संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १०१

उत्तर पर्व - अध्याय १०१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

पुनर्मे ब्रूहि देवेश त्वद्भक्त्या भावितामनः । कथ्वमानमिहेच्छामि शुभधसंपदं महत ‍ ॥१॥

यव्राण्वपि नरैर्द्दत्तं जप्तं वा सुमहद्भवेत ‍ ॥२॥

श्रीकृष्ण उवाच । शृणु पांण्डव ते वच्मिरहस्यं देवनिर्मितम् ‍ । यन्मया कस्यचिन्नोक्तं सुप्रियस्यापि भारत ॥३॥

वैशाखमासस्यतुयातृतीयानवस्यसौकार्तिकसुक्लपक्षे । नभस्यमासाय तु कृष्णपक्षे व्रयोदशीं पञ्चदशीं च माघे ॥४॥

वैशाखस्त्रतृतीया तु समा कृतयुगेन तु । नवमी कार्तिकयो तु व्रेतायुगसमावुभौ ॥५॥

व्रयोदशी नभस्ये तु दापरेण समा गता । माधे पञ्चदशी राजन्कलिकालदिरुच्यते ॥६॥

एताश्वतम्रो राजेन्द्र युगानां प्रभवाद्यथा । युगादयश्व कथ्यंते तेनैताः सर्वसूरिभिः ॥७॥

उपवासस्तपोदानं जप होमकियास्तथा । यद्यत्तु क्रियते किंचित्सर्वं कोटिगुणं भवेत् ‍ ॥८॥

वैशाखस्य तृतीयायां श्रीसमेतं जगद्नरुम् ‍ । नारायणे पूजयेथाः पुष्पधूपविलेपनैः ॥९॥

वस्त्रालंकारसंभारैनैंवेद्यौर्विविधैस्तथा । ततस्तस्याग्रतोधेनुर्लवणस्याढकेन तु ॥१०॥

कार्या कुरुकुलश्रेष्ट चतुर्भागेण वत्सकम् ‍ । अविचर्मोपरिस्थाप्य कल्पयित्वा विधानतः ॥११॥

शास्त्रोक्तकमयोगेन ब्राह्मणायोपपादयेत् ‍ । श्रीधरः श्रीपतिः श्रीमाञ्छ्रीशः संप्रीयतामिति ॥१२॥

अनेन विधिना दत्वा धेनुं विप्राय भारत । गोसहस्त्रं दशगुणं प्रान्पोतीह न संशयः ॥१३॥

तथैव कार्तिके मासि नवम्यां नक्तभुङनरः । स्त्रात्वा नदीतडागेषु देवखातेषु वा पुनः ॥१४॥

उमासहायं वरदं नीलकंठमथार्चयेत् ‍ । पुष्पधूपादिनैवेद्यैरनिन्द्यैः शंकरं शिवम् ‍ ॥१५॥

धेनुं तिलमथीं दद्यात्पुरणोक्तविधानतः । अष्टमूर्तिनींलकंठः प्रीयतामिति चिंतयेत् ‍ ॥१६॥

यदव्र प्राप्यते पुण्यं पार्थ तत्केन वर्ण्यते । दत्वा तिलमर्यी धेनुं शिवलोकमवान्पुयात् ‍ ॥१७॥

व्रयोदशी नभसि या कृष्णमस्यां समर्चयेत् ‍ । पितृन्पायसदानेन मधुना च घृतेन तु ॥१८॥

भांजयेद्राह्मणान्भक्त्या वेदबेदाङ्गपारगान् ‍ । पितृनुद्दिश्य दातव्या सवत्सा कां यदोहनी ॥१९॥

प्रत्यक्षा गौर्महाराज तरुणी सुपयस्विनी । पिता पितामहश्वैव तथैव प्रपितामहः ॥२०॥

प्रीयतां गोप्रदानेन इति द्त्वा विसर्जयेत् ‍ । कृतेनानेन राजेन्द्र यत्पुण्यं प्राप्यते नृभिः ॥२१॥

तत्केन वर्णितुं याति वर्षकोटिशतैरपि । पुव्रान्पौव्रान्प्रपौव्रांश्व धनं च महदीप्सितम् ‍ ॥२२॥

इह चान्पोति पुरुषः परव्र च शुभांगतिम् ‍ । पश्वदश्यां च माघस्य पूजयित्वा पितामहम् ‍ ॥२३॥

गायव्या सहितं देबं वेदवेदाङ्गभुषितम् ‍ । नवनीतमयीं धेनुं फलैर्नानाविधैर्युताम् ‍ ॥२४॥

सहिरण्यां सवत्सां च ब्राह्मणाय निवेदयेत् ‍ । कीर्तयेत्प्रीयतामव्र पद्मयोनिः पितामहः ॥२५॥

यत्स्वर्गे यच्च पाताले यच्च मर्त्ये सुदुर्ल्लमम् ‍ । तदवान्पोत्यसंदिग्धं पद्मयोनिप्रसादतः ॥२६॥

यानि चान्यानि दानानि दत्तानि सुबहून्यपि । युगादिषु महाराज अक्षयानि भवंति हि ॥२७॥

अल्पमल्पं हि यःकश्वित्प्रदद्यान्निर्द्धनोपि सन् ‍ । तदक्षयं भवेत्सर्वं युगादिषु न संशयः ॥२८॥

वितानुसारं स्वं ज्ञात्वा वित्तवात्पार्थिवोऽपि वा । अनुसारेण वित्तस्य असाध्येन समा धिना ॥२९॥

भूहिरण्यं गृहं वासः शयनान्यासनानिच । छव्रोपानहयुग्मानि प्रदेयानि द्विजातिषु ॥३०॥

एवं दत्त्वा यथाशक्त्या भोजयित्वा द्विजानपि । पश्वाद्भुञ्जीत सुमना वाग्यतः स्वजनैः सह ॥३१॥

यन्किञ्चिन्मानसं पापं कायिकं वाचिकं तथा । तत्सर्वं नाशमायाति युगादितिथिपुजनात् ‍ ॥३२॥

उद्नीयमानो गन्धर्वैः स्तॄयमानः सुरासुरैः । तत्सर्वं नाशमायाति युगादितिथिपूजनात् ‍ ॥३३॥

यद्दीयते किमपि कोटिगुणं तदाहुः स्नानं जपो नियममक्षयमेव सर्वम् ‍ । स्यादक्षयासु युगपूर्वतिथीषु राजन्व्यासादयो मुनिवराः समुदाहरंति ॥३४॥ [ ४२६६ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिस्संवादे युगादितिथिव्रतमाहात्म्यवर्णनं नामैकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP