संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १५०

उत्तर पर्व - अध्याय १५०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिरः उवाच ॥

युष्मद्वाक्यामृतमिदं शृण्वन्नहं जनार्दन । न तृप्तिमधिगच्छामि जातं कौतूहलं हि मे ॥१॥

गोपतिः किल गोविन्दस्त्रिषु लोकेषु विश्रुतः । गोवुषस्य प्रदानेन त्रैलोक्यमभिनंदति ॥२॥

तस्माद्वोवृषकल्पस्य विधानं कथयाच्युत ॥३॥

श्रीकृष्ण उवाच ॥

वृषदानफलं पुण्यं श्रृणुष्व कथयासि ते । पवित्रं पावनं चैव सर्वदानोत्तमं तथा ॥४॥

दशधेनुसमोनङ्‌वानेकश्वैव धुरंधरः । दशधेनुप्रदानाद्धिस एवैको विशिष्यते ॥५॥

वोढा च चारुपृष्ठांगो ह्यरोगः पाडुनंदन । युवा भद्रः सुशीलश्व सर्वदोषविवर्जितः ॥६॥

धुरंधरः स्थापयते एक एव कुलं महत् ‍ । त्राता भवति संसारे नात्र कार्याविचारणा ॥७॥

अलंकृत्य वृषं शांतं पुण्येह्रि समुपस्थिते । रौप्यलाङ्‌गूलसंयुक्तं ब्राह्मणाय निवेदयेत् ‍ ॥८॥

मंत्रेणानेन राजेन्द्र तं शृणुष्व वदामि ते । धर्मस्त्वं वृषरुपेण जगदानंकारके ॥९॥

अष्टमूर्तिरधिष्ठानमतः पाहि सनातन । दत्वैवं दक्षिणायुक्तं प्रणिपताविसर्जयेत् ‍ ॥१०॥

सप्तजन्मकृतं पापं वाङ्‌मनः -- कायक्रर्मजम् ‍ । तत्सर्व विलयं याति गोदानसुकृतेन च ॥११॥

यानं वृषभसंयुक्तं दीप्यमानं सुशोभितम् ‍ । आरुह्य कामगं दिव्यं स्वर्लोकमधिरोहति ॥१२॥

यावंति तस्य रोमाणि गोवृषस्य महीपते । तावद्वर्षसहस्त्राणि गवाम लोके महीयते ॥१३॥

गोलोकादवतीर्णश्तु इहलोके द्विजोत्तमः । यज्ञयाजी महातेजाः सर्वब्राह्मणपूजितः ॥१४॥

तवोक्तं वै महाराज कस्य देयो वृषोत्तमः । तदप्यहं ते वक्ष्यामि पात्रं त्राणपदं नृणाम् ‍ ॥१५॥

येषां सदा वै श्रुतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवृत्ताः । प्रतिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितुं समर्थाः ॥१६॥

गात्रे दृढं भारसहं सुपुष्टं सुश्रृङ्गिणं सर्वगुणोपपन्नम् ‍ । दत्वर्षभं गोदशकेन तुल्यं सत्यं भवंति भुवि तत्फलभागिनस्ते ॥१७॥ [ ६६८६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे वृषदानविधिवर्णनं नाम पंचाशदुत्तशततमोऽध्यायः ॥१५०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP