संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७९

उत्तर पर्व - अध्याय ७९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

उपवासव्रतानां तु वैकल्यं यन्महासते । दानधर्मे कृतं यस्य विपाको वद याद्दशः ॥१॥

श्रीकृष्ण उवाच । यज्ञानामुपवासानां व्रतानां च नरेश्वर । वैकल्यात्फलवैकल्यं याद्दशं तच्छ्रणुष्व मे ॥२॥

उपवासे खंडयुक्तानर्थं वै प्रान्पुवन्ति ते भ्रष्टैश्वर्या निर्द्धनाश्व वसन्ति पुरुषाः पुनः ॥३॥

रूपं तथोत्तरं प्राप्य व्रतवैकल्यदोषतः । काणाः कुब्जाश्व षण्ढाश्व भवन्त्यन्धाश्व मानवाः ॥४॥

उपवासी नरः पत्नीं नारी प्राप्य तथा पतिम् ‍ । वियोगं व्रतवैकल्यं दुर्भगत्वमवान्पुयात् ‍ ॥५॥

ये द्रव्ये सत्यदातारस्तथान्ने सत्यनन्मदाः । कुले वसन्ति दुःशीला दुष्कुला शीलनिश्वये ॥६॥

वस्त्रानुलेपनैर्हीना भूषणैश्वातिरूपिणः । विरूपरूपाश्व तथा प्रसाधकगुणान्विताः ॥७॥

ते सर्वे व्रतवैकल्यात्फलवैकल्यमागताः । तस्मात्तदव्रतवैकल्यं यज्ञवैकल्यमेव च ॥८॥

उपवासे न कर्तव्यं वैकल्याद्विकलं फलम् ‍ । युधिष्टिर उवाच ॥ कथञ्चिद्यदि वैकल्यमुपवासादिके भवेत् ‍ ॥९॥

किं तव्र वद कर्तव्यमच्छिद्रं येन जायते । श्रीकृष्ण उवाच ॥ अखण्डद्वादशी होपा समस्तेष्वेव कर्मसु ॥१०॥

वैकल्यं प्रशमं याति शृणुष्व गदतो मम । मार्गशीर्षे सिते पक्षे द्वादश्यां नियतः शुचिः ॥११॥

कृतोपवासो देवेशं समभ्यर्च्यं जनार्दनम् ‍ । स्त्रातो नारायणं ब्रूयाद्भुञ्ज नारायणं तथा ॥१२॥

गच्छन्नारायणं देवं स्वपन्नारायणं पुनः । पञ्चगव्यजलस्त्रातो विशुद्धात्मा जितेन्दियः ॥१३॥

यवव्रीहिमयं पाव्रं दत्त्वा विप्राय भक्तितः । इदमुच्चाररयेत्पश्वाद्देवस्य पुरतो हरेः ॥१४॥

सप्तजन्मनि यक्तिञ्चिन्मया खण्डव्रतं कृतम् ‍ । भगवंस्त्वत्प्रसादेन तदखण्डमिहास्तु मे ॥१५॥

यथाखण्डं जगत्सर्वं त्वमेव पुरुषोत्तम । तथाखिलान्यखण्डानि व्रातानि मम सन्तु वै ॥१६॥

चतुर्भिरपि मासैस्तु पारणं प्रथमं स्मृतम् ‍ । प्रीणनं च हरेः कुर्यात्पारितः पारणे ततः ॥१७॥

चैव्रादिषु च मासेषु चतुर्गुण्यं तु पारणम् ‍ । तव्रापि सक्तुपाव्राणि दद्याच्छ्रद्धासमन्वितः ॥१८॥

श्रावणादिषु मासेषु कार्तिकान्तेषु पारणम् ‍ । तव्रापि घृतपाव्राणि दद्याद्विप्राय दक्षिणाः ॥१९॥

सौवर्णं रौप्यं ताम्रं च मृन्मयं पाव्रमिष्यते । स्वशक्त्यपेक्षया राजन्पालाशं वापि कारयेत् ‍ ॥२०॥

एवं संवत्सरस्यान्ते ब्राह्मणान्स जितेन्द्रियः । आमन्व्य द्वादशान्विप्रान्भोजयेद्‍घृतपायसैः ॥२१॥

बस्त्राभरणदानैश्व प्रणिपत्य क्षमापयेत् ‍ । उपदेष्टारमप्यव्र पूजयेद्विधिवद्नुरुम् ‍ ॥२२॥

पवं सम्यग्यथान्याय्यसखण्डद्वादशीं नरः । समुपोष्य अखण्डस्य ब्रतस्य फलमश्नुते ॥२३॥

सप्तजन्मसु वैकल्यं यद्‍ब्रतस्व क्वचित्कृतम् ‍ । करोत्यविकलं सर्वमखण्डद्वादशी तु तत् ‍ ॥२४॥

तस्मादेषा प्रयत्नेन नरैः स्त्रीभिश्व सुब्रत । अखण्डद्वादशी सम्यगुपोष्या फछकाङक्षया ॥२५॥

ये द्वादशीब्रतमस्वण्डमिति प्रसिद्धं मार्गोत्तमाङ्गमधिकृत्य कृतेन येन । खण्डब्रतानि पुरुषेह सुकुतानि यानि संपुर्णतां समुषयान्ति हरेः प्रसादात् ‍ ॥२६॥ [ ३२७२ ]

इति श्रीभविष्ये महापुरान उत्तरपर्वणि श्रीकृष्णयुधिष्टिरसंवादेऽखण्डद्वादशीव्रतवर्णनं नामैकोनाशीतितमोऽध्यायः ॥७९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP