संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १६६

उत्तर पर्व - अध्याय १६६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अतः परं प्रवक्ष्यामि दानमत्यद्धुत तव । येन दतेन राजेन्द्र सर्वदानप्रदो भवेत् ‍ ॥१॥

सर्वपाप प्रशमनं सर्वसौख्यप्रदायकम् ‍ । प्रयुक्तं हलपंक्त्या च सर्वदानफलप्रदम् ‍ ॥२॥

पंक्तिर्दसहला प्रोक्ता हलं स्यात्तु चतुर्गवम् ‍ । सारदारुमयान्याहुर्हलानि दश पंडिताः ॥३॥

सौवर्णपट्टसंनद्धरत्नवंति शुभानि च । यूनश्व दलिनो भव्यान्व्यनहीनारस्वलकृतान् ‍ ॥४॥

वस्त्रकांचनपुष्पैश्व चंदनैर्दिग्धमस्तकान् ‍ । अभग्रान्योजयत्तेषु लांगलेषु वृषाञ्छुभान् ‍ ॥५॥

योक्त्राणि युजलग्नानि सवृषाणि च कारयेत् ‍ । प्रतोदकीलकाबंधसर्वोकरणान्विताम् ‍ ॥६॥

एवं विधहलैः कुर्यात्संयुक्तां हलपंक्तिकाम् ‍ । कर्कटं खेटकं चापि ग्रामं वा सत्यमालिनम् ‍ ॥७॥

निवर्तनशतं वापि तदर्द्ध वा प्रकल्पयेत् ‍ । एवं विधां पर्वकाले दद्यात्प्रयतमानसः ॥८॥

कार्तिक्यां चाथ वैशाख्यामुत्तरे वायने तथा । जन्मर्क्षे ग्रहणेवापि विषुवेवा प्रदापयेत् ‍ ॥९॥

ब्राह्मणन्वेदसंपन्नान्व्यंगहीनानलंकृतान् ‍ । भ्रात्रियांश्व विनीतांश्व हलसंख्यायान्निमंत्रयेत् ‍ ॥१०॥

दशहस्तप्रमाणेन मंडपं कारयेद्‌बुवाः । पूर्व द्विकुंडमेकं वा हस्तमात्रं सुशोभनम् ‍ ॥११॥

तत्र व्याहृतिभिर्होमं कुर्युस्ते द्विजसत्तमाः । पर्जन्यादित्यरुद्रेभ्यः पायसेन यजेद्‌बुधः ॥१२॥

पालाशयः समिधस्तत्र ह्याज्यं कृष्णास्तिलास्तथा । अधिवास्य च तां पंक्ति धान्यमध्यगतां शुभाम् ‍ ॥१३॥

ततः सर्वसमीपे तु स्त्रातः शुल्कांबरः शुचिः । हलपंक्तियोजयित्वा यजमानः समाहितः ॥१४॥

तूर्यशंखनिनादैश्व ब्रह्मघोषैः सुपुष्कलैः। इममुच्चरयेन्मंत्र गृहीतकुसुमांजलिः ॥१५॥

यस्माद्देवगणाः सर्वे हले तिष्ठंति सर्वदा । वृषस्कंधे संन्निहितास्तस्माद्धक्तिः शिवेस्तु मे ॥१६॥

यस्माच्च भूमिदानस्य कलां नार्हति षोडशीम् ‍ । दानान्यन्यामि मे भक्तिधर्मे चास्तु दृढा सदा ॥१७॥

एवमुक्ते ततः पंक्ति प्रेरयेयुर्द्विजोत्तमाः । बीजानि सर्वरत्नानि सवर्ण रजतं तथा ॥१८॥

स्वयं पश्वाद्धले लग्नो विप्रहस्तेषु निर्वपते । यायान्निवर्तनं यावत्ततस्तु विरमेद्‌बुधः ॥१९॥

प्रदक्षिणं ततः कृत्वा विप्राणां प्रति पाद्य च । सदक्षिणां विधानेन प्रणिपत्य विसर्जयेत् ‍ ॥२०॥

अनेन विधिना यस्तु दानमेतत्प्रयच्छति । तत्प्रयच्छति । एकविंशत्कुलोपेतः स्वर्गलोके महीयते ॥२१॥

सप्तजन्मसु दारिघ्रं दौर्भाग्यं व्याधयस्तथा । न पश्यति च भूमेस्तु तथैवाधिपतिर्भवेत् ‍ ॥२२॥

दृष्ट्‌वा तं दीयमानं तु दानमेतद्युधिष्ठिर । आजन्मनः कृतात्पापान्मुच्यते नात्र संशयः ॥२३॥

दानमेतत्प्रदत्तं हि दिलीपेन ययातिना । शिबिना निमिना चैव भरतेन च धीमता ॥२४॥

तेऽद्यापि दिवि मोदंते दानस्यास्य प्रभावतः । तस्मात्सर्वप्रयत्नेन दानमेतन्नृपोत्तम ॥२५॥

दातव्यं भक्तियुक्तेन स्त्रिया वा पुरुषेण वा । यदि पंक्तिर्न विद्येत प्च वाचतुरोऽथवा ॥२६॥

एकमप्युक्तविधिनाहलं देयं विचक्षणैः ॥२७॥

ये संति लांगलमुखोत्थरजोविकारा यावंति तद्नतधुरंधररोमकाणि । तावंति शंकरपुरे त्रियुगानि तिष्ठेत्पंक्तिप्रदानमिह यत्कुरुते मनुष्यः ॥२८॥

युक्तां वृषैरतिबलैर्हलपंक्तिमेतां पुण्याह्रि भक्तिसहितां द्विजपुंगवाना‍म् ‍ । यच्छंति ये सुकृतिनो वसुधासमेतां ते भूभुजो भुवमुपेत्य भवंति भव्याः ॥२९॥ [ ७२३३ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हलपंक्तिदानविधिवर्णनं नाम षट्‌षष्टयुत्तरंशततमोऽध्यायः ॥१६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP