संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३१

उत्तर पर्व - अध्याय १३१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

कार्तिक्यामथवा माध्यामयमेव युधिष्ठिर ॥१॥

चैत्र्यामथतृतीयायां वैशाख्या द्वादशेऽह्रीवा । खंडनील शंखपादं सपौंड्रं धौतपुष्पकं ॥२॥

गौभिश्वतुर्भिः सहितं सृजेच्चैव विर्धि श्रृणु । यदुवाच पुरा गर्गो गोकुलेऽनघ पांडव ॥३॥

तत्तेहं च प्रवक्ष्यामि विधिंगर्गप्रचोदितम् ‍ । मातरं स्थापयित्वाग्रे पूजयेत्कुसुमाक्षतैः ॥४॥

मातृश्राद्धं ततः कुर्यात्सदाभ्युदयकारकम् ‍ । अकालमूलं कलरामश्वत्थदलशोभितम् ‍ ॥५॥

तत्र विद्वाज्जपित्वा तु स्थापयेद्रुद्रदेवतां । सुसमिद्धं ततः कृत्वा वह्रिमंत्रपुरःसरम् ‍ ॥६॥

अथैनं जुहुयात्षड्रभिः पृथगाहुतिंसंज्ञितैः । पुष्टिमंत्रैस्ततः पश्वाद्धुत्वा वह्रिं यथा विधि ॥७॥

एकवर्ण द्विवर्ण वारोहितं श्वेतमेव वा । जीवद्वत्सपयस्विन्याः पुत्रं सर्वागसुंदरम् ‍ ॥८॥

चतस्त्रोवत्सतर्यश्व ताभिः सार्धमलंकृतम् ‍ । तासां जपेद्विप्रः पतिं वो बलिनं शुभम् ‍ ॥९॥

सभितास्तेन सहिसाः क्रीडध्वं दृष्टमानसाः । ततो वामेत्रिशूलं च दक्षिणे चक्रमालिखेत् ‍ ॥१०॥

अंकितं शंखचक्राभ्यां वर्षितं कुसुमादिना । पुष्पमालाकृतग्रीवं सितवस्त्रैश्व च्छादितम् ‍ ॥११॥

विमुंचेद्वत्सका भिश्व नीलाभिर्बलिन वृषम् ‍ । देवालये गोकुले वा नदीना संगमेऽथवा ॥१२॥

इत्युक्तं गर्गमुनिना विधानं वृषमोक्षण । स्वेच्छविह्रारिणं दृप्तं गर्जतं सुंदरं गवाम् ‍ ॥१३॥

ककुद्मिनं पर्ति धन्या ये विमुञ्चाते गोवृषम् ‍ । फलं चतस्य वक्ष्यामि ब्रुवतो मे निबोध तत् ‍ ॥१४॥

वृषोत्सर्गेपुनात्येवदशातीतान्दशापरान् ‍ । यत्किंचित्पृशते तोयं समुत्तीर्य जलान्महीम् ‍ ॥१५॥

वुषोत्सृष्टं पितृणां तु तदक्षयमुदा हृतम् ‍ । यैश्वयैश्व स्पृशोत्तोयं लांगूलादिभिरंततः ॥१६॥

सर्व तदक्षयं तस्य पितृणां नात्र संशयः । शृङ्गैःखुरैर्वायद्भूमिमुल्लिखत्यनिशंवृषः ॥१७॥

मधुकुल्याः पितुस्यस्य अक्षयास्ता भवंति वै । सहस्त्रतलमात्रेण तडागे न यथाश्रुति ॥१८॥

पितृणां या भवेत्तृप्तिस्तां वृषस्त्वतिरिच्यते । यो ददाति तिलैमिंश्रांस्तिलान्वा श्राद्धकर्मणि ॥१९॥

मधु वा नीलखंडं वा अक्षयं सर्वमेव तत् ‍ । पष्टव्या बहबः पुत्रा यद्येकोऽपि गयां व्रजेत् ‍ ॥२०॥

यजेत वाश्वमेधेन नीलं वा वृषमुत्सुजेत् ‍ । न करोति वृषोत्सर्ग सुतीर्थे वा जलाञ्जलिम् ‍ ॥२१॥

न प्रयच्छति यः पुत्रः पितृरुच्चार एव सः ॥२२॥

यद्भूमिसालिखति शृङ्गखुरैः प्रह्रष्टो यद्वा करोति प्रतिमल्लवृषान्निरीक्ष्य । वृषस्य चैतस्य विधानकर्तःसंतोषमावहति शक्रसभागतस्य ॥२३॥ [ ५६८१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिर संवादे वृषोत्सर्गविधिवर्णनं नामैकत्रिंशदुत्तरशततमोऽध्यायः ॥१३१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP