संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ४२

उत्तर पर्व - अध्याय ४२

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

येयं मार्गशिरे मासि षष्ठी भरतसत्तम । पुण्या पापहरा धन्या शिवा शान्ता ग्रहप्रिया ॥१॥

निहत्य तारकं षष्ठन्यां गुहस्तारकराजवत् ‍ । रराज तेन दयिता कार्तिकेशस्यसा तिथिः ॥२॥

स्त्रानदानादिकं कर्म तस्यामक्षयमुच्यते । यस्यां पश्यन्ति गाङ्गेयं दक्षिणापथमाश्रितम् ‍ ॥३॥

ब्रह्महत्यादिषापैस्ते मुच्यन्ते नाव्र संशयः । तस्मादस्यां सोपवासः कुमांर स्वर्णसंभवम् ‍ ॥४॥

राजतं वा महाराज मृन्मयं वापि कारयेत् ‍ । अपराह्रे ततः स्नात्वा समाचम्य यतव्रती ॥५॥

पद्मासनस्थो गाङ्गेयं ध्यायंस्तिष्ठेत्समाधिना । ब्राह्मणस्तु ततो विद्वान्गृहीत्वा करकं नवम् ‍ ॥६॥

पातयेत्तस्य शिरसि धारां वै दक्षिणामुखः ॥७॥

गङ्गाकुमार धारेयं पतिता तव मस्तके । एवं स्त्रात्वा समभ्यच्यं भास्करं भुवनाधिप ॥८॥

पुष्पधूपादिना पश्र्वात्पूजयेत्कृत्तिकासुतम् ‍ । देव सेनापते स्कन्द कार्तिकेय भवोद्भव ॥९॥

कुमार गुह गाङ्गेय शक्तिहस्त नमोऽस्तु ते । एभिर्नामपदैः पूज्य नैवेद्यं विनिवेदयेत् ‍ ॥१०॥

फलानि दक्षिणान्यानि चन्दनं मलयोद्भवम् ‍ । पाश्वस्थौ पूजयेच्छागकुक ‍ कुटौ स्वामिवल्लभौ ॥११॥

सकलापं मयूर च प्रत्यक्षां हिमजां तथा । कृत्तिकाकटकं पार्श्वे संपूज्य स्कन्दवल्लभम् ‍ ॥१२॥

तैरेव नामभिर्होमः कार्यः साज्यैस्तिलैस्तथा । एवं निर्वर्त्य विधिवत्फलमेवं युधिष्ठिर ॥१३॥

भक्षयित्वा स्वपेद्भूमौ स्वास्तृते दर्भसस्तरे । नालिकेरं मातुलुङ्गं नारिङ्गं पनसं तथा ॥१४॥

जम्बीरं दाडिमं द्राक्षां ह्रद्यान्याम्रफलानि च । श्रीफलम्मलकं तद्वत्व्रपुस कदलीफलम् ‍ ॥१५॥

क्रमेण भक्षये द्राजन्संयतो नियतव्रती । प्रोक्तफलाभावे वै लब्धफलमद्यात् ‍ ॥१६॥

प्रत्यक्षो हेमघटितश्छागो वा कुक्कुटोऽथवा । प्रातर्दद्याद् ‍ द्विजायैतत्सेनानीः प्रीयतामिति ॥१७॥

सेनायां स च संभूतः क्रौञ्चारिः षण्मुखो गुहः । गाङ्गेयः कार्तिकेयश्व स्वामी बालग्रहाग्रणीः ॥१८॥

छागप्रियश्शक्तिधरो द्वारो द्वादशमः स्मृतः । प्रीयतामिति सर्वेषु क्रमान्मासेषु कीर्तयेत् ‍ ॥१९॥

ब्राह्मणान्भोजयित्वादौ पश्वाद्धुञ्जीत वाग्यतः । एवं संवत्सरस्यान्ते कार्तिके मासि शोभने ॥२०॥

कार्तिकेयं समभ्यर्च्य वासोमिर्भूषणैः सह । गाङ्गेयः कार्तिकेयश्व सकृदेवैवमाचरेत् ‍ ॥२१॥

संवत्सरविधिं कृत्वा जप होमपुरस्कृतम् ‍ । दद्याद्विप्राय रोजन्द्र वाचकाय विशेषतः ॥२२॥

एत विप्राः स्मृता दिव्या भौमास्त्वन्या द्विजातयः । पालितेऽस्मिन्व्रते पार्थ तीर्णः स्याद्भवसागरे ॥२३॥

य एवं कुरुते भक्त्या नरो योषिदथापि वा । स प्राप्येह शुभं कामं गच्छतीन्द्रसलोकताम् ‍ ॥२४॥

सदैव पूजनीयस्तु कार्तिकेयो महीपते । कार्तिकेयाद्दते नान्यो राज्ञां पूज्यः प्रवक्ष्यते ॥२५॥

सङग्रामं गच्छमानो यः पूजयेत्कृत्तिकासुतम् ‍ । स सर्वं जयते वीरो यथेन्द्रो दानव्रान्रणे ॥२६॥

तस्मात्सर्वप्रयत्नेन पूजयेच्छकरात्मजम् ‍ । पूज्यमानस्तु सद्भक्त्या सर्वान्कामानवाप्रुयात् ‍ ॥२७॥

यस्तु षष्ठन्यां नरो नक्तं कुर्याद्भारतसत्तम । सर्वपापाविनिर्मुक्तो गाङ्गेयस्य सदा व्रजेत् ‍ ॥२८॥

श्रुत्वैवं व्रतमेतद्वि गत्वा श्रद्धासमन्वितः । पूजयेद्देवदेवेशं स गत्वा शिवमन्दिरम् ‍ ॥२९॥

स्कन्द गुहं शरवणोद्भवमादिदेवं शंभोः सुतं स दयितं गिरिराजपुव्र्याः । स्वर्गे निरर्गलसुखान्यनुभूयते ना सेनापतिर्भवति राज्यधूरंधुराऽसौ ॥३०॥ [ १८६९ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्ययुधिष्ठिरसंवादे तारकवधकार्तिकेयपूजाषष्ठीव्रतवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥४२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP