संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५६

उत्तर पर्व - अध्याय ५६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

शुक्ले भाद्रपदे चैव्र पक्षेऽष्ठभ्यां युधिष्ठिर । दूर्वाष्टमीव्रमं पुण्यं यः कुर्याच्छ्रद्धयान्वितः ॥१॥

न तस्य क्षयमान्पोति संतानं सप्तपौरुषम् ‍ । नन्दते वर्द्धते नित्यं यथापूर्वं तथाकलम् ‍ ॥२॥

युधिष्ठिर उवाच ॥ कृत एषा समुत्पन्ना दूर्वा कस्माच्चिरायुषा । कस्माच्च सा पविव्रा च लोकनाथ ब्रवीहि मे ॥३॥

श्रीकृष्ण उवाच ॥ क्षोरोदसागरे पूर्वं मथ्यमानेऽमृतार्थिना । विष्णुना बाहुजङ्रधाभ्यां यद्धृतो मन्दरो गिरिः ॥४॥

भ्रमितो वै सवेगेन रोमाण्युद्धर्षितानि वै । तान्येतानि जलोर्मीभिरुत्क्षिप्तानि तदर्णवात् ‍ ॥५॥

अजायत शुभा दूर्वा रम्या हस्तिशाद्वाला । एवमेषा समुत्पन्ना दूर्वा विभुतनूरुहा ॥६॥

तस्याश्वोपरि विन्यस्तं मथितामृतमुत्तमम् ‍ । देवदानवगन्धर्वैर्यक्षविद्याधरैस्तथा ॥७॥

तव्राप्यमृतकुम्भस्य पेतुर्निष्यन्दबिन्दवः । तैरियं स्पृष्टमाव्राभूद्‍दूर्वा रस्याऽजराऽमरा ॥८॥

वन्द्या पविव्रा देवैस्तु वन्दिताभ्यर्विता पुरा । अष्टभ्यां फलपुष्पैस्तु खर्जूरैर्नालिकेरकैः ॥९॥

द्राक्षाक्षोटकपित्थैश्व बर्बरैर्लकुचैस्तथा । नारिङ्गैर्जम्बुकैरास्त्रैबर्जिपूरैश्व दाडिमैः ॥१०॥

दध्यक्षतैः सुपुष्पैश्व धूपनैवेद्यदीपकैः । मन्व्रेणानेन राजेन्द्र शृणुष्वावहितेन च ॥११॥

त्वं दूर्वेऽमृतजन्मासि वन्दिता च सुरासुरैः । सौभाग्यं संततिं कृत्वा सर्वकार्यकरी भव ॥१२॥

यथा शाखाप्रशाखाभिर्विस्तृतासि महीतले । तथा ममापि संतानं देहि त्वमजरामरे ॥१३॥

एवमेषां तरा पार्य पूजिता व्रिदशोत्तमैः । तेषां पत्नीवधूभिश्व भगिनीमिस्तथैव च ॥१४॥

पूजिताभ्यर्हिता वाचा गौर्या राजञ्छ्रिया तथा । तर्त्यलोके वेदवत्या दमयन्त्यापि सीतया ॥१५॥

सुकेश्या च घृताच्या च रम्भया च सुकेशया । सहन्याकामकन्दन्यामेनकोर्वशिकादिभिः ॥१६॥

स्त्रीभिरेवार्चिता दूर्वा सौभ्याग्यसुखदायिनी । स्त्राताभिः शुचिवस्त्राभिः सखीभिः ससुह्रज्जनैः ॥१७॥

दत्त्वा दानानि विप्रेभ्यः फलं दत्त्वार्चयेत्प्रभोः । तिलपिष्ठकगोधूमसप्तधान्यानि पाण्डव ॥१८॥

भक्षयित्वा सुहृन्मिव्रसंबन्धिस्वजनैस्तथा । या नार्यो विचरिष्यन्ति व्रतमेतत्पुरातनम् ‍ ॥१९॥

दूर्वाष्टमीति विख्यातं पुण्यं संतानकारकम् ‍ । ताः सर्वाः सुखसौभाग्यपुव्रपौव्रादिभिस्तथा ॥२०॥

मर्त्ये लोके चिरं स्थित्वा ततः स्वर्गं गताः पुनः । देवैरानन्दितास्तव्र भर्तृभिः सह बान्धवै ॥२१॥

वसन्ति रममाणास्ता यावदाभूतसंप्लवम् ‍ ॥२२॥

मेघावृतेऽम्बरतले लरिते वनान्ते या साष्टमी शुभफला सफला नभस्ये । दूर्वाफलाक्षततिलैः प्रतिपूज्य योषिद्‍दूर्वेव वृद्धिमुपयाति सुतैः सुह्रद्भिः ॥२३॥ [ २२९४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे दूर्वाष्टमीव्रतवर्णनं नाम षट्‍पञ्चाशत्तमोऽध्यायः ॥५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP