संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ६६

उत्तर पर्व - अध्याय ६६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भगवन्ब्रूहि मे सम्यगरण्यद्वादशीव्रतम् ‍ । सप्राशनं सोपवासं सरहस्यं समन्व्रकम् ‍ ॥१॥

श्रीकृष्ण उवाच ॥ कौन्तेय यत्पुरा चीर्णं सीतया बनसंस्थया । व्रतं राघववाक्येन प्रशस्नं दोषवर्जितम् ‍ ॥२॥

लोपामुद्रालये साध्व्यो मुनिपत्न्यो बहुप्रजाः। भोजितास्तर्पिताः सर्वैराहारैः सर्वकामिकैः ॥३॥

पद्मिनीपव्रविस्तीर्णे सोपदशैर्यथा नवैः । भक्ष्यैर्भोज्यैस्तथा लेह्यैश्वोष्यैश्वापि यद्दच्छया ॥४॥

तामिहैकमनाः पार्थ शृणुष्वारण्यद्वादशीम् ‍ । मार्गशीर्षेसिते पक्षे एकादश्यां दिनोदये ॥५॥

स्नात्वा नरः सोपव्रासः कृत्वा पूजां जनार्दने । गन्धपुष्पाक्षतैर्धूपैर्दीपैर्जागरणैर्निशाम् ‍ ॥६॥

नीत्वा प्रभाते गत्वा च वने वेदाङ्गपारगान् ‍ । भोजयित्वा फलप्रायं स्वयं भुञ्जीत वाग्यतः ॥७॥

पञ्चगव्यं प्राशयित्वा पूर्वमेव्राथ तद्दिनोवर्षमेकं शुभं पूर्णं पारयित्वा युधिष्ठिर ॥८॥

आवणे कार्तिके माघे चैव्रे वाय समर्चिते । सोपदंशैः पव्रशाकैस्तिलशष्कुलिकादिभिः ॥९॥

अपूपैः खण्डवेष्टैश्व मरीचैः सिंहकेसरैः । धूलीमुखैरमृतफलैः स्वादुकोकरसैः शुभैः ॥१०॥

शीतलैस्तर्पयेद्विद्वानर्कपुष्पैः सुमालकैः । दधिक्षीराज्यपाणिज्यैश्वातुर्जातकरञ्जितैः ॥११॥

कर्पूरनखविद्धैश्व मधुरैः पनसोत्तमैः । बहुवृक्षवनं गत्वा सुस्वादुसलिल शिवम् ‍ ॥१२॥

सुखासनोपविष्टांश्व प्रागुदङमुखवच्छुचीन् ‍ । भोजयेद्दश च द्वौ वा मुतीनारण्यवासिनः ॥१३॥

एकदण्डींखिरण्डींश्व गृहस्थांश्वापि सुव्रतान् ‍ । ब्राह्मण्यो विविधाः सप्त एकपत्न्यह पतिव्रताः ॥१४॥

चार्वङ्‍ग्यश्वार्चिताः स्नाताः सर्वावयवशोभनाः । सुवस्त्राः कुंकुमाक्ताङ्गाः सुगन्धकुसुमाञ्चिताः ॥१५॥

अङ्गैधा भोजनीयास्ताश्वादित्यस्य देवताः । वासुदेवजनादनदामोदरमधुसूदनाः ॥१६॥

पद्मनाभकृष्णविष्णुगोवर्द्धनव्रिविक्रमाः । श्रीधरश्व ह्रषीकेशः पुण्डरीकाक्ष आदिवाराहाः ॥१७॥

एभिर्द्वादशभिर्मन्व्रैर्नमस्कारान्तयोजितैः । गन्धचन्दनसंवस्त्र धूपं दत्त्वा पृथक्पृथक ॥१८॥

भोजयित्वा शुभान्नानि दद्यात्ताभ्यः सुदक्षिणाम् ‍ । प्रणम्य प्रार्थयेद्भक्त्या विष्णुर्मे प्रीयतामिति ॥१९॥

ततो भुञ्जीत सहितं भृत्यैः पोष्यजनेन च । आगताभ्यागतैर्लोकैः सुह्रत्संबन्धिबन्धुभिः ॥२०॥

एवं कौन्तेय कुरुते योऽरण्यद्वादशीं नरः । स देहान्ते विमानस्थो दिव्यकन्यासमावृतः ॥२१॥

याति ज्ञातिसमायुक्तः श्वेतद्वीपं हरेः । पुरम् ‍ । यव्र लोकाः पीतवस्त्राः श्यामदेहाश्वतुर्भुजाः ॥२२॥

शङ्खचक्रगदापद्मचारुहस्ताः सकौस्तुभाः । गरुडासनाः साभरणा मुकुटो कटकुण्डलाः ॥२३॥

नीलोत्पलोद्दामपद्ममालयालङ्‍कृतोरसः लक्ष्मीधरा मेघवर्णाः कू रिङ्गदभूषणाः ॥२४॥

तिष्ठन्ति विष्णुसामीप्ये यावदाभूतसंप्लवम् ‍ । तस्मादेत्य महातेजाः पृथिव्यां नृपपूजिताः ॥२५॥

मर्त्यलोके कीर्तिमन्तः संभवन्ति नरोत्तमाः । ततो यान्ति परं स्थानं मोक्षप्रार्गं शिवं शुभम् ‍ ॥२६॥

यव्र गत्वा न शोचन्ति न संसारे भ्रमन्ति च ॥२७॥

द्वादशीमुपवसन्ति सित मरण्य़नान्मीं वने द्विजवरानथ भोजयन्ति । साध्व्यः स्त्रियः सुचरिताभरणाश्व तेथां विष्णुः प्रसादमुपयाति ददाति मोक्षम् ‍ ॥२८॥ [ २६७७ ]

इति श्रीभविष्ये महापुराण उनरपर्वणि श्रीकृष्णयुधिष्ठिर संवादेऽरण्यद्वादशीव्रतं नाम षटषष्टितमोऽध्यायः ॥६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP