनैः । पुनः कैश्विदहोरावैराजगाम स तां पुरीम् ‍ ॥१६॥

मूलजालकविप्रेण पृष्टः प्राहामरावतीम् ‍ । गतोऽहं पृष्टवांस्तव्र रंभां विभ्रमकारिणीम् ‍ ॥१७॥

शक्रस्यावसरे वृत्ते व्रजन्त्याः स्वगृहं मया । त्वत्संदेशः समाख्यातः साऽवदत्को न वेझि तम् ‍ ॥१८॥

विद्यया कलया चापि पौरुषेण व्रतेन च । तपसा वा पुमान्तर्त्यो दिवि विज्ञायते चिरम् ‍ ॥१९॥

ब्राह्यणस्तमथोवाच श्रत्वा तद्वचनं प्रभो । आचरिष्याभि शकटं व्रतेनैतेन वेत्ति माम् ‍ ॥२०॥

तस्यैतद्वचनं श्रुत्वास सिद्धः सुविशुद्धधीः । प्रहस्यामन्व्र्य तं विप्रं जगामादर्शनं पुनः ॥२१॥

कदाचिच्चरता तेन स्वर्गमार्गं यद्दच्छया । द्दष्ट्र्वा रंभां द्विजप्रोक्तं सर्वभेव निवेदितम् ‍ ॥२२॥

रंभोवाच ॥ किं नजानामि त्तं विप्रं शकटव्रतचारिणम् ‍ । मूलजालैर्वर्तयन्तं महाकालवनाश्रयम् ‍ ॥२३॥

दर्शनादय संभाषादुपकारात्सहासमात् ‍ । चनुर्धा स्नेहनिर्बन्धो नृणां संजायतेधिकः ॥२४॥

न दर्शनं न संभाषा कदाचित्सह तेत मे । नामश्रवणमाव्रेण स्त्रेहः सदर्शितो महान् ‍ ॥२५॥

इत्येवमुक्त्वा रंभोरू रंभा जंभारिणोन्तिकम् ‍ । विस्मयोत्फुल्लनयन जगाम गजगामिनी ॥२६॥

गत्वा निवेदयामास स्त्रेहव्रतविचेष्टितम् ‍ । पुरतो रुद्धह्रदया ब्राह्मणस्य च धीमतः ॥२७॥

शक्रः प्रोवाच चार्वंगीं गीर्वाणह्रदयंगमाम् ‍ । किमानयामि तं विप्रं समीपं तव सुवतम् ‍ ॥२८॥

दिव्यमाल्यांबरघरं दिव्यस्त्रगनुलेपनम् ‍ । विमानबरमारोप्य दर्शयामास तं पुनः ॥२९॥

तव्रस्थः स द्विजो भोगान्भुनक्ति सह रंभया । शंकटव्रतमाहात्म्यमित्येतत्ते मयोदितम् ‍ ॥३०॥

राज्यश्रियं जगति सर्वजनोपभोग्यामाप्नोति नित्यशिवकेशवयोर्निवासम् ‍ । नाप्राप्यमस्ति भुवने सुद्दढव्रतानां तस्मात्सदा व्रतपरेण नरेण भाव्यम् ‍ ॥३१॥ [ ६५९ ]

इति श्री भविष्ये महापुराण उत्तरपर्वाणि श्रीकृष्णयुधिष्ठिरसंवादे शकटव्रतमाहात्म्यकथनं नाम सप्तमोऽध्यायः ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP