संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १७०

उत्तर पर्व - अध्याय १७०

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

अन्नदानप्रसंगेन ममापि स्मृतिमागतम् ‍ । तत्तेऽहं संप्रवक्ष्यामि श्रुतं दृष्टं च यन्मया ॥१॥

अक्षद्यूतेन भगवन्धनं राज्यंचनोहृतम् ‍ । आहूय निष्कृतिप्राज्ञैः कितवैरक्षकोविदैः ॥२॥

वनं प्रस्थापिताः सर्वे वल्कलाजिनवाससः । द्रौपद्या सहिताः कृष्ण कर्णदुर्योधनादिभिः ॥३॥

ज्ञात्वा वनगतास्मान्ब्राह्मणाः संजितेंद्रियः । द्रष्टुमभ्याययुः सर्वे पौराश्चाप्युनुजग्मिरे ॥४॥

अस्मान्स्नेहात्क्लिश्यमानाद्रष्ट्रवा ब्राह्मणसत्तमाः । पौरान्कर्मकरांश्वैव निर्वेदादिदमब्रुवन् ‍ ॥५॥

जीवतो यस्य जीवंति विप्रा मित्राणि बांधवाः । जीवनं तस्य सफलमात्मार्थे को न जीवति ॥६॥

अभ्यागतं सुहृद्वर्ग कुटुंबमपहाय च । जीवन्नपि मृतः पापः केवलं स्वोदंरभरिः ॥७॥

इत्येवमवधार्याहं तानृषीन्पुनरब्रुवम् ‍ । भवंतः सर्व एवात्र त्रिकालज्ञा महर्षयः ॥८॥

समागता मत्प्रियार्थ ज्ञानविज्ञानपारगाः । ब्रूतकंचिदुपायं मे भवंतो भिजनं प्रति ॥९॥

भवद्भिः सहितः सर्वै मृत्यैर्भ्रातृभिरेव च॥ निर्गच्छेयं वने शून्ये द्वादशेमाः समा यथा ॥१०॥

मामुदाच थ मैत्रेयः शृणु कौंतेय मद्वचः । पूर्ववृतं प्रवक्ष्यामि दृष्टं दिव्येन चक्षुषा ॥११॥

आसीत्तपोवने काचिद्वाह्यणी ब्रहचारिणी । दुर्भगादुर्गता दुःखादाराधयति सा द्विजान् ‍ ॥१२॥

शौचेन तुष्टा मुनयः प्रश्रयेण दमेन च । प्रोचुर्वद विक्षालाक्षी किं कुर्मंस्तव सुव्रते ॥१३॥

सा तानुवाच किं तन्मे व्रतं दानमथापि वा । कथयध्वं भवेयं वै येन श्रीसुखभागिनी ॥१४॥

आधारभूताभूतानांबह्रपत्यापतिप्रिया । स्पृहणीयात्रिजगतां त्रिवर्गफलभामिनी ॥१५॥

वसिष्ठस्तामुवाचाथ शृणुष्व कथयामि ते । दानं मानकरं पुंसां सर्वकामप्रदायकम् ‍ ॥१६॥

कृत्वा ताम्रमवीं स्थालीं पलानां पंचभिः शतैः । अशक्त तु तदर्द्धेन चतुर्थाशन वा पुनः ॥१७॥

सर्वशक्तिविहीनस्तु मृन्मयीमपि कारयेत् ‍ । सुगंभीरोदरदरीं दृढदंडकुंटबकाम् ‍ ॥१८॥

मुद्नतंदुलनिष्पन्नसुस्विन्नक्षिप्रपूरिताम् ‍ । उपसेचोदकयुतां घृतपात्रसमन्विताम् ‍ ॥१९॥

धौतपार्श्वा धौतकर्णा चर्चितां चंदनेन च । स्थाप्य मंडलके वस्त्रैः पुष्पधूपैरथार्चयेत् ‍ ॥२०॥

आदित्येऽहनि संक्रातौ चतुर्दश्यष्टमीषु वा । एकादश्यां तृतीयायां विप्राय प्रतिपादयेत् ‍ ॥२१॥

ज्वलज्वलपनपार्श्वस्तंडुलैः सजलैरपि । नभवेद्भोज्यसंसिद्धिर्भूतानां पिठरीं बिना ॥२२॥

त्वं सिद्धिः सिद्धिकामानां त्वं पुष्टिः पुष्ठिमिच्छताम् ‍ । अतस्त्वां प्रणमाग्याशु सत्यं कुरु वचो मम ॥२३॥

ज्ञातिबंधृसुहृद्वर्मे विप्रे प्रेष्यजने तथा । अभुक्तवति नाश्नीयात्तथा भव वरप्रदा ॥२४॥

इत्युच्चार्य प्रदातव्या हंडिका । द्विजपुंजके । तुष्टिपुष्टिप्रदा पुंसां सर्वान्कामानभीप्सताम् ‍ ॥२५॥

वसिष्टवचन श्रुत्वा सा चकार तथैव तु । प्रादास्थालीं ब्राह्मणाय बहूनां बहुदक्षिणाम् ‍ ॥२६॥

सा चैषा द्रौपदी पार्थ भवद्धार्याऽभवन्प्रिया । तेन दानप्रभावेण भविताऽशून्यपाणिका ॥२७॥

एषा सती शची रवाहा सावित्री भूररुंधती ॥ श्रीरेषा यत्र वसति न किंचित्तत्र दुर्लभम् ‍ ॥२८॥

अनया या भृता स्थाली तया सर्वमिदं जगत् ‍ । भोजयिष्यसि कौतेय किमतो ब्राह्मणा अमी ॥२९॥

मैत्रेयात्तदुपश्रूत्य तत्र संहृष्टमानसः । पूर्व भोजितवानस्मि बहुविप्रजमान्वने ॥३०॥

अन्नदानप्रसंगेन स्थालीदानमिदे मया । कथितं पुंडरीकाक्ष क्षंतव्यमनसूयया ॥३१॥

स्थालीं विशालवदनां च सतंडुलां च यच्छंति ये मधुरशुल्वमयीं द्विजेस्यः । तेषां सुहृत्सवजनविप्रजनेन भोज्यं संभुज्यमानमपि कृष्ण न याति नाशम् ‍ ॥३२॥ [ ८४२३ ]

इति श्रीभविष्ये महापुराणे उत्तरपवणि श्रीकृष्णयुधिष्ठिरसंवादे स्थालीदानविधिवर्णनं नाम सप्तत्युत्तरशततमोऽध्यायः ॥१७०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP